Dhātuvibhaṅgasuttaṃ
[673] Evamme sutaṃ ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
yena rājagahaṃ tadavasari yena bhaggavo kumbhakāro tenupasaṅkami
upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca sace te bhaggava agaru
viharāma nivesane 1- ekarattinti . na kho me bhante garu atthi
cettha pabbajito paṭhamaṃ vāsūpagato hoti sace so anujānāti
viharatha bhante yathāsukhanti.
[674] Tena kho pana samayena pukkusāti nāma kulaputto
bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito . so
tasmiṃ kumbhakāranivesane 2- paṭhamaṃ vāsūpagato hoti . atha kho bhagavā
yenāyasmā pukkusāti tenupasaṅkami upasaṅkamitvā āyasmantaṃ
pukkusātiṃ etadavoca sace te bhikkhu agaru viharāma nivesane
ekarattinti . ūrundaṃ āvuso kumbhakāranivesanaṃ viharatāyasmā
yathāsukhanti.
[675] Atha kho bhagavā kumbhakāranivesanaṃ pavisitvā ekamantaṃ
tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . atha kho bhagavā bahudeva
rattiṃ nisajjāya vītināmesi . āyasmāpi kho pukkusāti bahudeva
@Footnote: 1 Sī. Yu. viharāmāvesane . 2 Sī. Yu. kumbhakārāvesane.
Rattiṃ nisajjāya vītināmesi . atha kho bhagavato etadahosi pāsādikaṃ
nu kho ayaṃ kulaputto iriyati yannūnāhaṃ puccheyyanti . atha kho
bhagavā āyasmantaṃ pukkusātiṃ etadavoca kaṃsi tvaṃ bhikkhu uddissa
pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti.
[676] Atthāvuso samaṇo gotamo sakyaputto sakyakulā
pabbajito taṃ kho pana bhavantaṃ 1- gotamaṃ evaṃkalyāṇo kittisaddo
abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavāti tāhaṃ bhagavantaṃ uddissa pabbajito so ca me bhagavā
satthā tassāhaṃ bhagavato dhammaṃ rocemīti . kahaṃ pana bhikkhu etarahi
so bhagavā viharati arahaṃ sammāsambuddhoti . atthāvuso uttaresu
janapadesu sāvatthī nāma nagaraṃ tattha so bhagavā etarahi viharati
arahaṃ sammāsambuddhoti . diṭṭhapubbo pana te bhikkhu so
bhagavā disvā ca pana jāneyyāsīti . na kho me āvuso diṭṭhapubbo
so bhagavā disvāhaṃ 2- na jāneyyanti.
[677] Atha kho bhagavato etadahosi mamaṃ 3- khvāyaṃ kulaputto
uddissa pabbajito yannūnassāhaṃ dhammaṃ deseyyanti . atha kho
bhagavā āyasmantaṃ pukkusātiṃ āmantesi dhammaṃ vo 4- bhikkhu desissāmi
taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evamāvusoti kho
āyasmā pukkusāti bhagavato paccassosi.
@Footnote: 1 Ma. Yu. bhagavantaṃ . 2 Po. Ma. Yu. disvā cāhaṃ . 3 Ma. mamañca khvāyaṃ.
@4 Po. Ma. Yu. te.
[678] Bhagavā etadavoca chadhāturo ayaṃ bhikkhu puriso
chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno yattha ṭhitaṃ
maññassavā nappavattanti maññassave kho pana nappavattamāne
muni santoti vuccati paññaṃ nappamajjeyya saccamanurakkheyya
cāgamanubrūheyya santimeva so sikkheyya ayamuddeso
chadhātuvibhaṅgassa.
[679] Chadhāturo ayaṃ bhikkhu purisoti iti kho panetaṃ vuttaṃ.
Kiñcetaṃ paṭicca vuttaṃ . chayimā bhikkhu dhātuyo paṭhavīdhātu āpodhātu
tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu . chadhāturo ayaṃ
bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[680] Chaphassāyatano ayaṃ bhikkhu purisoti iti kho panetaṃ
vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhu phassāyatanaṃ 1- sotaṃ
phassāyatanaṃ ghānaṃ phassāyatanaṃ jivhā phassāyatanaṃ kāyo phassāyatanaṃ
mano phassāyatanaṃ . chaphassāyatano ayaṃ bhikkhu purisoti iti yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
[681] Aṭṭhārasamanopavicāro ayaṃ bhikkhu purisoti iti kho panetaṃ
vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ
rūpaṃ upavicarati domanassaṭṭhānīyaṃ rūpaṃ upavicarati upekkhaṭṭhānīyaṃ rūpaṃ
upavicarati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ...
Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati domanassaṭṭhānīyaṃ dhammaṃ
@Footnote: 1 Ma. Yu. samphassāyatanaṃ. sabbattha īdisameva.
Upavicarati upekkhaṭṭhānīyaṃ dhammaṃ upavicarati iti cha somanassūpavicārā
cha domanassūpavicārā cha upekkhūpavicārā . aṭṭhārasamanopavicāro
ayaṃ bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[682] Caturādhiṭṭhāno ayaṃ bhikkhu purisoti iti kho panetaṃ
vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . paññādhiṭṭhāno saccādhiṭṭhāno
cāgādhiṭṭhāno upasamādhiṭṭhāno . caturādhiṭṭhāno ayaṃ bhikkhu purisoti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[683] Paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya
santimeva so sikkheyyāti iti kho panetaṃ vuttaṃ . kiñcetaṃ
paṭicca vuttaṃ . kathañca bhikkhu paññaṃ nappamajjati . chayimā bhikkhu
dhātuyo paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu
viññāṇadhātu.
[684] Katamā ca bhikkhu paṭhavīdhātu . paṭhavīdhātu siyā ajjhattikā
siyā bāhirā . katamā ca bhikkhu ajjhattikā paṭhavīdhātu . yaṃ
ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ seyyathīdaṃ kesā
lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ
yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā
panaññampi kiñci ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ
ayaṃ vuccati bhikkhu ajjhattikā paṭhavīdhātu . yā ceva kho pana
ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā .
Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya
disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti.
[685] Katamā ca bhikkhu āpodhātu. Āpodhātu siyā ajjhattikā
siyā bāhirā . katamā ca bhikkhu ajjhattikā āpodhātu . yaṃ
ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathīdaṃ pittaṃ
semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā
lasikā muttaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo
āpogataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā āpodhātu .
Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu
āpodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ
sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā
cittaṃ virājeti.
[686] Katamā ca bhikkhu tejodhātu. Tejodhātu siyā ajjhattikā
siyā bāhirā . katamā ca bhikkhu ajjhattikā tejodhātu. Yaṃ ajjhattaṃ
paccattaṃ tejo tejogataṃ upādinnaṃ seyyathīdaṃ yena ca santappati
yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ
sammāpariṇāmaṃ gacchati yaṃ vā panaññampi kiñci
Ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ ayaṃ vuccati bhikkhu
ajjhattikā tejodhātu . yā ceva kho pana ajjhattikā
tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā . taṃ
netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya
disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti.
[687] Katamā ca bhikkhu vāyodhātu. Vāyodhātu siyā ajjhattikā
siyā bāhirā . katamā ca bhikkhu ajjhattikā vāyodhātu . yaṃ
ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ seyyathīdaṃ uddhaṅgamā
vātā adhogamā vātā kucchisayā vātā koṭṭhasayā 1- vātā
aṅgamaṅgānusārino vātā assāso passāso yaṃ vā panaññampi
kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ ayaṃ vuccati
bhikkhu ajjhattikā vāyodhātu . yā ceva kho pana ajjhattikā
vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā . taṃ netaṃ
mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā
vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
[688] Katamā ca bhikkhu ākāsadhātu . ākāsadhātu siyā
ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā
ākāsadhātu . yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ
@Footnote: 1 Ma. koṭṭhāsayā.
Seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca
asitapītakhāyitasāyitaṃ ajjhoharati yattha ca asitapītakhāyitasāyitaṃ
santiṭṭhati yena ca asitapītakhāyitasāyitaṃ adhobhāgā 1- nikkhamati
yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ [2]-
upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā ākāsadhātu . yā ceva
kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu
ākāsadhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ
sammappaññāya disvā ākāsadhātuyā nibbindati ākāsadhātuyā
cittaṃ virājeti.
[689] Athāparaṃ viññāṇaṃyeva avasissati parisuddhaṃ pariyodātaṃ
tena viññāṇena kiñci jānāti 3- sukhantipi vijānāti dukkhantipi
vijānāti adukkhamasukhantipi vijānāti . sukhavedanīyaṃ bhikkhu phassaṃ
paṭicca uppajjati sukhā vedanā . so sukhaṃ vedanaṃ vediyamāno
sukhaṃ vedanaṃ vediyāmīti pajānāti tasseva sukhavedanīyassa phassassa
nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā
vedanā sā nirujjhati sā vūpasammatīti pajānāti . dukkhavedanīyaṃ
bhikkhu phassaṃ paṭicca uppajjati dukkhā vedanā . so dukkhaṃ
vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti tasseva
dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ
@Footnote: 1 Ma. adhobhāgaṃ . 2 Po. Ma. aghaṃ aghagataṃ vivaraṃ viragataṃ asamphuṭṭhaṃ maṃsalohitehi ....
@3 Po. Ma. tena ca viññāṇena kiṃ vijānāti.
Paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti
pajānāti . adukkhamasukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati
adukkhamasukhā vedanā . so adukkhamasukhaṃ vedanaṃ vediyamāno
adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti tasseva adukkhamasukhavedanīyassa
phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ
phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā
vūpasammatīti pajānāti.
[690] Seyyathāpi bhikkhu dvinnaṃ kaṭṭhānaṃ saṅghaṭā 1- samodhānā
usmā jāyati tejo abhinibbattati tesaṃyeva dvinnaṃ kaṭṭhānaṃ
nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati
evameva kho bhikkhu sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā
vedanā . so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti
pajānāti tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā
vūpasammatīti pajānāti . dukkhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati
dukkhā vedanā . so dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ
vediyāmīti pajānāti tasseva dukkhavedanīyassa phassassa nirodhā
yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā
vedanā sā nirujjhati sā vūpasammatīti pajānāti . adukkhamasukhavedanīyaṃ
@Footnote: 1 Sī. Yu. samphassasamodhānā.
Bhikkhu phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . so
adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti
pajānāti tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ
vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā
vedanā sā nirujjhati sā vūpasammatīti pajānāti . athāparaṃ
upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā
ca pabhassarā ca.
[691] Seyyathāpi bhikkhu dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī
vā ukkaṃ bandheyya ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya
ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe
pakkhipeyya . tamenaṃ kālena kālaṃ abhidhameyya kālena kālaṃ udakena
paripphoseyya kālena kālaṃ ajjhupekkheyya . Taṃ hoti jātarūpaṃ 1- nihataṃ
ninnītakasāvaṃ mudu ca kammaññaṃ ca pabhassarañca yassā yassāva
pilandhanavikatiyā ākaṅkhati yadi pavaṭṭikāya 2- yadi kuṇḍalāya yadi
gīveyyakāya yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti evameva
kho bhikkhu athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu
ca kammaññā ca pabhassarā ca.
{691.1} So evaṃ pajānāti imañce ahaṃ upekkhaṃ evaṃ
parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ
tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā
@Footnote: 1 Sī. Ma. ito paraṃ dhantaṃ suddhantaṃ niddhantanti dissati . 2 Ma. paṭiṭṭikāya.
Tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya imañce ahaṃ
upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ
tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā tannissitā
tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya imañce ahaṃ upekkhaṃ
evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ
tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā tannissitā
tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya imañce ahaṃ upekkhaṃ
evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ
upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ evamme ayaṃ upekkhā
tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyāti.
{691.2} So evaṃ pajānāti imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ
evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ
bhāveyyaṃ saṅkhatametaṃ imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ
viññāṇañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametaṃ
imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ
upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametaṃ imañce ahaṃ
upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ
upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametanti.
{691.3} So nevābhisaṅkharoti 1- nābhisañcetayati bhavāya vā vibhavāya
vā . so anabhisaṅkharonto anabhisañcetayanto bhavāya vibhavāya na
@Footnote: 1 Ma. so neva taṃ abhisaṅkharoti.
Kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ
paccattaṃyeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
{691.4} So sukhañce vedanaṃ vedeti sā aniccāti pajānāti
anajjhositāti pajānāti anabhinanditāti pajānāti . dukkhañce
vedanaṃ vedeti sā aniccāti pajānāti anajjhositāti pajānāti
anabhinanditāti pajānāti . adukkhamasukhañce vedanaṃ vedeti sā
aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti
pajānāti.
{691.5} So sukhañce vedanaṃ vedeti visaṃyutto naṃ vedeti. So
dukkhañce vedanaṃ vedeti visaṃyutto naṃ vedeti. Adukkhamasukhañce vedanaṃ
vedeti visaṃyutto naṃ vedeti . so kāyapariyantikaṃ vedanaṃ vediyamāno
kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti . jīvitapariyantikaṃ vedanaṃ
vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti . kāyassa
bhedā [1]- uddhaṃ jīvitapariyādānā idheva sabbavedayitāni abhinanditāni
sītibhavissantīti pajānāti.
[692] Seyyathāpi bhikkhu telañca paṭicca vaṭṭiñca paṭicca
telappadīpo jhāyati . tasseva telassa ca vaṭṭiyā ca pariyādānā
aññassa ca anupahārā anāhāro nibbāyati evameva kho bhikkhu
kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti
pajānāti . jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ
vediyāmīti pajānāti . kāyassa bhedā uddhaṃ jīvitapariyādānā idheva
@Footnote: 1 Ma. paraṃ maraṇā.
Sabbavedayitāni abhinanditāni sītibhavissantīti pajānāti . tasmā evaṃ
samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato
hoti . esā hi bhikkhu paramā ariyā paññā yadidaṃ sabbadukkhakkhaye
ñāṇaṃ . tassa sā vimutti sacce ṭhitā akuppā
hoti . taṃ hi bhikkhu musā yaṃ mosadhammaṃ taṃ saccaṃ yaṃ amosadhammaṃ
nibbānaṃ tasmā evaṃ samannāgato bhikkhu iminā paramena
saccādhiṭṭhānena samannāgato hoti . etaṃ hi bhikkhu paramaṃ ariyasaccaṃ
yadidaṃ amosadhammaṃ nibbānaṃ.
{692.1} Tasseva kho pana pubbe aviddasuno upadhī honti
samattā samādinnā . tyassa pahīnā honti ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā
evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato
hoti. Eso hi bhikkhu paramo ariyo cāgo yadidaṃ sabbūpadhipaṭinissaggo.
{692.2} Tasseva kho pana pubbe aviddasuno abhijjhā
hoti chando sārāgo svāssa pahīno hoti ucchinnamūlo
tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo . tasseva
kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso
svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato
āyatiṃ anuppādadhammo . tasseva kho pana pubbe aviddasuno
avijjā hoti sammoho sampamoho svāssa pahīno hoti ucchinnamūlo
tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo tasmā
Evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena
samannāgato hoti . eso hi bhikkhu paramo ariyo upasamo yadidaṃ
rāgadosamohānaṃ upasamo . paññaṃ nappamajjeyya saccamanurakkheyya
cāgamanubrūheyya santimeva so sikkheyyāti iti yantaṃ vuttaṃ
idametaṃ paṭicca vuttaṃ.
[693] Yattha ṭhitaṃ maññassavā nappavattanti maññassave kho
pana nappavattamāne muni santoti vuccatīti iti kho panetaṃ vuttaṃ .
Kiñcetaṃ paṭicca vuttaṃ . asmīti bhikkhu maññitametaṃ nāhamasmīti 1-
maññitametaṃ bhavissanti maññitametaṃ na bhavissanti maññitametaṃ
rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ saññī
bhavissanti maññītametaṃ asaññī bhavissanti maññitametaṃ
nevasaññīnāsaññī bhavissanti maññitametaṃ . maññitaṃ bhikkhu rogo
maññitaṃ gaṇḍo maññitaṃ sallaṃ . sabbamaññitānaṃ tveva bhikkhu
samatikkamā muni santoti vuccati . muni kho pana bhikkhu santo na
jāyati na jiyyati na miyyati na kuppati nappiheti . Tampissa 2- bhikkhu
natthi yena jāyetha ajāyamāno kiṃ jiyyissati ajiyyamāno kiṃ miyyissati
amiyyamāno kiṃ kuppissati akuppamāno kissa pihessati . yattha ṭhitaṃ
maññassavā nappavattanti maññassave kho pana nappavattamāne
muni santoti vuccatīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ .
Imaṃ kho me tvaṃ bhikkhu saṅkhittena chadhātuvibhaṅgaṃ dhārehīti.
@Footnote: 1 Ma. Yu. ayamahasmīti . 2 Po. kiñcissa.
[694] Atha āyasmā pukkusāti satthā kira me anuppatto
sugato kira me anuppatto sammāsambuddho kira me anuppattoti
uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā bhagavato pādesu sirasā
nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā
yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavantaṃ āvusovādena
samudācaritabbaṃ amaññissaṃ tassa me bhante bhagavā accayaṃ accayato
paṭiggaṇhātu āyatiṃ saṃvarāyāti.
[695] Taggha tvaṃ bhikkhu accayo accagamā yathābālaṃ
yathāmūḷhaṃ yathāakusalaṃ yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ
amaññittho 1- yato ca kho tvaṃ bhikkhu accayaṃ accayato disvā
yathādhammaṃ paṭikkarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā
bhikkhu ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ
paṭikkaroti āyatiṃ saṃvaraṃ āpajjatīti . labheyyāhaṃ bhante bhagavato
santike upasampadanti . paripuṇṇaṃ pana te bhikkhu pattacīvaranti .
Na kho me bhante paripuṇṇaṃ pattacīvaranti . na kho bhikkhu tathāgatā
aparipuṇṇapattacīvaraṃ upasampādentīti.
[696] Atha kho āyasmā pukkusāti bhagavato bhāsitaṃ abhinanditvā
anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pattacīvarapariyesanaṃ pakkāmi . atha kho āyasmantaṃ pukkusātiṃ
pattacīvarapariyesanaṃ carantaṃ [2]- gāvī jīvitā voropesi . atha kho
@Footnote: 1 Po. Ma. amaññittha . 2 Ma. etthantare vibbhantāti dissati. Yu. bhantagāvī.
Sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ yo so bhante pukkusāti nāma kulaputto
bhagavatā saṅkhittena ovādena ovadito so kālakato tassa
kā gati ko abhisamparāyoti.
[697] Paṇḍito bhikkhave pukkusāti kulaputto paccapādi 1-
dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi pukkusāti
bhikkhave kulaputto pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Dhātuvibhaṅgasuttaṃ niṭṭhitaṃ dasamaṃ.
----------
@Footnote: 1 Po. saccavādī.
The Pali Tipitaka in Roman Character Volume 14 page 434-448.
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=673&items=25
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=673&items=25&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=673&items=25
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=14&item=673&items=25
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=14&i=673
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5049
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5049
Contents of The Tipitaka Volume 14
http://84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]