ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [665]   So   bhikkhu   bhikkhūhi   samanubhāsitabbo  .  evañca  pana
bhikkhave   samanubhāsitabbo   .   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {665.1}   suṇātu   me   bhante  saṅgho  itthannāmassa  bhikkhuno
evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato   nālaṃ  antarāyāyāti  .  so  taṃ  diṭṭhiṃ  nappaṭinissajjati .
Yadi    saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuṃ   samanubhāseyya
tassā diṭṭhiyā paṭinissaggāya. Esā ñatti.
     {665.2}   Suṇātu   me   bhante  saṅgho  itthannāmassa  bhikkhuno
evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato   nālaṃ  antarāyāyāti  .  so  taṃ  diṭṭhiṃ  nappaṭinissajjati .
Saṅgho   itthannāmaṃ  bhikkhuṃ  samanubhāsati  tassā  diṭṭhiyā  paṭinissaggāya .
Yassāyasmato    khamati    itthannāmassa   bhikkhuno   samanubhāsanā   tassā
diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {665.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .  suṇātu  me  bhante  saṅgho  itthannāmassa  bhikkhuno  evarūpaṃ
pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā   yeme   antarāyikā   dhammā   vuttā  bhagavatā  te  paṭisevato
nālaṃ   antarāyāyāti   .   so   taṃ  diṭṭhiṃ  nappaṭinissajjati  .  saṅgho
itthannāmaṃ    bhikkhuṃ   samanubhāsati   tassā   diṭṭhiyā   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa   bhikkhuno   samanubhāsanā   tassā
diṭṭhiyā    paṭinissaggāya    so    tuṇhassa    yassa    nakkhamati    so
bhāseyya   .   samanubhaṭṭho  saṅghena  itthannāmo  bhikkhu  tassā  diṭṭhiyā
paṭinissaggāya    .    khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 2 page 435-436. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=665&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=665&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=665&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=665&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=665              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9784              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9784              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :