ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [6]   Athakho   ayasma   anando   yena  bhagava  tenupasankami
upasankamitva  bhagavantam  abhivadetva  ekamantam  nisidi  ekamantam  nisinno
kho   ayasma   anando   bhagavantam  etadavoca  siya  nu  kho  bhante
bhikkhuno   tatharupo   samadhipatilabho   yatha   neva   pathaviyam   pathavisanni
assa    na    apasmim   aposanni   assa   na   tejasmim   tejosanni
assa    na    vayasmim    vayosanni   assa   na   akasanancayatane
akasanancayatanasanni        assa        na       vinnanancayatane
vinnanancayatanasanni         assa        na        akincannayatane
akincannayatanasanni       assa       na      nevasannanasannayatane
nevasannanasannayatanasanni         assa         na        idhaloke
idhalokasanni      assa     na     paraloke     paralokasanni     assa
sanni   ca   pana   assati   .   siya   ananda   bhikkhuno   tatharupo
Samadhipatilabho   yatha   neva   pathaviyam   pathavisanni   assa   na  apasmim
aposanni    assa    na   tejasmim   tejosanni   assa   na   vayasmim
vayosanni    assa    na   akasanancayatane   akasanancayatanasanni
assa      na      vinnanancayatane     vinnanancayatanasanni     assa
na      akincannayatane      akincannayatanasanni      assa      na
nevasannanasannayatane nevasannanasannayatanasanni
assa   na   idhaloke   idhalokasanni   assa   na  paraloke  paralokasanni
assa sanni ca pana assati.
     {6.1}  Yathakatham  pana  bhante siya bhikkhuno tatharupo samadhipatilabho
yatha   neva  pathaviyam  pathavisanni  assa  na  apasmim  aposanni  assa  na
tejasmim    tejosanni    assa   na   vayasmim   vayosanni   assa   na
akasanancayatane       akasanancayatanasanni       assa       na
vinnanancayatane         vinnanancayatanasanni        assa        na
akincannayatane         akincannayatanasanni        assa        na
nevasannanasannayatane nevasannanasannayatanasanni
assa   na   idhaloke   idhalokasanni   assa   na  paraloke  paralokasanni
assa sanni ca pana assati.
     {6.2}  Idhananda  bhikkhu  evamsanni  hoti  etam  santam  etam panitam
yadidam    sabbasankharasamatho    sabbupadhipatinissaggo    tanhakkhayo   virago
nirodho   nibbananti   evam   kho   ananda   siya  bhikkhuno  tatharupo
samadhipatilabho   yatha   neva   pathaviyam   pathavisanni   assa   na  apasmim
aposanni     assa     na     tejasmim     tejosanni    assa    na
Vayasmim       vayosanni      assa      na      akasanancayatane
akasanancayatanasanni        assa        na       vinnanancayatane
vinnanancayatanasanni         assa        na        akincannayatane
akincannayatanasanni       assa       na      nevasannanasannayatane
nevasannanasannayatanasanni     assa     na    idhaloke    idhalokasanni
assa na paraloke paralokasanni assa sanni ca pana assati.
     [7]    Athakho   ayasma   anando   yenayasma   sariputto
tenupasankami   upasankamitva   ayasmata   sariputtena   saddhim   sammodi
sammodaniyam   katham   saraniyam   vitisaretva   ekamantam  nisidi  ekamantam
nisinno   kho   ayasma   anando   ayasmantam  sariputtam  etadavoca
siya   nu   kho   avuso  sariputta  bhikkhuno  tatharupo  samadhipatilabho
yatha   neva   pathaviyam   pathavisanni   assa  na  apasmim  aposanni  assa
na    tejasmim    tejosanni   assa   na   vayasmim   vayosanni   assa
na       akasanancayatane       akasanancayatanasanni       assa
na         vinnanancayatane        vinnanancayatanasanni        assa
na         akincannayatane        akincannayatanasanni        assa
na         nevasannanasannayatane         nevasannanasannayatanasanni
assa   na   idhaloke   idhalokasanni   assa   na  paraloke  paralokasanni
assa sanni ca pana assati.
     {7.1}  Siya  avuso  ananda  bhikkhuno  tatharupo samadhipatilabho
yatha  neva  pathaviyam  pathavisanni  assa  .pe. Na paraloke paralokasanni assa
Sanni  ca  pana  assati  .  yathakatham  panavuso  sariputta  siya  bhikkhuno
tatharupo   samadhipatilabho   yatha  neva  pathaviyam  pathavisanni  assa  .pe.
Na    paraloke   paralokasanni   assa   sanni   ca   pana   assati  .
Ekamidaham  avuso  ananda  samayam  idheva  savatthiyam  viharami andhavanasmim
tatthaham   tatharupam   samadhim   samapajjim   yatha   neva  pathaviyam  pathavisanni
ahosim   na   apasmim   aposanni   ahosim   na   tejasmim   tejosanni
ahosim    na   vayasmim   vayosanni   ahosim   na   akasanancayatane
akasanancayatanasanni        ahosim       na       vinnanancayatane
vinnanancayatanasanni        ahosim        na        akincannayatane
akincannayatanasanni       ahosim      na      nevasannanasannayatane
nevasannanasannayatanasanni     ahosim    na    idhaloke    idhalokasanni
ahosim na paraloke paralokasanni ahosim sanni ca pana ahosinti.
     {7.2}  Kimsanni  panayasma  sariputto  tasmim  samaye  ahositi .
Bhavanirodho   nibbanam  bhavanirodho  nibbananti  kho  me  avuso  annava
sanna    uppajjati   annava   sanna   nirujjhati   seyyathapi   avuso
sakalikaggissa   jhayamanassa   annava   acci   uppajjati   annava  acci
nirujjhati   evameva   kho  me  avuso  bhavanirodho  nibbanam  bhavanirodho
nibbananti    annava   sanna   uppajjati   annava   sanna   nirujjhati
bhavanirodho nibbananti 1- sanni ca panaham avuso tasmim samaye ahosinti.
     [8]   Saddho   bhikkhave  bhikkhu  hoti  no  ca  silava  evam  so
@Footnote: 1 Po. Yu. itisaddo natthi.
Tenangena   aparipuro   hoti   tena   tam   angam  paripuretabbam  kintaham
saddho   assam   silava  cati  yato  ca  kho  bhikkhave  bhikkhu  saddho  ca
hoti  silava  ca  evam  so  tenangena  paripuro hoti  saddho ca bhikkhave
bhikkhu  hoti  silava  ca  no  ca  bahussuto  .pe.  bahussuto  ca  no ca
dhammakathiko  dhammakathiko  ca  no  ca  parisavacaro  parisavacaro  ca  no ca
visarado  parisaya  dhammam  deseti  visarado  ca  parisaya  dhammam  deseti
no   ca   vinayadharo   vinayadharo  ca  no  ca  arannako  pantasenasano
arannako   ca  pantasenasano  no  ca  catunnam  jhananam  abhicetasikanam
ditthadhammasukhaviharanam     nikamalabhi    hoti    akicchalabhi    akasiralabhi
catunnanca       jhananam       abhicetasikanam      ditthadhammasukhaviharanam
nikamalabhi   hoti   akicchalabhi   akasiralabhi   no   ca  asavanam  khaya
anasavam   cetovimuttim   pannavimuttim   dittheva   dhamme   sayam   abhinna
sacchikatva   upasampajja   viharati  evam  so  tenangena  aparipuro  hoti
tena  tam  angam  paripuretabbam  kintaham saddho ca assam silava ca bahussuto ca
dhammakathiko   ca  parisavacaro  ca  visarado  ca  parisaya  dhammam  deseyyam
vinayadharo    ca   arannako   ca   pantasenasano   catunnanca   jhananam
abhicetasikanam    ditthadhammasukhaviharanam    nikamalabhi   assam   akicchalabhi
akasiralabhi    asavananca   khaya   anasavam   cetovimuttim   pannavimuttim
dittheva     dhamme     sayam     abhinna     sacchikatva     upasampajja
vihareyyanti  yato  ca  kho  bhikkhave  bhikkhu  saddho  ca  hoti  silava  ca
Bahussuto   ca   dhammakathiko   ca  parisavacaro  ca  visarado  ca  parisaya
dhammam   deseti   vinayadharo  ca  arannako  ca  pantasenasano  catunnanca
jhananam    abhicetasikanam    ditthadhammasukhaviharanam    nikamalabhi    hoti
akicchalabhi    akasiralabhi    asavananca   khaya   anasavam   cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
viharati  evam  so tenangena paripuro hoti imehi kho bhikkhave dasahi dhammehi
samannagato bhikkhu samantapasadiko ca hoti sabbakaraparipuro cati.



             The Pali Tipitaka in Roman Character Volume 24 page 8-13. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=6&items=3&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=6&items=3&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=6&items=3&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=6&items=3&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=6              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7170              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :