ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [188]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   kittāvatā   nu  kho  bhikkhave  bhikkhu  parivīmaṃsamāno
parivīmaṃseyya   sabbaso   sammā   dukkhakkhayāyāti   .   bhagavaṃmūlakā   no
bhante    dhammā    bhagavaṃnettikā   bhagavaṃpaṭisaraṇā   sādhu   vata   bhante
bhagavantaṃyeva   paṭibhātu   etassa   bhāsitassa   attho   bhagavato   sutvā
bhikkhū  dhāressantīti  .  tenahi  bhikkhave  [1]-  suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [189]   Bhagavā   etadavoca   idha  bhikkhave  bhikkhu  parivīmaṃsamāno
parivīmaṃsati  yaṃ  kho  idaṃ  anekavidhaṃ  nānappakārakaṃ  dukkhaṃ  loke  uppajjati
jarāmaraṇaṃ   idaṃ   nu   kho   dukkhaṃ   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ
kismiṃ   sati   jarāmaraṇaṃ   hoti   kismiṃ   asati  jarāmaraṇaṃ  na  hotīti .
So  parivīmaṃsamāno  evaṃ  pajānāti  yaṃ  kho  idaṃ  anekavidhaṃ nānappakārakaṃ
dukkhaṃ    loke   uppajjati   jarāmaraṇaṃ   idaṃ   kho   dukkhaṃ   jātinidānaṃ
jātisamudayaṃ     jātijātikaṃ    jātippabhavaṃ    jātiyā    sati    jarāmaraṇaṃ
hoti   jātiyā   asati   jarāmaraṇaṃ   na   hotīti   .  so  jarāmaraṇañca
pajānāti       jarāmaraṇasamudayañca      pajānāti      jarāmaraṇanirodhañca
@Footnote: 1 Yu. taṃ.

--------------------------------------------------------------------------------------------- page98.

Pajānāti yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya. [190] Athāparaṃ parivīmaṃsamāno parivīmaṃsati jāti panāyaṃ kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā kismiṃ sati jāti hoti kismiṃ asati jāti na hotīti . so parivīmaṃsamāno evaṃ pajānāti jāti bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā bhave sati jāti hoti bhave asati jāti na hotīti . so jātiñca pajānāti jātisamudayañca pajānāti jātinirodhañca pajānāti yā ca jātinirodhasāruppagāminī paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . Ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jātinirodhāya. [191] Athāparaṃ parivīmaṃsamāno parivīmaṃsati bhavo panāyaṃ kiṃnidāno .pe. upādānaṃ panidaṃ kiṃnidānaṃ ... taṇhā panāyaṃ kiṃnidānā ... vedanā panāyaṃ kiṃnidānā ... Phasso panāyaṃ kiṃnidāno ... Saḷāyatanaṃ panidaṃ kiṃnidānaṃ ... nāmarūpaṃ panidaṃ kiṃnidānaṃ ... viññāṇaṃ panidaṃ kiṃnidānaṃ ... saṅkhārā panime kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā kismiṃ sati saṅkhārā honti kismiṃ asati saṅkhārā na hontīti. So parivīmaṃsamāno evaṃ pajānāti saṅkhārā avijjānidānā

--------------------------------------------------------------------------------------------- page99.

Avijjāsamudayā avijjājātikā avijjāpabhavā avijjāya sati saṅkhārā honti avijjāya asati saṅkhārā na hontīti. {191.1} So saṅkhāre ca pajānāti saṅkhārasamudayañca pajānāti saṅkhāranirodhañca pajānāti yā ca saṅkhāranirodhasāruppagāminī paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno saṅkhāranirodhāya. Avijjāgato [1]- bhikkhave purisapuggalo puññañce saṅkhāraṃ abhisaṅkharoti puññūpagaṃ hoti viññāṇaṃ apuññañce saṅkhāraṃ abhisaṅkharoti apuññūpagaṃ hoti viññāṇaṃ . anejañce saṅkhāraṃ abhisaṅkharoti anejūpagaṃ hoti viññāṇaṃ. [192] Yato kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā . so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṃ abhisaṅkharoti na apuññābhisaṅkhāraṃ abhisaṅkharoti na anejābhisaṅkhāraṃ abhisaṅkharoti anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaṃyeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. {192.1} So sukhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . dukkhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . adukkhamasukhañce vedanaṃ vedayati sā @Footnote: 1 Ma. Yu. yaṃ.

--------------------------------------------------------------------------------------------- page100.

Aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . so sukhañce vedanaṃ vedayati visaññutto naṃ vedayati dukkhañce vedanaṃ vedayati visaññutto naṃ vedayati adukkhamasukhañce vedanaṃ vedayati visaññutto naṃ vedayati. {192.2} So kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti . jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti . kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissanti sarīrāni avasisissantīti pajānāti. [193] Seyyathāpi bhikkhave puriso kumbhakārapākā uṇhaṃ kumbhaṃ uddharitvā same bhūmibhāge patiṭṭhapeyya tatra yāyaṃ usmā sā tattheva vūpasameyya kapallāni avasiseyyuṃ evameva kho bhikkhave bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti . jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti . kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissanti sarīrāni avasisissantīti pajānāti. [194] Taṃ kiṃ maññatha bhikkhave api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyya apuññābhisaṅkhāraṃ vā abhisaṅkhareyya aneñjābhisaṅkhāraṃ vā abhisaṅkhareyyāti . no hetaṃ bhante. Sabbaso

--------------------------------------------------------------------------------------------- page101.

Vā pana saṅkhāresu asati saṅkhāranirodhā api nu kho viññāṇaṃ paññāyethāti . no hetaṃ bhante . sabbaso vā pana viññāṇe asati viññāṇanirodhā api nu kho nāmarūpaṃ paññāyethāti . no hetaṃ bhante . sabbaso vā pana nāmarūpe asati nāmarūpanirodhā api nu kho saḷāyatanaṃ paññāyethāti . no hetaṃ bhante . Sabbaso vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso paññāyethāti . no hetaṃ bhante . sabbaso vā pana phasse asati phassanirodhā api nu kho vedanā paññāyethāti . no hetaṃ bhante . sabbaso vā pana vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethāti . no hetaṃ bhante . sabbaso vā pana taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethāti . no hetaṃ bhante . sabbaso vā pana upādāne asati upādānanirodhā api nu kho bhavo paññāyethāti . no hetaṃ bhante . sabbaso vā pana bhave asati bhavanirodhā api nu kho jāti paññāyethāti . no hetaṃ bhante . sabbaso vā pana jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethāti . No hetaṃ bhante. [195] Sādhu sādhu bhikkhave evametaṃ bhikkhave maññatha saddahatha evametaṃ bhikkhave adhimuccatha nikkaṅkhā ettha hotha nibbicikicchā esevanto dukkhassāti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 97-101. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=188&items=8&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=188&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=188&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=188&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=188              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1937              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1937              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :