[468] Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami
.pe. ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca
idhāhaṃ bhante mātugāmaṃ passāmi dibbena cakkhunā visuddhena
atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjantaṃ . katīhi nu kho bhante dhammehi
samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.
[469] Pañcahi kho anuruddha dhammehi samannāgato mātugāmo
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
Katamehi pañcahi . assaddho ca hoti ahiriko ca hoti anottappī
ca hoti kodhano ca hoti duppañño ca hoti . imehi kho
anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā
paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. Pañcamaṃ.
[470] Pañcahi anuruddha dhammehi samannāgato mātugāmo kāyassa
bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati .
Katamehi pañcahi . assaddho ca hoti ahiriko ca hoti
anottappī ca hoti opanāhī ca hoti duppañño ca hoti .
Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjatīti. Chaṭṭhaṃ.
[471] Pañcahi anuruddha dhammehi samannāgato mātugāmo
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjati . katamehi pañcahi . assaddho ca hoti ahiriko ca
hoti anottappī ca hoti issukī ca hoti duppañño ca
hoti . imehi kho anuruddha pañcahi dhammehi samannāgato
mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjatīti. Sattamaṃ.
[472] Pañcahi anuruddha dhammehi samannāgato mātugāmo
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjati . katamehi pañcahi . assaddho ca hoti ahiriko ca
hoti anottappī ca hoti maccharī ca hoti duppañño ca hoti .
Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo
kāyassa .pe. Apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. Aṭṭhamaṃ.
[473] Pañcahi anuruddha dhammehi samannāgato mātugāmo .pe.
Apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . katamehi pañcahi .
Assaddho ca hoti ahiriko ca hoti anottappī ca hoti
aticārī ca hoti duppañño ca hoti . imehi kho anuruddha pañcahi
dhammehi samannāgato mātugāmo .pe. Upapajjatīti. Navamaṃ.
[474] Pañcahi anuruddha dhammehi samannāgato mātugāmo
kāyassa .pe. nirayaṃ upapajjati . katamehi pañcahi . assaddho
ca hoti ahiriko ca hoti anottappī ca hoti dussīlo
ca hoti duppañño ca hoti . imehi kho anuruddha pañcahi
dhammehi samannāgato mātugāmo kāyassa .pe. nirayaṃ
upapajjatīti. Dasamaṃ.
[475] Pañcahi anuruddha dhammehi samannāgato mātugāmo .pe.
Nirayaṃ upapajjati . katamehi pañcahi . assaddho ca hoti ahiriko
ca hoti anottappī ca hoti appassuto ca hoti duppañño
ca hoti . imehi kho anuruddha pañcahi dhammehi samannāgato
mātugāmo .pe. Nirayaṃ upapajjatīti. Ekādasamaṃ.
[476] Pañcahi anuruddha dhammehi samannāgato mātugāmo .pe.
Nirayaṃ upapajjati . katamehi pañcahi . assaddho ca hoti ahiriko
ca hoti anottappī ca hoti kusīto ca hoti duppañño
ca hoti . imehi kho anuruddha pañcahi dhammehi samannāgato
Mātugāmo kāyassa .pe. apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.
Dvādasamaṃ.
[477] Pañcahi anuruddha dhammehi samannāgato mātugāmo
kāyassa .pe. nirayaṃ upapajjati . katamehi pañcahi . assaddho
ca hoti ahiriko ca hoti anottappī ca hoti muṭṭhassati ca hoti
duppañño ca hoti . imehi kho anuruddha pañcahi dhammehi samannāgato
mātugāmo kāyassa .pe. Nirayaṃ upapajjatīti. Terasamaṃ.
[478] Pañcahi anuruddha dhammehi samannāgato mātugāmo
kāyassa .pe. nirayaṃ upapajjati . katamehi pañcahi . pāṇātipātī
ca hoti adinnādāyī ca hoti kāmesu micchācārī ca hoti
musāvādī ca hoti surāmerayamajjapamādaṭṭhāyī ca hoti . imehi
kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa
bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti .
Cuddasamaṃ.
Peyyālavaggo dutiyo.
The Pali Tipitaka in Roman Character Volume 18 page 298-301.
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=468&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=468&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=468&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=468&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=468
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com