ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [209]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu dutiyaṃ jhānaṃ bhāveti
@Footnote: 1 Ma. jambudīpapeyyālo niṭṭhito. 2 Ma. araññikattaṃ. 3 Ma. Yu. kolaputti.

--------------------------------------------------------------------------------------------- page51.

... Tatiyaṃ jhānaṃ bhāveti ... catutthaṃ jhānaṃ bhāveti ... mettaṃ cetovimuttiṃ bhāveti ... karuṇaṃ cetovimuttiṃ bhāveti ... muditaṃ cetovimuttiṃ bhāveti ... upekkhaṃ cetovimuttiṃ bhāveti ... kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ... vedanāsu vedanānupassī viharati .pe. citte cittānupassī viharati .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ... anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati {209.1} ... chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... saddhindriyaṃ bhāveti ... viriyindriyaṃ bhāveti ... Satindriyaṃ bhāveti ... Samādhindriyaṃ bhāveti ... Paññindriyaṃ bhāveti ... Saddhābalaṃ bhāveti ... Viriyabalaṃ bhāveti ...

--------------------------------------------------------------------------------------------- page52.

Satibalaṃ bhāveti ... samādhibalaṃ bhāveti ... paññābalaṃ bhāveti ... satisambojjhaṅgaṃ bhāveti ... dhammavicayasambojjhaṅgaṃ bhāveti ... Viriyasambojjhaṅgaṃ bhāveti ... pītisambojjhaṅgaṃ bhāveti ... passaddhi- sambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... Upekkhā- sambojjhaṅgaṃ bhāveti ... sammādiṭṭhiṃ bhāveti ... sammāsaṅkappaṃ bhāveti ... sammāvācaṃ bhāveti ... sammākammantaṃ bhāveti ... Sammāājīvaṃ bhāveti ... sammāvāyāmaṃ bhāveti ... Sammāsatiṃ bhāveti ... Sammāsamādhiṃ bhāveti ...


             The Pali Tipitaka in Roman Character Volume 20 page 50-52. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=209&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=209&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=209&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=209&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=209              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10418              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10418              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :