ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [561]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. koṭṭhu.
Bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
akkosatha   paribhāsatha   vihesetha   appevanāma  tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ    yathā    naṃ    dūsī    māro   labhetha   otāranti   etha
tumhe   bhikkhave   mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharatha
tathā    dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharatha.
     {561.1}  Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharatha  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharathāti.
     {561.2}  Atha  kho  te  pāpima  bhikkhū kakusandhena bhagavatā arahatā
sammāsambuddhena   evaṃ  ovadiyamānā  evaṃ  anusāsiyamānā  araññagatāpi
rukkhamūlagatāpi   suññāgāragatāpi   mettāsahagatena   cetasā   ekaṃ  disaṃ
pharitvā  vihariṃsu  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
Vihariṃsu  .  karuṇāsahagatena  cetasā  ...  muditāsahagatena  cetasā  ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  vihariṃsu  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihariṃsu.



             The Pali Tipitaka in Roman Character Volume 12 page 604-606. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=561&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=561&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=561&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=561&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=561              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :