Suttantapiṭake aṅguttaranikāyassa
pañcamo bhāgo
---------
dasakanipāto
namo tassa bhagavato arahato sammāsambuddhassa.
Paṭhamapaṇṇāsako
ānisaṃsavaggo paṭhamo
[1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . athakho āyasmā ānando
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca kimatthiyāni bhante kusalāni sīlāni kimānisaṃsānīti .
Avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsāni 1-.
Avippaṭisāro pana bhante kimatthiyo kimānisaṃsoti. Avippaṭisāro kho ānanda
pāmujjattho pāmujjānisaṃso 2- . pāmujjaṃ 3- pana bhante kimatthiyaṃ
kimānisaṃsanti . pāmujjaṃ kho ānanda pītatthaṃ pītānisaṃsaṃ 4-. Pīti pana
bhante kimatthiyā kimānisaṃsāti . pīti kho ānanda passaddhatthā
passaddhānisaṃsā 5-. Passaddhi pana bhante kimatthiyā kimānisaṃsāti. Passaddhi
@Footnote:1-2-4-5 Ma. Yu. itisaddo atthi . 3 pāmojjantipi pāṭho.
Kho ānanda sukhatthā sukhānisaṃsā 1-. Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti.
Sukhaṃ kho ānanda samādhatthaṃ samādhānisaṃsaṃ 2- . samādhi pana bhante
kimatthiyo kimānisaṃsoti . samādhi kho ānanda yathābhūtañāṇadassanattho
yathābhūtañāṇadassanānisaṃso 3- . yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ
kimānisaṃsanti . yathābhūtañāṇadassanaṃ kho ānanda nibbidāvirāgatthaṃ
nibbidāvirāgānisaṃsaṃ 4- . nibbidāvirāgo pana bhante kimatthiyo
kimānisaṃsoti . nibbidāvirāgo kho ānanda vimuttiñāṇadassanattho
vimuttiñāṇadassanānisaṃso 5- iti kho ānanda kusalāni sīlāni
avippaṭisāratthāni avippaṭisārānisaṃsāni avippaṭisāro pāmujjattho
pāmujjānisaṃso pāmujjaṃ pītatthaṃ pītānisaṃsaṃ pīti passaddhatthā
passaddhānisaṃsā passaddhi sukhatthā sukhānisaṃsā sukhaṃ samādhatthaṃ
samādhānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso
yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ nibbidāvirāgo
vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso iti kho
ānanda kusalāni sīlāni anupubbena arahattāya 6- pūrentīti.
The Pali Tipitaka in Roman Character Volume 24 page 1-2.
http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=1&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=1&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=1&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=24&item=1&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=24&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7151
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7151
Contents of The Tipitaka Volume 24
http://84000.org/tipitaka/read/?index_24
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]