ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [117]   Na   kho   brāhmaṇa  so  bhagavā  sabbaṃ  jhānaṃ  vaṇṇesi
nāpi  so  bhagavā  sabbaṃ  jhānaṃ  na  vaṇṇesi  na  4-  kathaṃrūpañca brāhmaṇa
so    bhagavā   jhānaṃ   na   vaṇṇesi   .   idha   brāhmaṇa   ekacco
kāmarāgapariyuṭṭhitena    cetasā   viharati   kāmarāgaparetena   uppannassa
ca   kāmarāgassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so  kāmarāgaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
Byāpādapariyuṭṭhitena    cetasā   viharati   byāpādaparetena   uppannassa
ca   byāpādassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so  byāpādaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
@Footnote: 1 Ma. rakkhakehi. Yu. rakkhehi. 2 jhānasīlīhi. 3 jhānasīlī.
@4 Po. Ma. Yu. nasadado natthi.

--------------------------------------------------------------------------------------------- page99.

Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti so thīnamiddhaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti so uddhaccakukkuccaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti so vicikicchaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . na evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ vaṇṇesi. {117.1} Kathaṃrūpañca brāhmaṇa so bhagavā jhānaṃ vaṇṇesi . Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... Catutthaṃ jhānaṃ upasampajja viharati . evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ vaṇṇesīti.


             The Pali Tipitaka in Roman Character Volume 14 page 98-99. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=117&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=117&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=117&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=117&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=117              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1213              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1213              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :