ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page61.

Suttantapiṭake aṅguttaranikāyassa dukanipāto ----- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako [247] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca dvemāni bhikkhave vajjāni katamāni dve diṭṭhadhammikañca vajjaṃ samparāyikañca vajjaṃ. {247.1} Katamañca bhikkhave diṭṭhadhammikaṃ vajjaṃ idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakaraṇā 1- karonte kasāhipi tāḷente vettehipi tāḷente aḍḍhadaṇḍakehipi tāḷente hatthaṃpi chindante pādaṃpi chindante hatthapādaṃpi chindante kaṇṇaṃpi chindante nāsaṃpi chindante kaṇṇanāsaṃpi chindante bilaṅgathālikaṃpi karonte saṅkhamuṇḍikaṃpi karonte rāhumukhaṃpi karonte jotimālikaṃpi karonte hatthappajjotikaṃpi karonte erakavaṭṭikaṃpi karonte cīrakavāsikaṃpi karonte eṇeyyakaṃpi karonte baḷisamaṃsikaṃpi karonte kahāpaṇakaṃpi 2- karonte khārāpaṭicchakaṃpi 3- karonte palighaparivattakaṃpi 4- karonte palālapīṭhakaṃpi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantaṃpi sūle uttāsente asināpi sīsaṃ chindante tassa @Footnote: 1 Ma. kammakāraṇā. Po. vividhāni kammakaraṇāni. 2 Ma. kahāpaṇikampi. 3 Ma. Yu. @khārāpaṭicchikampi. 4 Ma. Yu. palighaparivattikampi.

--------------------------------------------------------------------------------------------- page62.

Evaṃ hoti yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakaraṇā karonti kasāhipi tāḷenti .pe. Asināpi sīsaṃ chindanti ahañceva kho pana evarūpaṃ pāpakammaṃ kareyyaṃ maṃpī rājāno gahetvā evarūpā vividhā kammakaraṇā kareyyuṃ kasāhipi tāḷeyyuṃ .pe. asināpi sīsaṃ chindeyyunti so diṭṭhadhammikassa vajjassa bhīto na paresaṃ pābhataṃ palumpanto carati idaṃ vuccati bhikkhave diṭṭhadhammikaṃ vajjaṃ. {247.2} Katamañca bhikkhave samparāyikaṃ vajjaṃ idha bhikkhave ekacco iti paṭisañcikkhati kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ vacīduccaritassa kho pāpako vipāko abhisamparāyaṃ manoduccaritassa kho pāpako vipāko abhisamparāyaṃ ahañceva kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca taṃ yenāhaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti so samparāyikassa vajjassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave samparāyikaṃ vajjaṃ . imāni kho bhikkhave dve vajjāni . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ diṭṭhadhammikassa vajjassa bhāyissāma samparāyikassa vajjassa bhāyissāma vajjabhīruno bhavissāma vajjabhayadassāvinoti evaṃ hi vo bhikkhave sikkhitabbaṃ vajjabhīruno bhikkhave vajjabhayadassāvino etaṃ pāṭikaṅkhaṃ yaṃ

--------------------------------------------------------------------------------------------- page63.

Parimuccissati sabbavajjehīti.


             The Pali Tipitaka in Roman Character Volume 20 page 61-63. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=247&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=247&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=247&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=247&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :