ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [200]   Ekaṃ   samayaṃ   bhagavā   āyasmā   ānando  kosambiyaṃ
viharati   ghositārāme   .   atha   kho   ghosito   gahapati  yenāyasmā
ānando    tenupasaṅkami   .pe.   ekamantaṃ   nisinno   kho   ghosito
gahapati   āyasmantaṃ   ānandaṃ   etadavoca   dhātunānattaṃ  dhātunānattanti
bhante   ānanda   vuccati   kittāvatā   nu   kho   bhante  dhātunānattaṃ
vuttaṃ   bhagavatāti  .  saṃvijjati  kho  gahapati  cakkhudhātu  rūpā  ca  manāpā
Cakkhuviññāṇañca     sukhavedaniyaṃ     phassaṃ    paṭicca    uppajjati    sukhā
vedanā   .   saṃvijjati   kho   gahapati   cakkhudhātu   rūpā  ca  amanāpā
cakkhuviññāṇañca    dukkhavedaniyaṃ    phassaṃ    paṭicca    uppajjati    dukkhā
vedanā . Saṃvijjati kho gahapati cakkhudhātu rūpā ca [1]- upekkhaṭṭhāniyā 2-
cakkhuviññāṇañca     adukkhamasukhavedaniyaṃ     phassaṃ     paṭicca     uppajjati
adukkhamasukhā    vedanā    .pe.   saṃvijjati   kho   gahapati   jivhādhātu
rasā    ca    manāpā    jivhāviññāṇañca   sukhavedaniyaṃ   phassaṃ   paṭicca
uppajjati   sukhā   vedanā   .  saṃvijjati  kho  gahapati  jivhādhātu  rasā
ca     amanāpā     jivhāviññāṇañca    dukkhavedaniyaṃ    phassaṃ    paṭicca
uppajjati   dukkhā   vedanā   .   saṃvijjati   kho   gahapati   jivhādhātu
rasā     ca    upekkhaṭṭhāniyā    jivhāviññāṇañca    adukkhamasukhavedaniyaṃ
phassaṃ    paṭicca    uppajjati   adukkhamasukhā   vedanā   .pe.   saṃvijjati
kho    gahapati    manodhātu    dhammā    ca    manāpā   manoviññāṇañca
sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā.
     {200.1}   Saṃvijjati  kho  gahapati  manodhātu  dhammā  ca  amanāpā
manoviññāṇañca    dukkhavedaniyaṃ    phassaṃ    paṭicca    uppajjati    dukkhā
vedanā  .  saṃvijjati  kho  gahapati  manodhātu  dhammā  ca  upekkhaṭṭhāniyā
manoviññāṇañca     adukkhamasukhavedaniyaṃ     phassaṃ     paṭicca     uppajjati
adukkhamasukhā   vedanā   .   ettāvatā   [3]-   gahapati  dhātunānattaṃ
vuttaṃ bhagavatāti. Chaṭṭhaṃ.
@Footnote: 1 Ma. manāpā .   2 Sī. upekkhāṭhāniyā. Ma. upekkhāvedaniyā. evamuparipi.
@Yu. upekkhāṭṭhāniyā .  3 Ma. Yu. kho.



             The Pali Tipitaka in Roman Character Volume 18 page 143-144. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=200&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=200&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=200&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=200&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=200              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1016              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1016              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :