ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [209]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu dutiyaṃ jhānaṃ bhāveti
@Footnote: 1 Ma. jambudīpapeyyālo niṭṭhito. 2 Ma. araññikattaṃ. 3 Ma. Yu. kolaputti.
...   Tatiyaṃ  jhānaṃ  bhāveti  ...  catutthaṃ  jhānaṃ  bhāveti  ...  mettaṃ
cetovimuttiṃ   bhāveti   ...   karuṇaṃ  cetovimuttiṃ  bhāveti  ...  muditaṃ
cetovimuttiṃ  bhāveti  ...  upekkhaṃ  cetovimuttiṃ  bhāveti  ...  kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   ...   vedanāsu  vedanānupassī  viharati  .pe.  citte
cittānupassī   viharati   .pe.   dhammesu   dhammānupassī   viharati  ātāpī
sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ  ...  anuppannānaṃ
pāpakānaṃ   akusalānaṃ  dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati  cittaṃ  paggaṇhāti  padahati  ...  uppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ paggaṇhāti
padahati   ...   anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya  chandaṃ  janeti
vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti  padahati  ...  uppannānaṃ
kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya  vepullāya bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati
     {209.1}    ...    chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti  ...  viriyasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  ...
Cittasamādhipadhānasaṅkhārasamannāgataṃ      iddhipādaṃ      bhāveti      ...
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  ...  saddhindriyaṃ
bhāveti  ...  viriyindriyaṃ bhāveti ... Satindriyaṃ bhāveti ... Samādhindriyaṃ
bhāveti ... Paññindriyaṃ bhāveti ... Saddhābalaṃ bhāveti ... Viriyabalaṃ bhāveti ...
Satibalaṃ   bhāveti   ...   samādhibalaṃ   bhāveti  ...  paññābalaṃ  bhāveti
...  satisambojjhaṅgaṃ  bhāveti  ...  dhammavicayasambojjhaṅgaṃ  bhāveti  ...
Viriyasambojjhaṅgaṃ  bhāveti  ...  pītisambojjhaṅgaṃ  bhāveti  ...  passaddhi-
sambojjhaṅgaṃ  bhāveti  ...  samādhisambojjhaṅgaṃ  bhāveti  ... Upekkhā-
sambojjhaṅgaṃ   bhāveti   ...  sammādiṭṭhiṃ  bhāveti  ...  sammāsaṅkappaṃ
bhāveti   ...  sammāvācaṃ  bhāveti  ...  sammākammantaṃ  bhāveti  ...
Sammāājīvaṃ  bhāveti  ...  sammāvāyāmaṃ  bhāveti ... Sammāsatiṃ bhāveti
... Sammāsamādhiṃ bhāveti ...



             The Pali Tipitaka in Roman Character Volume 20 page 50-52. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=209&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=209&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=209&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=209&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=209              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10418              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10418              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :