ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [3]   Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu  diṭṭheva
dhamme  dukkhaṃ  viharati  savighātaṃ  saupāyāsaṃ  sapariḷāhaṃ kāyassa [1]- bhedā
parammaraṇā    duggati    pāṭikaṅkhā    katamehi   pañcahi   idha   bhikkhave
bhikkhu   assaddho   hoti   ahiriko  hoti  anottappī  hoti  kusīto  2-
hoti    duppañño    hoti   imehi   kho   bhikkhave   pañcahi   dhammehi
samannāgato   bhikkhu   diṭṭheva  dhamme  dukkhaṃ  viharati  savighātaṃ  saupāyāsaṃ
sapariḷāhaṃ    kāyassa    bhedā    parammaraṇā   duggati   pāṭikaṅkhā  .
Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu   diṭṭheva  dhamme  sukhaṃ
viharati   avighātaṃ   anupāyāsaṃ   apariḷāhaṃ   kāyassa   bhedā  parammaraṇā
sugati  pāṭikaṅkhā  katamehi  pañcahi  idha  bhikkhave  bhikkhu saddho hoti hirimā
hoti  ottappī  hoti  āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave
pañcahi  dhammehi  samannāgato  bhikkhu  diṭṭheva  dhamme  sukhaṃ  viharati avighātaṃ
anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti.
     [4]   Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu  yathābhataṃ
nikkhitto    evaṃ    niraye   katamehi   pañcahi   idha   bhikkhave   bhikkhu
assaddho    hoti    ahiriko    hoti    anottappī    hoti    kusīto
@Footnote: 1 Ma. sabbattha vāresu etthantare casaddo atthi .  2 Po. Yu. sabbattha vāresu
@kusito.
Hoti    duppañño    hoti   imehi   kho   bhikkhave   pañcahi   dhammehi
samannāgato  bhikkhu  yathābhataṃ  nikkhitto  evaṃ  niraye  .  pañcahi  bhikkhave
dhammehi   samannāgato   bhikkhu  yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi
pañcahi    idha    bhikkhave    bhikkhu    saddho    hoti    hirimā   hoti
ottappī    hoti    āraddhaviriyo    hoti    paññavā   hoti   imehi
kho   bhikkhave   pañcahi   dhammehi  samannāgato  bhikkhu  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [5]   Yo   hi   koci   bhikkhave  bhikkhu  vā  bhikkhunī  vā  sikkhaṃ
paccakkhāya   hīnāyāvattati   tassa   diṭṭheva   dhamme   pañca  sahadhammikā
vādānupātā   1-   gārayhaṃ   ṭhānaṃ  āgacchanti  katame  pañca  saddhāpi
nāma   te   nāhosi   kusalesu   dhammesu   hirīpi   nāma  te  nāhosi
kusalesu   dhammesu   ottappaṃpi   nāma   te  nāhosi  kusalesu  dhammesu
viriyaṃpi   nāma   te   nāhosi   kusalesu   dhammesu  paññāpi  nāma  te
nāhosi   kusalesu   dhammesu  yo  hi  koci  bhikkhave  bhikkhu  vā  bhikkhunī
vā   sikkhaṃ   paccakkhāya   hīnāyāvattati   tassa   diṭṭheva  dhamme  ime
pañca sahadhammikā vādānupātā gārayhaṃ ṭhānaṃ āgacchanti.
     {5.1} Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi
domanassena   assumukhopi   2-   rudamāno  paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati  tassa  diṭṭheva  dhamme  pañca  sahadhammikā pāsaṃsaṃ 3- ṭhānaṃ āgacchanti
@Footnote: 1 Po. Ma. vādānupātā gārayhā ṭhānā. Yu. vādānuvādā gārayhā ṭhānā.
@2 Ma. pisaddo natthi. ito paraṃ īdisameva .  3 Po. Ma. Yu. pāsaṃsā ṭhānā.
@ito paraṃ īdisameva.
Katame   pañca   saddhāpi   nāma   te   ahosi  kusalesu  dhammesu  hirīpi
nāma   te   ahosi   kusalesu   dhammesu  ottappaṃpi  nāma  te  ahosi
kusalesu    dhammesu   viriyaṃpi   nāma   te   ahosi   kusalesu   dhammesu
paññāpi   nāma   te  ahosi  kusalesu  dhammesu  yo  hi  koci  bhikkhave
bhikkhu  vā  bhikkhunī  vā  sahāpi  dukkhena  sahāpi  domanassena  assumukhopi
rudamāno    paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   carati   tassa   diṭṭheva
dhamme ime pañca sahadhammikā pāsaṃsaṃ ṭhānaṃ āgacchantīti.



             The Pali Tipitaka in Roman Character Volume 22 page 3-5. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=3&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=3&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=3&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=3&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=3              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :