ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [56]    Athakho    aññataro   bhikkhu   yena   sako   upajjhāyo
tenupasaṅkami   upasaṅkamitvā   sakaṃ   upajjhāyaṃ   etadavoca  etarahi  me
bhante  madhurakajāto  ceva  kāyo  disā  ca  me  na  pakkhāyanti  dhammā
ca    maṃ    nappaṭibhanti   thīnamiddhañca   me   cittaṃ   pariyādāya   tiṭṭhati
anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca  me  dhammesu  vicikicchāti .
Athakho   so   bhikkhu   taṃ   saddhivihārikaṃ   bhikkhuṃ   ādāya  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca  ayaṃ  bhante
bhikkhu   evamāha  etarahi  me  bhante  madhurakajāto  ceva  kāyo  disā
ca  me  2-  na  pakkhāyanti  dhammā  ca  maṃ 3- nappaṭibhanti thīnamiddhañca me
cittaṃ   pariyādāya   tiṭṭhati   anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca
me dhammesu vicikicchāti.
     {56.1}  Evañhetaṃ  bhikkhu  hoti indriyesu aguttadvārassa bhojane
amattaññuno    jāgariyaṃ   ananuyuttassa   avipassakassa   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     4-    dhammānaṃ    bhāvanānuyogaṃ
ananuyuttassa   viharato   yaṃ   madhurakajāto   ceva   kāyo   hoti  disā
cassa   na   pakkhāyanti   dhammā   ca  5-  taṃ  nappaṭibhanti  thīnamiddhañcassa
cittaṃ    pariyādāya    tiṭṭhati    anabhirato    ca    brahmacariyaṃ    carati
@Footnote: 1 Ma. pāraṅgatā .  2 Ma. maṃ .  3 Ma. me .  4 Ma. bodhipakkhiyānaṃ. ito paraṃ
@evaṃ ñātabbaṃ .  5 Po. cassa.

--------------------------------------------------------------------------------------------- page80.

Hoti cassa dhammesu vicikicchā tasmā tiha te bhikkhu evaṃ sikkhitabbaṃ indriyesu guttadvāro bhavissāmi bhojane mattaññū jāgariyaṃ anuyutto vipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogaṃ anuyutto viharissāmīti evaṃ hi te bhikkhu sikkhitabbanti. {56.2} Athakho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi athakho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca 1- pana so bhikkhu arahataṃ ahosi athakho so bhikkhu arahattappatto yena sako upajjhāyo tenupasaṅkami upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca etarahi me bhante na ceva madhurakajāto kāyo disā ca me pakkhāyanti dhammā ca maṃ paṭibhanti thīnamiddhañca me cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchāti. {56.3} Athakho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ayaṃ bhante bhikkhu evamāha etarahi me @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page81.

Bhante na ceva madhurakajāto kāyo disā ca me pakkhāyanti dhammā ca maṃ paṭibhanti thīnamiddhañca me cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchāti. {56.4} Evañhetaṃ bhikkhu hoti indriyesu guttadvārassa bhojane mattaññuno jāgariyaṃ anuyuttassa vipassakassa kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttassa viharato yaṃ na ceva madhurakajāto kāyo hoti disā cassa pakkhāyanti dhammā ca 1- taṃ paṭibhanti thīnamiddhañcassa cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carati na cassa hoti dhammesu vicikicchā tasmā tiha vo bhikkhave evaṃ sikkhitabbaṃ indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttā vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmāti evaṃ hi vo bhikkhave sikkhitabbanti. [57] Pañcimāni bhikkhave ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā katamāni pañca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ @Footnote: 1 Po. cassa.

--------------------------------------------------------------------------------------------- page82.

Paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.1} Kiñca 1- bhikkhave atthavasaṃ paṭicca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ yobbane yobbanamado yena madena sattā 2- kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.2} Kiñca 1- bhikkhave atthavasaṃ paṭicca byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ ārogye ārogyamado yena madena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati tanu vā pana @Footnote: 1 Po. kañca. Yu. kathañca. aparaṃpi evaṃ ñātabbaṃ . 2 Ma. Yu. mattā. aparaṃpi @evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page83.

Hoti idaṃ kho bhikkhave atthavasaṃ paṭicca byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.3} Kiñca bhikkhave atthavasaṃ paṭicca maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ jīvite jīvitamado yena madena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.4} Kiñca bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ piyesu chandarāgo 1- yena rāgena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo piyesu [2]- chandarāgo so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.5} Kiñca bhikkhave atthavasaṃ paṭicca kammassakomhi kammadāyādo kammayoni kammabandhu @Footnote: 1 Ma. piyesu manāpesu yo chandarāgo . 2 Ma. manāpesu.

--------------------------------------------------------------------------------------------- page84.

Kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato sabbaso vā duccaritaṃ pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.6} Sa 1- kho so bhikkhave ariyasāvako iti paṭisañcikkhati na kho ahaññeveko 2- jarādhammo jaraṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā jarādhammā jaraṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.7} Na kho ahaññeveko byādhidhammo byādhiṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā byādhidhammā byādhiṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato @Footnote: 1 Yu. sa ce so . 2 Ma. Yu. ahañceveko. aparaṃpi evaṃ īdisameva.

--------------------------------------------------------------------------------------------- page85.

Bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.8} Na kho ahaññeveko maraṇadhammo maraṇaṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā maraṇadhammā maraṇaṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.9} Na kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ piyehi manāpehi nānābhāvo vinābhāvoti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.10} Na kho ahaññeveko kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā kammassakā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavissantīti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti

--------------------------------------------------------------------------------------------- page86.

Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī hontīti. Byādhidhammā jarādhammā atho maraṇadhammino yathā dhammā tathā santā 1- jigucchanti puthujjanā. Ahañcetaṃ jiguccheyyaṃ evaṃdhammesu pāṇisu na metaṃ 2- paṭirūpassa mama evaṃ vihārino. Sohaṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ ārogye yobbanasmiṃ 3- jīvitasmiñca yo mado 4- sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato. Tassa me ahu ussāho nibbānaṃ abhipassato nāhaṃ bhabbo etarahi kammāni paṭisevituṃ anivatti bhavissāmi brahmaceraparāyanoti 5-.


             The Pali Tipitaka in Roman Character Volume 22 page 79-86. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=56&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=56&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=56&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=56&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=680              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=680              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :