ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [33]  Tena  kho  pana  samayena  bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ
paṭiggahetvā    cīvarapaccāsāya    2-    nikkhipitunti   akālacīvaraṃ   3-
@Footnote: 1-2 Ma. Yu. cīvarapaccāsā .  3 Ma. Yu. akālacīvarāni.
Paṭiggahetvā   atirekamāsaṃ   nikkhipanti   .   tāni   cīvarāni  cīvaravaṃse
bhaṇḍikābaddhāni    tiṭṭhanti    .   addasā   kho   āyasmā   ānando
senāsanacārikaṃ   āhiṇḍanto   tāni   cīvarāni  cīvaravaṃse  bhaṇḍikābaddhāni
ṭhitāni   1-   disvāna   bhikkhū   āmantesi  kassimāni  āvuso  cīvarāni
cīvaravaṃse   bhaṇḍikābaddhāni   tiṭṭhantīti  .  amhākaṃ  āvuso  imāni  2-
akālacīvarāni   cīvarapaccāsāya   3-   nikkhittānīti  .  kīvaciraṃ  panāvuso
imāni   cīvarāni   nikkhittānīti  .  atirekamāsaṃ  āvusoti  .  āyasmā
ānando   ujjhāyati   khīyati  vipāceti  kathaṃ  hi  nāma  bhikkhū  akālacīvaraṃ
paṭiggahetvā atirekamāsaṃ nikkhipissantīti.
     {33.1}   Athakho  āyasmā  ānando  [4]-  bhagavato  etamatthaṃ
ārocesi  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  akālacīvaraṃ
paṭiggahetvā   atirekamāsaṃ   nikkhipantīti   .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma  te  bhikkhave  moghapurisā  akālacīvaraṃ
paṭiggahetvā   atirekamāsaṃ   nikkhipissanti   netaṃ   bhikkhave  appasannānaṃ
vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  .pe.  evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {33.2}  niṭṭhitacīvarasmiṃ  bhikkhunā  ubbhatasmiṃ  kaṭhine  bhikkhuno paneva
akālacīvaraṃ    uppajjeyya    ākaṅkhamānena    bhikkhunā    paṭiggahetabbaṃ
paṭiggahetvā   khippameva  kāretabbaṃ  no  cassa  pāripūri  māsaparamantena
@Footnote: 1 Ma. Yu. tiṭṭhante .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. Yu. cīvarapaccāsā.
@4 Ma. te bhikkhū anekapariyāyena vigarahitvā.
Bhikkhunā   taṃ   cīvaraṃ   nikkhipitabbaṃ  ūnassa  pāripūriyā  satiyā  paccāsāya
tato   ce   uttariṃ   1-   nikkhipeyya   satiyāpi  paccāsāya  nissaggiyaṃ
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 17-19. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=33&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=33&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=33&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=33&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3866              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3866              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :