![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
![]() |
![]() |
Adhikaraṇasamathā dhammā [880] Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti . uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassa pāpiyasikā tiṇavatthārakoti. Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā . Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. Adhikaraṇasamathā dhammā 1- niṭṭhitā. ----------The Pali Tipitaka in Roman Character Volume 2 page 571. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=880&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=880&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=880&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=880&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=880 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10680 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10680 Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]