ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [176]   Evamāvusoti   kho   te  bhikkhū  āyasmato  ānandassa
paṭissutvā   uṭṭhāyāsanā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  kho  no  bhante  bhagavā  saṅkhittena
uddesaṃ    uddisitvā    vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā
vihāraṃ   paviṭṭho  tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha
cakkhu   ca   nirujjhati   rūpasaññā  ca  virajjati  se  āyatane  veditabbe
.pe.  yattha  jivhā  ca  nirujjhati  rasasaññā  ca  virajjati  se  āyatane
veditabbe   .pe.   yattha   mano  ca  nirujjhati  dhammasaññā  ca  virajjati
se  āyatane  veditabbe  .  tesaṃ  no  bhante  amhākaṃ acirapakkantassa
bhagavato  etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu  ca nirujjhati
rūpasaññā  ca  virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati
dhammasaññā ca virajjati se āyatane veditabbe 1-. Ko nu kho imassa bhagavatā
@Footnote: 1 Ma. Yu. itisaddo atthi.

--------------------------------------------------------------------------------------------- page127.

Saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā 1- upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimhā 2- . tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi liṅgehi 3- imehi byañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evameva byākareyyaṃ yathā 4- taṃ ānandena byākataṃ eso cevassa 5- attho evañca naṃ dhāreyyāthāti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 126-127. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=176&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=176&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=176&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=176&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :