ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page425.

Chaṭṭhasikkhāpadaṃ [654] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti . aññataro bhikkhu te manusse etadavoca ahaṃpi āyasmantehi saddhiṃ gamissāmīti . Mayaṃ kho bhante suṅkaṃ pariharissāmāti . pajānāthāvusoti . assosuṃ kho kammikā sattho kira suṅkaṃ pariharissatīti te magge pariyuṭṭhiṃsu . Athakho te kammikā taṃ satthaṃ gahetvā acchinditvā taṃ bhikkhuṃ etadavocuṃ kissa tvaṃ bhante jānaṃ theyyasatthena saddhiṃ gacchasīti palibuddhitvā 1- muñciṃsu. {654.1} Athakho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatīti .pe. saccaṃ kira tvaṃ bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {654.2} yo pana bhikkhu jānaṃ @Footnote: 1 Ma. palibundhetvā.

--------------------------------------------------------------------------------------------- page426.

Theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi pācittiyanti. [655] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . Theyyasattho nāma corā katakammā vā honti akatakammā vā rājānaṃ vā theyyaṃ gacchanti suṅkaṃ vā pariharanti . saddhinti ekato . saṃvidhāyāti gacchāmāvuso gacchāma bhante gacchāma bhante gacchāmāvuso ajja vā hiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa . antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa . agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa. [656] Theyyasatthe theyyasatthasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa . Theyyasatthe vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti dukkaṭassa . theyyasatthe atheyyasatthasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi anāpatti . bhikkhu saṃvidahati manussā na saṃvidahanti āpatti dukkaṭassa . atheyyasatthe theyyasatthasaññī āpatti dukkaṭassa . Atheyyasatthe vematiko āpatti dukkaṭassa . atheyyasatthe

--------------------------------------------------------------------------------------------- page427.

Atheyyasatthasaññī anāpatti. [657] Anāpatti asaṃvidahitvā gacchati manussā saṃvidahanuti bhikkhu na saṃvidahati visaṅketena gacchati āpadāsu ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 425-427. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=654&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=654&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=654&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=654&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=654              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9768              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :