[17] No cedaṃ bhikkhave cakkhussa assādo abhavissa na yidaṃ
sattā cakkhusmiṃ sārajjeyyuṃ yasmā ca kho bhikkhave atthi cakkhussa
@Footnote: 1 Ma. paccaññāsiṃ.
Assādo tasmā sattā cakkhusmiṃ sārajjanti no cedaṃ bhikkhave
cakkhussa ādīnavo abhavissa na yidaṃ sattā cakkhusmiṃ nibbindeyyuṃ
yasmā ca kho bhikkhave atthi cakkhussa ādīnavo tasmā sattā
cakkhusmiṃ nibbindanti no cedaṃ bhikkhave cakkhussa nissaraṇaṃ abhavissa
na yidaṃ sattā cakkhusmā nissareyyuṃ yasmā ca kho bhikkhave atthi
cakkhussa nissaraṇaṃ tasmā sattā cakkhusmā nissaranti . no
cedaṃ bhikkhave sotassa assādo abhavissa . no cedaṃ bhikkhave
ghānassa assādo abhavissa . no cedaṃ bhikkhave jivhāya assādo
abhavissa na yidaṃ sattā jivhāya sārajjeyyuṃ yasmā ca kho
bhikkhave atthi jivhāya assādo tasmā sattā jivhāya sārajjanti
no cedaṃ bhikkhave jivhāya ādīnavo abhavissa na yidaṃ sattā
jivhāya nibbindeyyuṃ yasmā ca kho bhikkhave atthi jivhāya
ādīnavo tasmā sattā jivhāya nibbindanti no cedaṃ bhikkhave
jivhāya nissaraṇaṃ abhavissa na yidaṃ sattā jivhāya nissareyyuṃ
yasmā ca kho bhikkhave atthi jivhāya nissaraṇaṃ tasmā sattā
jivhāya nissaranti.
{17.1} No cedaṃ bhikkhave kāyassa assādo abhavissa .
No cedaṃ bhikkhave manassa assādo abhavissa na yidaṃ sattā
manasmiṃ sārajjeyyuṃ yasmā ca kho bhikkhave atthi manassa
assādo tasmā sattā manasmiṃ sārajjanti no cedaṃ
bhikkhave manassa ādīnavo abhavissa na yidaṃ sattā manasmiṃ
Nibbindeyyuṃ yasmā ca kho bhikkhave atthi manassa ādīnavo
tasmā sattā manasmiṃ nibbindanti no cedaṃ bhikkhave manassa
nissaraṇaṃ abhavissa na yidaṃ sattā manasmā nissareyyuṃ yasmā
ca kho bhikkhave atthi manassa nissaraṇaṃ tasmā sattā manasmā
nissaranti.
{17.2} Yāvakīvañca bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ
āyatanānaṃ assādañca assādato ādīnavañca ādīnavato
nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ 1- . neva
tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā
vippamuttā vipariyādikatena 2- cetasā vihariṃsu . yato ca
kho bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ
assādañca assādato ādīnavañca ādīnavato nissaraṇañca
nissaraṇato yathābhūtaṃ abbhaññāsuṃ 3- . atha 4- bhikkhave sattā
sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena
cetasā viharantīti. Pañcamaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 12-14.
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=17&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=17&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=17&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=17&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=17
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=68
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=68
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com