ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [172]   Tena  kho  pana  samayena  sunīdhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ  paṭibāhāya  .  tena  kho  pana
samayena   sambahulā   devatāyo   sahasseva   2-   pāṭaligāme  vatthūni
pariggaṇhanti   yasmiṃ   padese   mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ     tattha    raññaṃ    rājamahāmattānaṃ    cittāni    namanti
nivesanāni māpetuṃ.
     {172.1}  Yasmiṃ  padese  majjhimā  devatā  vatthūni  pariggaṇhanti
majjhimānaṃ     tattha     raññaṃ     rājamahāmattānaṃ    cittāni    namanti
nivesanāni  māpetuṃ  .  yasmiṃ  padese  nīcā  devatā vatthūni pariggaṇhanti
nīcānaṃ   tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni
māpetuṃ    .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena     tā     devatāyo     sahasseva    pāṭaligāme
vatthūni   pariggaṇhantiyo   yasmiṃ   padese   mahesakkhā   devatā  vatthūni
pariggaṇhanti    mahesakkhānaṃ    tattha   raññaṃ   rājamahāmattānaṃ   cittāni
@Footnote: 1 Ma. Yu. ratatiṃ .  2 Ma. Yu. sahassasseva.

--------------------------------------------------------------------------------------------- page219.

Namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . atha kho bhagavā tassā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi ko nukho ānanda pāṭaligāme nagaraṃ māpetīti . sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti . seyyathāpi ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. {172.2} Idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . Yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ

--------------------------------------------------------------------------------------------- page220.

Agganagaraṃ bhavissati pūṭabhedanaṃ 1- . pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā mithubhedato vāti.


             The Pali Tipitaka in Roman Character Volume 25 page 218-220. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=172&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=172&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=172&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=172&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=172              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :