![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
Dhammapadagāthāya sattamo arahantavaggo [17] |17.90| 7 Gataddhino visokassa vippamuttassa sabbadhi sabbaganthappahīnassa pariḷāho na vijjati. |17.91| Uyyuñjanti satīmanto na nikete ramanti te haṃsāva pallalaṃ hitvā okamokaṃ jahanti te. |17.92| Yesaṃ sanniccayo 1- natthi ye pariññātabhojanā suññato animitto ca vimokkho yesa gocaro ākāseva sakuntānaṃ gati tesaṃ durannayā. |17.93| Yassāsavā parikkhīṇā āhāre ca anissito suññato animitto ca vimokkho yassa gocaro ākāseva sakuntānaṃ padantassa durannayaṃ. |17.94| Yassindriyāni samathaṅgatāni assā yathā sārathinā sudantā pahīnamānassa anāsavassa devāpi tassa pihayanti tādino. |17.95| Paṭhavīsamo no virujjhati indakhīlūpamo tādi subbato rahadova apetakaddamo saṃsārā na bhavanti tādino. @Footnote: 1 Ma. Yu. sannicayo. |17.96| Santaṃ tassa manaṃ hoti santā vācā ca kamma ca sammadaññā vimuttassa upasantassa tādino. |17.97| Assaddho akataññū ca sandhicchedo ca yo naro hatāvakāso vantāso sa ve uttamaporiso. |17.98| Gāme vā yadi vā raññe ninne vā yadi vā thale yattha arahanto viharanti taṃ bhūmirāmaṇeyyakaṃ. |17.99| Ramaṇīyāni araññāni yattha na ramatī jano vītarāgā ramessanti na te kāmagavesino. Arahantavaggo sattamo. ----------The Pali Tipitaka in Roman Character Volume 25 page 27-28. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=17&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=17&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=17&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=17&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=17 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=21&A=1085 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=21&A=1085 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]