[48] Pañcimāni bhikkhave alabbhanīyāni ṭhānāni samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmiṃ katamāni pañca jarādhammaṃ mā jirīti 3- alabbhanīyaṃ ṭhānaṃ
@Footnote: 1 Ma. Yu. suppaṭividdho . 2 Ma. Yu. payatapāṇi. Ma. Yu. sabbatthavāresu jīrīti.
Samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā
kenaci vā lokasmiṃ byādhidhammaṃ mā byādhiyīti ... maraṇadhammaṃ mā
miyyīti ... khayadhammaṃ mā khiyīti ... nassanadhammaṃ mā nassīti alabbhanīyaṃ
ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā
vā kenaci vā lokasmiṃ
{48.1} assutavato bhikkhave puthujjanassa jarādhammaṃ jīrati so jarādhamme
jiṇṇe na iti paṭisañcikkhati na kho mayhevekassa jarādhammaṃ jīrati athakho
yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ jarādhammaṃ
jīrati ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ parideveyyaṃ
urattāḷī 1- kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me 2- nacchādeyya
kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi
attamanā assu mittāpi dummanā assūti so jarādhamme jiṇṇe socati
kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃ vuccati
bhikkhave assutavā puthujjano viddho savisena sokasallena attānaññeva
paritāpeti.
{48.2} Puna caparaṃ bhikkhave assutavato puthujjanassa byādhidhammaṃ
byādhiyati ... maraṇadhammaṃ miyyati ... khayadhammaṃ khiyati ... Nassanadhammaṃ
nassati so nassanadhamme naṭṭhe na iti paṭisañcikkhati na kho
mayhevekassa nassanadhammaṃ nassati athakho yāvatā sattānaṃ āgati
gati cuti upapatti sabbesaṃ sattānaṃ nassanadhammaṃ nassati ahañceva
kho pana nassanadhamme naṭṭhe soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī
@Footnote: 1 Ma. sabbatthavāresu urattāḷiṃ . 2 Po. maṃ.
Kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me nacchādeyya kāyepi
dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ amittāpi
attamanā assu mittāpi dummanā assūti so nassanadhamme naṭṭhe
socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃ
vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena
attānaññeva paritāpeti.
{48.3} Sutavato ca kho bhikkhave ariyasāvakassa jarādhammaṃ jīrati so
jarādhamme jiṇṇe iti paṭisañcikkhati na kho mayhevekassa jarādhammaṃ
jīrati athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ
jarādhammaṃ jīrati . ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ
parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ āpajjeyyaṃ bhattampi me
nacchādeyya kāyepi dubbaṇṇiyaṃ okkameyya kammantāpi nappavatteyyuṃ
amittāpi attamanā assu mittāpi dummanā assūti so jarādhamme
jiṇṇe na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ
āpajjati ayaṃ vuccati bhikkhave sutavā ariyasāvako abbuhi savisaṃ
sokasallaṃ yena viddho assutavā puthujjano attānaññeva paritāpeti
asoko visallo ariyasāvako attānaññeva parinibbāpeti.
{48.4} Puna caparaṃ bhikkhave sutavato ariyasāvakassa byādhidhammaṃ byādhiyati ...
Maraṇadhammaṃ miyyati ... Khayadhammaṃ khiyati ... Nassanadhammaṃ nassati so nasasanadhamme
Naṭṭhe iti paṭisañcikkhati na kho mayhevekassa nassanadhammaṃ nassati
athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ
nassanadhammaṃ nassati ahañceva kho pana nassanadhamme naṭṭhe
soceyyaṃ kilameyyaṃ parideveyyaṃ urattāḷī kandeyyaṃ sammohaṃ
āpajjeyyaṃ bhattampi me nacchādeyya kāyepi dubbaṇṇiyaṃ
okkameyya kammantāpi nappavatteyyuṃ amittāpi attamanā assu
mittāpi dummanā assūti so nassanadhamme naṭṭhe na socati na
kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati
ayaṃ vuccati bhikkhave sutavā ariyasāvako abbuhi savisaṃ sokasallaṃ
yena viddho assutavā puthujjano attānaññeva paritāpeti
asoko visallo ariyasāvako attānaññeva parinibbāpeti .
Imāni kho bhikkhave pañca alabbhanīyāni ṭhānāni samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasminti.
Na socanāya na 1- paridevanāya
attho idha labbhati 2- api appakopi
socantamenaṃ dukkhitaṃ viditvā
paccatthikā attamanā bhavanti
yato ca kho paṇḍito āpadāsu
na vedhati atthavinicchayaññū
@Footnote: 1 Po. Ma. nasaddo natthi . 2 Ma. Yu. labbhā.
Paccatthikāssa dukkhitā
bhavanti disvā mukhaṃ avikāraṃ 1- purāṇaṃ
jappena mantena subhāsitena
anuppadānena paveṇiyā vā
yathā yathā yattha labhetha atthaṃ
tathā tathā tattha parakkameyya
sace pajāneyya 2- alabbhaneyyo
mayā vā aññena vā esa attho
asocamāno adhivāsayeyya
kammaṃ daḷhaṃ kinti karomidānīti.
The Pali Tipitaka in Roman Character Volume 22 page 59-63.
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=48&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=48&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=48&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=48&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=48
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=592
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=592
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com