ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [179]   Athakho   āyasmā   ānando   yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno  kho  āyasmā  ānando  āyasmantaṃ  sārīputtaṃ  etadavoca  ko
nu  kho  āvuso  sārīputta  hetu  ko  paccayo  yena  midhekacce sattā
diṭṭheva dhamme na parinibbāyantīti.
     {179.1}  Idhāvuso  ānanda  sattā  imā  hānabhāgiyā  saññāti
yathābhūtaṃ   nappajānanti   imā  ṭhitibhāgiyā  saññāti  yathābhūtaṃ  nappajānanti
imā  visesabhāgiyā  saññāti  yathābhūtaṃ  nappajānanti  imā  nibbedhabhāgiyā
saññāti  yathābhūtaṃ  nappajānanti  ayaṃ  kho āvuso ānanda hetu ayaṃ paccayo
yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti.
     {179.2}  Ko panāvuso sārīputta hetu ko paccayo yena midhekacce
sattā  diṭṭheva  dhamme  parinibbāyantīti  .  idhāvuso ānanda sattā imā
hānabhāgiyā   saññāti   yathābhūtaṃ   pajānanti   imā  ṭhitibhāgiyā  saññāti
yathābhūtaṃ   pajānanti   imā   visesabhāgiyā   saññāti  yathābhūtaṃ  pajānanti
imā   nibbedhabhāgiyā   saññāti   yathābhūtaṃ  pajānanti  ayaṃ  kho  āvuso
ānanda   hetu  ayaṃ  paccayo  yena  midhekacce  sattā  diṭṭheva  dhamme
parinibbāyantīti.



             The Pali Tipitaka in Roman Character Volume 21 page 226. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=179&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=179&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=179&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=179&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=179              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :