ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [127]  Ko  nu  kho  bhante  rūpe  assādo  ko  ādīnavo  kiṃ
nissaraṇaṃ    ko   vedanāya   assādo   ko   ādīnavo   kiṃ   nissaraṇaṃ
ko   saññāya   assādo   ko  ādīnavo  kiṃ  nissaraṇaṃ  ko  saṅkhāresu
assādo   ko   ādīnavo   kiṃ   nissaraṇaṃ   ko   viññāṇe   assādo
ko   ādīnavo   kiṃ   nissaraṇanti   .   yaṃ   kho   bhikkhu   rūpaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpe   assādo   yaṃ   rūpaṃ  aniccaṃ

--------------------------------------------------------------------------------------------- page105.

Dukkhaṃ vipariṇāmadhammaṃ ayaṃ rūpe ādīnavo yo rūpe chandarāgavinayo chandarāgappahānaṃ idaṃ rūpe nissaraṇaṃ yañca 1- bhikkhu vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo yo vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ yañca bhikkhu saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññāya assādo yā saññā aniccā dukkhā vipariṇāmadhammā ayaṃ saññāya ādīnavo yo saññāya chandarāgavinayo chandarāgappahānaṃ idaṃ saññāya nissaraṇaṃ yañca bhikkhu saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāresu assādo ye saṅkhārā aniccā dukkhā vipariṇāmadhammā ayaṃ saṅkhāresu ādīnavo yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkhāresu nissaraṇaṃ yañca bhikkhu viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇe assādo yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇe ādīnavo yo viññāṇe chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti.


             The Pali Tipitaka in Roman Character Volume 14 page 104-105. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=127&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=127&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=127&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=127&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=127              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1278              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :