![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
![]() |
![]() |
[879] Tena kho pana samayena gilānā bhikkhū udake uccārampi Passāvampi kheḷampi kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {879.1} na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo . yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa thale kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti. Pādukāvaggo sattamo. --------- Uddiṭṭhā kho āyasmanto sekhiyā dhammā . tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. [1]- Sekhiyakaṇḍaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. sekhiyā niṭṭhitā.The Pali Tipitaka in Roman Character Volume 2 page 569-570. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=879&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=879&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=879&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=879&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=879 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10574 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10574 Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]