[315] |315.665| 2 Sāmākaciṅgulakacīnakāni 1- ca
pattapphalaṃ mūlapphalaṃ gavipphalaṃ
dhammena laddhaṃ satamassamānā
na kāmakāmā alikaṃ bhaṇanti.
|315.666| Yadassamāno sukataṃ suniṭṭhitaṃ
parehi dinnaṃ payataṃ paṇītaṃ
sālīnamannaṃ paribhuñjamāno
so bhuñjasī 2- kassapa āmagandhaṃ.
|315.667| Na āmagandho mama kappatīti
icceva tvaṃ bhāsati brahmabandhu
sālīnamannaṃ paribhuñjamāno
sakuntamaṃsehi susaṅkhatehi.
Pucchāmi taṃ kassapa etamatthaṃ
kathaṃpakāro tava āmagandho
|315.668| pāṇātipāto vadhachedabandhanaṃ
theyyaṃ musāvādo nikatī vañcanāni ca
ajjhenakuttaṃ 3- paradārasevanā
esāmagandho na hi maṃsabhojanaṃ.
@Footnote: 1 Ma. ... ciṅgūlaka .... Yu. sāmākaḍiṅgalakacīnākāni ca. 2 Yu. bhuñjatī.
@3 Yu. ajjena kujjaṃ.
|315.669| Ye idha kāmesu asaññatā janā
rasesu giddhā 1- asucīkamissatā 2-
natthīkadiṭṭhī 3- visamā durannayā
esāmagandho na hi maṃsabhojanaṃ.
|315.670| Ye lūkhasā dāruṇa 4- piṭṭhimaṃsikā
mittadduno nikkaruṇātimānino
adānasīlā na ca denti kassaci
esāmagandho na hi maṃsabhojanaṃ.
|315.671| Kodho mado thambho paccuṭṭhāpanā 5- ca
māyā ussuyā 6- bhassasamussayo ca
mānātimāno ca asabbhi santhavo
esāmagandho na hi maṃsabhojanaṃ.
|315.672| Ye pāpasīlā iṇaghā ca sūcakā 7-
vohārakūṭā idha pāṭirūpikā
narādhamā yedha karonti kibbisaṃ
esāmagandho na hi maṃsabhojanaṃ.
|315.673| Ye idha pāṇesu asaññatā janā
paresamādāya vihesamuyyutā
dussīlaluddhā pharusā anādarā
@Footnote: 1 Po. gedhā. 2 Po. asucibhāvamissitā. Ma. asucibhāvamassitā.
@Yu. asucīkamissitā. 3 Ma. natthikadiṭṭhī. Yu. natthikadiṭṭhi.
@4 Po. Ma. Yu. dāruṇā. 5 Po. Ma. paccupaṭṭhāpanā . 6 Po. Yu. ussuyyā.
@Ma. usūyā. 7 Po. Ma. Yu. iṇaghātasucakā.
Esāmagandho na hi maṃsabhojanaṃ.
|315.674| Etesu giddhā viruddhātipātino
niccuyyutā pecca tamaṃ vajanti ye
patanti sattā nirayaṃ avaṃsirā
esāmagandho na hi maṃsabhojanaṃ.
|315.675| Na macchamaṃsaṃ 1- nānāsakattaṃ
na naggiyaṃ (na 2- muṇḍiyaṃ jaṭā 3- jallaṃ
kharājināni) nāggihutassupasevanā 4-
ye vāpi loke amarā bahū tapā
mantāhutī yaññamutūpasevanā
sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
|315.676| Yo 5- tesu gutto viditindriyo care
dhamme ṭhito ajjavamaddave rato
saṅgātigo sabbadukkhappahīno
na limpati diṭṭhasutesu dhīro.
|315.677| Iccetamatthaṃ bhagavā punappunaṃ
akkhāsi naṃ vedayi mantapāragū
citrāhi gāthāhi munippakāsayi 6-
nirāmagandho asito durannayo.
|315.678| Sutvāna buddhassa subhāsitaṃ padaṃ
@Footnote: 1 Ma. na macchamaṃsānamanāsakattaṃ 2 Yu. nasaddo natthi 3 Po. na muṇḍiyaṃ jaṭā na
@jallā. 4 Po. ... aggihutassupasevanā. Yu. kharājinānivā nāggihutassupasevanāva
@yā. 5 Yu. so. 6 Ma. munī.
Nirāmagandhaṃ sabbadukkhappanudaṃ 1-
nīcamano vandi tathāgatassa
tattheva pabbajjamarocayitthāti.
Āmagandhasuttaṃ dutiyaṃ.
---------
Suttanipāte dutiyassa cūḷavaggassa tatiyaṃ hirisuttaṃ
The Pali Tipitaka in Roman Character Volume 25 page 372-375.
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=315&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=315&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=315&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=315&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=315
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=985
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=985
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com