[293] 13 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ loko
bhikkhave tathāgatena abhisambuddho lokasmā tathāgato visaṃyutto
lokasamudayo bhikkhave tathāgatena abhisambuddho lokasamudayo tathāgatassa
pahīno lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho
tathāgatassa sacchikato lokanirodhagāminī paṭipadā bhikkhave tathāgatena
abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
{293.1} Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ
viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena
abhisambuddhaṃ tasmā tathāgatoti vuccati . yañca bhikkhave rattiṃ
tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ
anupādisesāya nibbānadhātuyā parinibbāyati yametasmiṃ antare
bhāsati labhati niddisati sabbantaṃ tatheva hoti no aññathā tasmā
@Footnote: 1 Yu. va.
Tathāgatoti vuccati.
{293.2} Yathāvādī bhikkhave tathāgato tathākārī yathākārī 1-
tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī
tasmā tathāgatoti vuccati . sadevake bhikkhave loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato
abhibhū anabhibhūto aññadatthudaso vasavattī tasmā tathāgatoti
vuccatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
sabbalokaṃ abhiññāya sabbaloke yathātathaṃ
sabbalokavisaṃyutto sabbaloke anūpamo 2-
sabbe 3- sabbābhibhū dhīro sabbaganthappamocano.
Phuṭṭhassa 4- paramā santi nibbānaṃ akutobhayaṃ.
Esa khīṇāsavo buddho anīgho chinnasaṃsayo
sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye
esa so bhagavā buddho esa sīho anuttaro
sadevakassa lokassa brahmacakkaṃ pavattayi.
Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā
saṅgamma taṃ namassanti mahantaṃ vītasāradaṃ.
Danto damayataṃ seṭṭho santo samayataṃ isī
mutto mocayataṃ aggo tiṇṇo tārayataṃ varo.
Iti hetaṃ namassanti mahantaṃ vītasāradaṃ.
@Footnote: 1 Yu. yathāvādī tathāgato tathāvādī . 2 aṭṭhakathāyaṃ sanūsayo. Ma. anūpayo.
@3 Ma. sa ve. 4 Ma. phuṭṭhāssa.
Sadevakasmiṃ lokasmiṃ natthi te paṭipuggaloti.
Ayampi attho vutto bhagavatā iti me sutanti. Terasamaṃ.
Catukkanipāto niṭṭhito.
Tassuddānaṃ
brāhmaṇā 1- cattāri jānaṃ samaṇasīlā taṇhā brahmā
bahukārā kuhanā 2- purisā caraṃ 3- sampannalokena terasāti.
Itivuttake dvādasādhikasatasuttanti
itivuttakaṃ niṭṭhitaṃ.
-----------
Sattavisekanipātaṃ
dukkaṃ bāvīsasuttasaṅgahitaṃ
samapaññāsamatha tikaṃ
terasa catukkañca iti yamidaṃ
dvidasuttarasuttasate
saṃgāyitvā samādahaṃsu purā
arahanto ciraṭṭhitiyā
tamāhu nāmena itivuttanti.
Itivuttakapāḷi niṭṭhitā.
Idaṃ marammapotthake āgataṃ.
---------
@Footnote: 1 Ma. brāhmaṇasulabhā . 2 Ma. kuhapurisā . 3 Ma. carasampanna ....
The Pali Tipitaka in Roman Character Volume 25 page 321-323.
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=293&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=293&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=293&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=293&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=293
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=9118
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=9118
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com