ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [345]  Katamā  cāvuso  vāyodhātu  .  vāyodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   cāvuso   ajjhattikā  vāyodhātu  .  yaṃ
ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ  seyyathīdaṃ  uddhaṅgamā
vātā    adhogamā    vātā   kucchisayā   vātā   koṭṭhasayā   vātā

--------------------------------------------------------------------------------------------- page356.

Aṅgamaṅgānusārino vātā assāso passāso iti vā yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ ayaṃ vuccatāvuso ajjhattikā vāyodhātu . yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. {345.1} Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati sā gāmampi vahati nigamampi vahati nagarampi vahati janapadampi vahati janapadapadesampi vahati . hoti kho so āvuso samayo yaṃ gimhānaṃ pacchime māse tālapaṇṇenapi vidhūpanenapi vātaṃ pariyesanti ossavanepi tiṇāni na iñjanti . tassā hi nāmāvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati khayadhammatā paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti. Tañce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti . so evaṃ pajānāti uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca phassaṃ paṭicca . sopi kho phasso aniccoti passati vedanā

--------------------------------------------------------------------------------------------- page357.

Aniccāti passati saññā aniccāti passati saṅkhārā aniccāti passati viññāṇaṃ aniccanti passati tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. {345.2} Tañce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi . so evaṃ pajānāti tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti leḍḍusamphassāpi kamanti daṇḍasamphassāpi kamanti satthasamphassāpi kamanti . vuttaṃ kho panetaṃ bhagavatā kakacūpame ovāde ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ tatrāpi yo mano padoseyya na me so tena sāsanakaroti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appammuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ kāmaṃdāni imasmiṃ kāye pāṇisamphassāpi kamantu leḍḍusamphassāpi kamantu daṇḍasamphassāpi kamantu satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti. {345.3} Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā

--------------------------------------------------------------------------------------------- page358.

Kusalanissitā na saṇṭhātīti . seyyathāpi āvuso suṇisā sassuraṃ disvā saṃvijjati saṃvegaṃ āpajjati evameva kho āvuso tassa ce bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhātīti . tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti . so tena attamano hoti . ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.


             The Pali Tipitaka in Roman Character Volume 12 page 355-358. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=345&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=345&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=345&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=345&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=345              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :