[787] Ekaṃ samayaṃ āyasmā ānando rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena sirivaḍḍho gahapati ābādhiko
hoti dukkhito bāḷhagilāno . atha kho sirivaḍḍho gahapati aññataraṃ
purisaṃ āmantesi ehi tvaṃ ambho purisa yenāyasmā ānando
tenupasaṅkama upasaṅkamitvā mama vacanena āyasmato ānandassa
pāde sirasā vanda sirivaḍḍho bhante gahapati ābādhiko dukkhito
bāḷhagilāno so āyasmato ānandassa pāde sirasā vandatīti
evañca vadehi sādhu kira bhante āyasmā ānando yena sirivaḍḍhassa
gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
{787.1} Evaṃ bhanteti kho so puriso sirivaḍḍhassa gahapatissa
paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā
āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca sirivaḍḍho
bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato
ānandassa pāde sirasā vandati evañca vadeti sādhu kira
bhante āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaṃ
tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā
ānando tuṇhībhāvena.
[788] Atha kho āyasmā ānando pubbaṇhasamayaṃ 1- nivāsetvā
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . nisajja kho āyasmā
ānando sirivaḍḍhaṃ gahapatiṃ etadavoca
[789] Kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā
paṭikkamanti no abhikkamanti . paṭikkamosānaṃ paññāyati no
abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā
vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati
no paṭikkamoti.
[790] Tasmā tiha te gahapati evaṃ sikkhitabbaṃ kāye kāyānupassī
viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu citte dhammesu dhammānupassī viharissāmi ātāpī sampajāno
satimā vineyya loke abhijjhādomanassanti . evañhi te gahapati
sikkhitabbanti.
[791] Yeme bhante bhagavatā cattāro satipaṭṭhānā desitā
saṃvijjanti te dhammā mayi ahaṃ ca tesu dhammesu sandissāmi .
Ahañhi bhante kāye kāyānupassī viharāmi ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu
dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
[792] Yāni cimāni bhante bhagavatā pañcorambhāgiyāni
Saññojanāni desitāni nāhaṃ bhante yaṅkiñci attani appahīnaṃ
samanupassāmīti . lābhā te gahapati suladdhaṃ te gahapati
anāgāmiphalantayā gahapati byākatanti.
The Pali Tipitaka in Roman Character Volume 19 page 235-237.
http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=787&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=787&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=787&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=787&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=787
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com