ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [152]  Katamāni  pañca  bhayāni  verāni  vūpasantāni  honti . Yaṃ
gahapati   pāṇātipātī   pāṇātipātappaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ
pasavati   samparāyikampi   bhayaṃ   veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ
paṭisaṃvedayati   pāṇātipātā   paṭiviratassa   evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ
hoti   .   yaṃ   gahapati  adinnādāyī  adinnādānappaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati  samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ
domanassaṃ   paṭisaṃvedayati   adinnādānā  paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ
vūpasantaṃ  hoti  .  yaṃ  gahapati  kāmesumicchācārī kāmesumicchācārappaccayā
@Footnote: 1 Ma. khīṇatiracchānayoni. evamuparipi.
Diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
cetasikampi     dukkhaṃ     domanassaṃ    paṭisaṃvedayati    kāmesumicchācārā
paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  .  yaṃ  gahapati musāvādī
musāvādappaccayā       diṭṭhadhammikampi      bhayaṃ      veraṃ      pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati   musāvādā   paṭiviratassa   evaṃ   taṃ   bhayaṃ  veraṃ  vūpasantaṃ
hoti    .    yaṃ   gahapati   surāmerayamajjapamādaṭṭhāyī   surāmerayamajja-
pamādaṭṭhānappaccayā      diṭṭhadhammikampi      bhayaṃ     veraṃ     pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati      surāmerayamajjapamādaṭṭhānā      paṭiviratassa      evaṃ
taṃ   bhayaṃ   veraṃ   vūpasantaṃ   hoti   .   imāni  pañca  bhayāni  verāni
vūpasantāni honti.



             The Pali Tipitaka in Roman Character Volume 16 page 82-83. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=152&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=152&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=152&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=152&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=152              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1841              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1841              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :