ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
               Suttanipate catuttho atthakavaggo 1-
                       pathamam kamasuttam
     [408] |408.1194| 1 Kamam kamayamanassa   tassa ce tam samijjhati
                         addha pitimano hoti          laddha macco yadicchati.
   |408.1195| Tassa ce kamayanassa 2-    chandajatassa jantuno
                         te kama parihayanti         sallaviddhova ruppati.
   |408.1196| Yo kame parivajjeti           sappasseva pada siro
                         somam 3- visattikam loke       sato samativattati.
   |408.1197| Khettam vatthum hirannanca 4- gavassam 5- dasaporisam
                         thiyo bandhu puthu 6- kame    yo naro anugijjhati 7-
   |408.1198| abala nam 8- baliyanti        maddante nam parissaya
                         tato nam dukkhamanveti           navam bhinnamivodakam.
   |408.1199| Tasma jantu sada sato      kamani parivajjaye
                         te pahaya tare ogham           navam sitvava 9- paraguti.
                                              Kamasuttam pathamam.
                                                    ------------
@Footnote: 1 atthakavaggikotipi. 2 kamayamanassatipi. 3 so imam. 4 Ma. Yu. hirannam va.
@5 Ma. gavassam. 6 Ma. Yu. putha .  7 Po. abhisajjati. 8 Yu. abalava nam.
@9 Yu. sincitva.
          Suttanipate catutthassa atthakavaggassa dutiyam guhatthakasuttam
     [409] |409.1200| 2 Satto guhayam bahunabhichanno
                         tittham naro mohanasmim pagalho
                         dure viveka hi tathavidho so
                         kama hi loke na hi suppahaya.
   |409.1201| Icchanidana bhavasatabandha 1-
                         te duppamunca na hi annamokkha
                         paccha pure vapi apekkhamana
                         imeva kame purimeva jappam.
   |409.1202| Kamesu giddha pasuta pamulha
                         avadaniya te visame nivittha
                         dukkhupanita paridevayanti
                         kimsu bhavissama ito cutase.
   |409.1203| Tasma hi sikkhetha idheva jantu
                         yam kinci janna visamanti loke
                         na tassa hetu visamam careyya
                         appanhi tam jivitamahu dhira.
   |409.1204| Passami loke pariphandamanam
                         pajam imam tanhagatam bhavesu
@Footnote: 1 Po. Ma. Yu. baddha .  2 Ma. appanhidam.
                         Hina nara maccumukhe lapanti
                         avitatanhase bhavabhavesu.
   |409.1205| Mamayite passatha phandamane
                         maccheva appodake khinasote
                         etampi disva amamo careyya
                         bhavesu asattimakubbamano.
   |409.1206| Ubhosu antesu vineyya chandam
                         phassam parinnaya ananugiddho
                         yadattagarahi tadakubbamano
                         na limpati ditthasutesu dhiro.
   |409.1207| Sannam parinna 1- vitareyya ogham
                         pariggahesu muni nopalitto
                         abbulhasallo caramappamatto
                         nasimsati 2- lokamimam parancati.
                               Guhatthakasuttam dutiyam.
                                -----------
@Footnote: 1 Po. parinnaya tareyya .  2 Ma. nasisati.
         Suttanipate catutthassa atthakavaggassa tatiyam dutthatthakasuttam
     [410] |410.1208| 3 Vadanti ve dutthamanapi eke
                         athopi ve saccamana vadanti
                         vadanca jatam muni no upeti
                         tasma muni natthi khilo kuhinci.
   |410.1209| Sakanhi ditthim kathamaccayeyya
                         chandanunito ruciya nivittho
                         sayam samattani pakubbamano 1-
                         yatha hi janeyya tatha vadeyya.
   |410.1210| Yo attano silavatani jantu
                         ananuputtho ca 2- paresa pava
                         anariyadhammam kusala tamahu
                         yo atumanam sayameva pava.
   |410.1211| Santo ca bhikkhu abhinibbutatto
                         itihanti silesu akatthamano
                         tamariyadhammam kusala vadanti
                         yassussada natthi kuhinci loke.
   |410.1212| Pakappita sankhata yassa dhamma
                         purakkhata santi 3- avivadata
@Footnote: 1 Po. pakrubbamano. 2 Ma. va paresa pava .  3 Po. santimavivadata.
                         Yadattani passati anisamsam
                         tam nissito kuppapaticca santim.
   |410.1213| Ditthinivesa na hi svativatta
                         dhammesu niccheyya samuggahitam
                         tasma naro tesu nivesanesu
                         nirassati adiyaticca dhammam.
   |410.1214| Dhonassa hi natthi kuhinci loke
                         pakappita ditthi bhavabhavesu
                         mayanca mananca pahaya dhono
                         sa kena gaccheyya anupayo so.
   |410.1215| Upayo hi dhammesu upeti vadam
                         anupayam kena katham vadeyya
                         attam 1- nirattam na hi tassa atthi
                         adhosi so ditthimidheva sabbanti 2-.
                              Dutthatthakasuttam tatiyam.
                                        ----------
        Suttanipate catutthassa atthakavaggassa catuttham suddhatthakasuttam
     [411] |411.1216| 4 Passami suddham paramam arogam
                         ditthena samsuddhi narassa hoti
@Footnote: 1 Ma. atta niratta. 2 Yu. sabbati. Po. sabbancati.
                         Evabhijanam 1- paramanti natva
                         suddhanupassipi pacceti nanam.
   |411.1217| Ditthena ce suddhi narassa hoti
                         nanena va so pajahati dukkham
                         annena so sujjhati sopadhiko
                         ditthi hi nam pava tatha vadanam.
   |411.1218| Na brahmano annato suddhimaha
                         ditthe sute silavate mute va
                         punne ca pape ca anupalitto
                         attanjaho na idha 2- pakubbamano.
   |411.1219| Purimam pahaya aparam sitase
                         ejanuga te na taranti sangam
                         te uggahayanti nirassajanti
                         kapiva sakham pamukham 3- gahaya.
   |411.1220| Sayam samadaya vatani jantu
                         uccavacam gacchati sannatatto
                         vidva ca vedehi samecca dhammam
                         na uccavacam gacchati bhuripanno.
   |411.1221| Sa sabbadhammesu visenibhuto
                         yam kinci dittham va sutam mutam va
@Footnote: 1 Yu. etabhijanam. 2 Ma. Yu. nayidha .  3 Po. pamuccuggahaya. Ma. pamuncam
@gahayam. Yu. pamuncam.
                         Tameva dassim vivatam carantam
                         kenidha lokasmim vikappayeyya.
   |411.1222| Na kappayanti na purekkharonti
                         accantasuddhiti na te vadanti
                         adanagantham gadhitam visajja
                         asam na kubbanti kuhinci loke.
   |411.1223| Simatigo brahmano tassa natthi
                         natva va disva va samuggahitam
                         na ragaragi na viragaratto
                         tassidha natthi paramuggahitanti.
                               Suddhatthakasuttam catuttham.
                                          --------------
                         Suttanipate catutthassa atthakavaggassa
                                    pancamam paramatthakasuttam
     [412] |412.1224| Paramanti ditthisu paribbasano
                         yaduttarim kurute jantu loke
                         hinati anne tato sabbamaha
                         tasma vivadani avitivatto.
   |412.1225| Yadattani passati anisamsam
                         Ditthe sute silabbate 1- mute va
                         tadeva so tattha samuggahaya
                         nihinato passati sabbamannam.
   |412.1226| Tam vapi gantham kusala vadanti
                         yam nissito passati hinamannam
                         tasma hi dittham va sutam mutam va
                         silabbatam bhikkhu na nissayeyya.
   |412.1227| Ditthimpi lokasmim na kappayeyya
                         nanena va silavatena vapi
                         samoti attanamanupaneyya
                         hino na mannetha visesi vapi 2-.
   |412.1228| Attam pahaya anupadiyano
                         nanepi so nissayam no karoti
                         sa ve viyattesu na vaggasari
                         ditthimpi so na pacceti kinci.
   |412.1229| Yassubhayante panidhidha natthi
                         bhavabhavaya idha va huram va
                         nivesana yassa 3- na santi keci
                         dhammesu niccheyya samuggahitam
   |412.1230| tassidha ditthe va sute mute va
@Footnote: 1 Ma. Yu. silavate. 2 Po. capi .  3 Ma. Yu. tassa.
                         Pakappita natthi anupi sanna
                         tam brahmanam ditthimanadiyanam
                         kenidha lokasmim vikappayeyya.
   |412.1231| Na kappayanti na purekkharonti
                         dhammapi tesam na paticchitase
                         na brahmano silavatena neyyo
                         param gato na pacceti taditi.
                               Paramatthakasuttam pancamam.
                                       ---------------
         Suttanipate catutthassa atthakavaggassa chattham jarasuttam
     [413] |413.1232| 6 Appam vata jivitam idam      oram vassasatapi miyyati
                         sacepi 1- aticca jivati        atha kho so jarasapi miyyati.
   |413.1233| Socanti jana mamayite       na hi santi nicca pariggaha
                         vinabhavasantamevidam          iti disva nagaramavase.
   |413.1234| Maranenapi tam pahiyyati        yam puriso mamayidanti mannati
                   etampi 2- viditva pandito    na mamattaya nametha mamako.
   |413.1235| Supinena yathapi sangatam       patibuddho puriso na passati
                          evampi piyayitam janam  petam kalakatam na passati.
@Footnote: 1 Po. Ma. Yu. yo cepi .  2 evampitipi.
   |413.1236| Ditthapi sutapi te jana   yesam namamidam pavuccati
                         namamevavasissati            akkheyyam petassa jantuno.
   |413.1237| Sokaparidevamaccharam            na jahanti giddha mamayite
                         tasma munayo pariggaham hitva    acarimsu khemadassino.
   |413.1238| Patilinacarassa bhikkhuno      bhajamanassa vivittamasanam
                         samaggiyamahu tassa tam     yo attanam bhavane na dassaye.
   |413.1239| Sabbattha muni anissito     na piyam kubbati nopi appiyam
                         tasmim paridevamaccharam          panne vari yatha na limpati.
   |413.1240| Udakabindu yathapi pokkhare  padume vari yatha na limpati
                       evam munino palimpati     yadidam dittham sutam mutesu va.
   |413.1241| Dhono na hi tena mannati  yadidam dittham sutam mutesu va
                       nannena visuddhimicchati  na hi so rajjati no virajjatiti.
                                               Jarasuttam chatthamam.
                                                      -----------
                                Suttanipate catutthassa atthakavaggassa
                                      sattamam tissametteyyasuttam
     [414] |414.1242| 7 Methunamanuyuttassa  (iccayasma tissametteyyo) 1-
                                        vighatam bruhi marisa
                         sutvana tava sasanam      viveke sikkhissamase.
   |414.1243| Methunamanuyuttassa       (metteyyati bhagava)
@Footnote: 1 Ma. Yu. tisso metteyyo.
                                           Mussate vapi sasanam
                         miccha ca patipajjati          etam tasmim anariyam.
   |414.1244| Eko pubbe caritvana       methunam yo nisevati
                         yanam bhantamva tam loke        hinamahu puthujjanam.
   |414.1245| Yaso kitti ca ya pubbe     hayate vapi tassa sa
                         etampi disva sikkhetha      methunam vippahatave.
   |414.1246| Sankappehi pareto so 1-   kapano viya jhayati
                         sutva paresam nigghosam        manku hoti tathavidho.
   |414.1247| Atha satthani kurute            paravadehi codito
                         esa khvassa mahagedho       mosavajjam pagahati.
   |414.1248| Panditoti samannato    ekacariyam adhitthito
                         athapi methune yutto        mandova parikissati.
   |414.1249| Etamadinavam natva          muni pubbapare idha
                         ekacariyam dalham kayira        na nisevetha methunam.
   |414.1250| Vivekanneva sikkhetha         etadariyanamuttamam
                         tena settho na mannetha    sa ve nibbanasantike.
   |414.1251| Rittassa munino carato        kamesu anapekkhino
                         oghatinnassa pihayanti    kamesu gadhita pajati.
                                 Tissametteyyasuttam sattamam.
@Footnote: 1 Yu. yo.
          Suttanipate catutthassa atthakavaggassa atthamam pasurasuttam
     [415] |415.1252| 8 Idheva suddhi iti vadayanti
                         nannesu dhammesu visuddhimahu
                         yam nissita tattha subham vadana
                         paccekasaccesu puthu nivittha.
   |415.1253| Te vadakama parisam vigayha
                          balam dahanti mithu annamannam
                          vadanti te annasita kathojjam
                          pasamsakama kusala vadana.
   |415.1254| Yutto kathayam parisaya majjhe
                          pasamsamiccham vinighati hoti
                          apahatasmim pana manku hoti
                          nindaya so kuppati randhamesi.
   |415.1255| Yamassa vadam parihinamahu
                          apahatam panhavimamsakase
                          paridevati socati hinavado
                          upaccaga manti anutthunati.
   |415.1256| Ete vivada samanesu jata
                          etesu ugghati nigghati hoti
                          Etampi disva virame kathojjam
                          na hannadatthatthi pasamsalabha.
   |415.1257| Pasamsito va pana tattha hoti
                          akkhaya vadam parisaya majjhe
                          so hassati unnamaticca 1- tena
                          pappuyya tam attha yatha mano ahu 2-.
   |415.1258| Ya unnati sassa vighatabhumi
                          manatimanam vadate paneso
                          etampi disva virame kathojjam 3-
                          na tena suddhim kusala vadanti.
   |415.1259| Suro yatha rajakhadaya puttho
                          abhigajjameti patisuramiccham
                          yeneva so tena palehi sura 4-
                          pubbeva natthi yadidam yudhaya.
   |415.1260| Ye ditthimuggayha vivadayanti
                          idameva saccanti ca vadayanti 5-
                          te tvam vadassu na hi tedha atthi
                          vadamhi jate patisenikatta.
   |415.1261| Visenikatva pana ye caranti
                          ditthihi ditthim avirujjhamana
@Footnote: 1 Ma. unnamati ca. 2 Po. manohu. 3 Po. Ma. Yu. etam pi disva na vivadayetha.
@4 Po. suram. 5 Po. saccanti pavadayanti.
                         Tesu tvam kim labhetho pasura
                         yesidha natthi paramuggahitam.
   |415.1262| Atha tvam pavitakkamagama
                         manasa ditthigatani cintayanto
                         dhonena yugam samagama
                         na hi tvam sakkhasi sampayataveti.
                               Pasurasuttam atthamam.
                                    ------------
        Suttanipate catutthassa atthakavaggassa navamam magandiyasuttam
     [416] |416.1263| 9 Disvana tanham aratinca ragam 1-
                         nahosi chando api methunasmim
                         kimevidam muttakarisapunnam
                         padapi nam samphusitum na icche.
   |416.1264| Etadisance ratanam na icchasi
                         narim narindehi bahuhi patthitam
                         ditthigatam silavatam nu jivitam
                         bhavupapattinca vadesi kidisam.
   |416.1265| Idam vadamiti na tassa hoti (magandiyati bhagava)
                         dhammesu niccheyya samuggahitam
@Footnote: 1 Ma. Yu. raganca.
                         Passanca ditthisu anuggahaya
                         ajjhattasantim pacinam addasam.
   |416.1266| Vinicchaya yani pakappitani (iti magandiyo)
                         te ve muni brusi anuggahaya
                         ajjhattasantiti yametamattham
                         katham nu dhirehi paveditantam.
   |416.1267| Na ditthiya na sutiya na nanena (magandiyati bhagava)
                         silabbatenapi na suddhimaha
                         aditthiya assutiya anana
                         asilata abbata nopi tena
                         ete ca nisajja anuggahaya
                         santo anissaya bhavam na jappe.
   |416.1268| No ce kira ditthiya na sutiya na nanena (iti magandiyo)
                         silabbatenapi na suddhimaha
                         aditthiya assutiya anana
                         asilata abbata nopi tena
                         mannamaham momuhameva dhammam
                         ditthiya ca eke paccenti suddhim.
   |416.1269| Ditthinca 1- nissaya anupucchamano (magandiyati bhagava)
                         samuggahitesu samohamaga
@Footnote: 1 Ma. ditthanca.
                         Ito ca naddakkhi anumpi sannam
                         tasma tuvam momuhato dahasi
   |416.1270| samo visesi uda va nihino
                         yo mannati so vivadetha tena
                         tisu vidhasu avikampamano
                         samo visesiti na tassa hoti.
   |416.1271| Saccanti so brahmano kim vadeyya
                         musati va so vivadetha kena
                         yasmim samam visamam vapi 1- natthi
                         sa kena vadam patisamyujeyya.
   |416.1272| Okampahaya aniketasari
                         game akubbam muni santhavani
                         kamehi ritto apurekkharano
                         katham na viggayha janena kayira.
   |416.1273| Yehi vivitto vicareyya loke
                         na tani uggayha vadeyya nago
                         elambujam 2- kantakavarijam 3- yatha
                         jalena pankena ca nupalittam 4-
                         evam muni santivado agiddho
                         kame ca loke ca anupalitto.
@Footnote: 1 Yu. capi. 2 Ma. jalambujam. 3 Ma. Yu. kantakam varijam. 4 Po. anupalittam.
   |416.1274| Na vedagu ditthiya na mutiya 1-
                         sa manameti na hi tammayo so
                         na kammuna nopi sutena neyyo
                         anupanito sa 2- nivesanesu.
   |416.1275| Sannavirattassa na santi gantha
                         pannavimuttassa na santi moha
                         sannanca ditthinca ye aggahesum
                         te ghattamana 3- vicaranti loketi.
                                   Magandiyasuttam navamam.
                                            ------------
         Suttanipate catutthassa atthakavaggassa dasamam purabhedasuttam
     [417] |417.1276| 10 Kathamdassi kathamsilo    upasantoti vuccati
                          tamme gotama pabruhi        pucchito uttamam naram.
   |417.1277| Vitatanho pura bheda        (ti bhagava) pubbamantamanissito
                          vemajjhe nupasankheyyo     tassa natthi purekkhatam.
   |417.1278| Akkodhano asantasi        avikatthi akukkucco 4-
                          mantabhani anuddhato     sa ve vacayato muni.
   |417.1279| Nirasatti anagate           atitam nanusocati
                          vivekadassi phassesu          ditthisu ca na niyyati
   |417.1280| patilino akuhako              apihalu amacchari
@Footnote: 1 ditthiyayako na .... 2 Po. Yu. so .  3 Ma. Yu. ghattayanta.
@4 Ma. Yu. akkukuco
                          Appagabbho ajeguccho     pesuneyye ca no yuto
   |417.1281| satiyesu anassavi           atimane ca no yuto
                          sanho ca patibhanava      na saddho na virajjati
   |417.1282| labhakamya na sikkhati        alabhe ca na kuppati
                          aviruddho ca tanhaya        rasesu 1- nanugijjhati
   |417.1283| upekkhako sada sato         na loke mannate samam
                          na visesi na niceyyo         tassa no santi ussada.
   |417.1284| Yassa nissayata 2- natthi   natva dhammam anissito
                          bhavaya vibhavaya va            tanha yassa na vijjati
   |417.1285| tam brumi upasantoti          kamesu anapekkhinam
                          gantha tassa na vijjanti    atari 3- so visattikam.
   |417.1286| Na tassa putta pasavo        khettam vatthunca vijjati
                          attam vapi nirattam va 4-   na tasmim upalabbhati.
   |417.1287| Yena nam vajjum puthujjana       atho samanabrahmana
                          tam tassa apurakkhatam            tasma vadesu nejati 5-.
   |417.1288| Vitagedho amacchari              na ussesu vadate muni
                          na samesu na omesu          kappam neti akappiyo.
   |417.1289| Yassa loke sakam natthi        asata ca na socati
                          dhammesu ca na gacchati         sa ve santoti vuccatiti.
                                        Purabhedasuttam dasamam
@Footnote: 1 Yu. rase ca. 2 Ma. nissayana. 3 Po. Ma. atari. 4 Ma. atta vapi niratta.
@5 Po. ninjati.
                         Suttanipate catutthassa atthakavaggassa
                         ekadasamam kalahavivadasuttam
     [418] |418.1290| 11 Kuto pahuta kalaha vivada
                         paridevasoka sahamacchara ca
                         manatimana sahapesuna ca
                         kuto pahuta te tadingha bruhi.
   |418.1291| Piyappahuta kalaha vivada
                         paridevasoka sahamacchara ca
                         manatimana sahapesuna ca
                         maccherayutta kalaha vivada
                         vivadajatesu ca pesunani.
   |418.1292| Piya su lokasmim kutonidana
                         ye vapi 1- lobha vicaranti loke
                         asa ca nittha ca kutonidana
                         ye samparayaya narassa honti.
   |418.1293| Chandanidanani piyani loke
                         ye vapi lobha vicaranti loke
                         asa ca nittha ca itonidana
                         ye samparayaya narassa honti.
@Footnote: 1 Po. Ma. sabbattha varesu capi.
   |418.1294| Chando nu lokasmim kutonidano
                         vinicchaya vapi kuto pahuta
                         kodho mosavajjanca kathankatha ca
                         ye vapi dhamma samanena vutta.
   |418.1295| Satam asatanti yamahu loke
                         tamupanissaya pahoti chando
                         rupesu disva vibhavam bhavanca
                         vinicchayam kurute 1- jantu loke.
   |418.1296| Kodho mosavajjanca kathankatha ca
                         etepi dhamma dvayameva sante
                         kathankathi nanapathaya sikkhe
                         natva pavutta samanena dhamma.
   |418.1297| Satam asatanca kutonidana
                         kismim asante na bhavanti hete
                         vibhavam bhavancapi yametamattham
                         etamme pabruhi yatonidanam.
   |418.1298| Phassanidanam satam asatam
                         phasse asante na bhavanti hete
                         vibhavam bhavancapi yametamattham
                         etante pabrumi itonidanam.
@Footnote: 1 Ma. kubbati.
   |418.1299| Phasso nu lokasmim kutonidano
                         pariggaha vapi kuto pahuta
                         kasmim asante na mamattamatthi
                         kasmim vibhute na phusanti phassa.
   |418.1300| Namanca rupanca paticca phasso
                         icchanidanani pariggahani
                         icchaya 1- asantya na mamattamatthi
                         rupe vibhute na phusanti phassa.
   |418.1301| Kathamsametassa vibhoti rupam
                         sukham dukkham vapi katham vibhoti
                         etamme pabruhi yatha vibhoti
                         tam janiyama iti 2- me mano ahu.
   |418.1302| Na sannasanni na visannasanni
                         nopi asanni na vibhutasanni
                         evamsametassa vibhoti rupam
                         sannanidana hi papancasankha.
   |418.1303| Yantam apucchimha akittayi no
                         annantam pucchama tadingha bruhi
                         ettavataggam no 3- vadanti heke
                         yakkhassa suddhim idha panditase
@Footnote: 1 Yu. iccha na santya. 2 Ma. janiyamati. 3 Ma. nu.
                         Udahu annampi vadanti etto.
   |418.1304| Ettavataggampi vadanti heke
                         yakkhassa suddhim idha panditase
                         tesam puneke samayam vadanti
                         anupadisese kusala vadana.
   |418.1305| Ete ca natva upanissitati
                         natva muni nissaye so vimamsi
                         natva vimutto na vivadameti
                         bhavabhavaya na sameti dhiroti.
                         Kalahavivadasuttam ekadasamam.
                                ----------
       Suttanipate catutthassa atthakavaggassa dvadasamam culaviyuhasuttam
     [419] |419.1306| 12 Sakam sakam ditthiparibbasana
                         viggayha nana kusala vadanti
                         yo evam janati sa vedi dhammam
                         idam patikkosamakevali so.
   |419.1307| Evampi viggayha vivadayanti
                         balo paro akusaloti cahu
                         sacco nu vado katamo imesam
                         Sabbeva hime kusala vadana.
   |419.1308| Parassa ce dhammamananujanam
                         balo mago 1- hoti nihinapanno
                         sabbeva bala sunihinapanna
                         sabbevime ditthiparibbasana.
   |419.1309| Sanditthiya ve pana vivadata 2-
                         samsuddhapanna kusala matima
                         na tesam koci nihinapanno 3-
                         ditthihi tesampi tatha samatta.
   |419.1310| Na vahametam tathivanti 4- brumi
                         yamahu balo 5- mithu annamannam
                         sakam sakam ditthimakamsu saccam
                         tasma hi baloti param dahanti.
   |419.1311| Yamahu saccam tathivanti eke
                         tamahu annepi 6- tuccham musati
                         evampi viggayha vivadayanti 7-
                         kasma na ekam samana vadanti.
   |419.1312| Ekam hi saccam na dutiyamatthi
                         yasmim pajano vivade pajanam
                         nana te saccani sayam thunanti
@Footnote: 1 Ma. balomako. 2 Po. ceva na cevadata. Ma. ceva na vivadata.
@3 Ma. Yu. parihinapanno. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bala.
@6 Ma. Yu. anne ca. 7 Yu. vivadiyanti.
                         Tasma na ekam samana vadanti.
   |419.1313| Kasma nu saccani vadanti nana.
                         Pavadiyase kusala vadana
                         saccani sutani bahuni nana
                         udahu te takkamanussaranti.
   |419.1314| Na heva saccani bahuni nana
                         annatra sannaya niccani loke
                         takkanca ditthisu pakappayitva
                         saccam musati dvayadhammamahu.
   |419.1315| Ditthe sute silabbate mute va
                         ete ca nissaya vimanadassi
                         vinicchaye thatva pahassamano
                         balo paro akusaloti caha.
   |419.1316| Yeneva baloti param dahati
                         tenatumanam kusaloti caha
                         sayamattana so kusalo vadano
                         annam vimaneti tadeva pava.
   |419.1317| Atisaraditthiya so samatto
                         manena matto paripunnamani
                         sayameva samam manasabhisitto
                         Ditthihi sa tassa tatha samatta.
   |419.1318| Parassa ce hi vacasa nihino
                         tumo saha hoti nihinapanno
                         atha ce sayam vedagu hoti dhiro
                         na koci balo samanesu atthi.
   |419.1319| Annam ito yabhivadanti dhammam
                         aparaddha suddhimakevali te 1-
                         evampi titthya puthuso vadanti
                         sanditthiragena hi tyabhiratta 2-.
   |419.1320| Idheva suddhim iti vadayanti
                         nannesu dhammesu visuddhimahu
                         evampi titthya puthuso nivittha
   |419.1321| sakayane tattha dalham vadana.
                         Sakayane vapi dalham vadano
                         kamettha baloti param daheyya
                         sayameva so medhagam avaheyya
                         param vadam balamasuddhidhammam.
   |419.1322| Vinicchaye thatva sayam pamaya
                         uddham so lokasmim vivadameti
                         hitvana sabbani vinicchayani
@Footnote: 1 Yu. suddhimakevali no. 2 Po. sanditthiragena titthyabhiratta. Yu. tebhiratta.
                         Na medhagam kurute jantu loketi.
                               Culaviyuhasuttam dvadasamam.
                                         -----------
       Suttanipate catutthassa atthakavaggassa terasamam mahaviyuhasuttam
     [420] |420.1323| 13 Ye kecime ditthiparibbasana
                         idameva saccanti vivadayanti
                         sabbeva te nindamanvanayanti
                         atho pasamsampi labhanti tattha.
   |420.1324| Appanhi etam na alam samaya
                         duve vivadassa phalani brumi
                         etampi disvana vivadayetha
                         khemabhipassam avivadabhumim.
   |420.1325| Ya kacima sammatiyo puthujja
                         sabba va eta na upeti vidva
                         anupayo so upayam kimeyya
                         ditthe sute khantimakubbamano.
   |420.1326| Siluttama sannamenahu suddhim
                         vattam samadaya upatthitase
                         idheva sikkhema athassa suddhim
                         Bhavupanita kusala vadana.
   |420.1327| Sace cuto silavatato hoti
                         pavedhati kamma viradhayitva
                         pajappati 1- patthayati ca suddhim
                         sattha va hino pavasam gharamha.
   |420.1328| Silabbatam vapi pahaya sabbam
                         dhammanca savajjanavajjametam
                         suddhi asuddhiti apatthayano
                         virato care santimanuggahaya.
   |420.1329| Tamupanissaya jigucchitam va
                         atha vapi dittham va sutam mutam va
                         uddhamsara suddhimanutthunanti
                         avitatanhase bhavabhavesu.
   |420.1330| Patthayamanassa hi jappitani
                         pavedhitam vapi pakappitesu
                         cutupapato idha yassa natthi
                         sa kena vedheyya kuhinci jappe 2-.
   |420.1331| Yamahu dhammam paramanti eke
                         tameva hinanti panahu anne
                         sacco nu vado katamo imesam
@Footnote: 1 Po. pajampati. 2 Po. kuhim pajappe.
                         Sabbeva hime kusala vadana.
   |420.1332| Sakanhi dhammam paripunnamahu
                         annassa dhammam pana hinamahu
                         evampi viggayha vivadayanti
                         sakam sakam sammatimahu 1- saccam.
   |420.1333| Parassa ce vambhayitena hino
                         na koci dhammesu visesi assa
                         puthuhi annassa vadanti dhammam
                         nihinato samhi dalham vadana.
   |420.1334| Sadhammapuja ca pana tatheva
                         yatha pasamsanti sakayanani
                         sabbe pavada 2- tathiva bhaveyyum
                         suddhihi nesam paccattameva.
   |420.1335| Na brahmanassa paraneyyamatthi
                         dhammesu niccheyya samuggahitam
                         tasma vivadani upativatto
                         na hi setthato passati dhammamannam.
   |420.1336| Janami passami tatheva etam
                         ditthiya eke paccenti suddhim
                         addakkhi ce kinhi tumassa tena
@Footnote: 1 Po. Yu. sammutimahu. 2 Po. sabbeva vada.
                         Atisitva annena vadanti suddhim.
   |420.1337| Passam naro dakkhati 1- namarupam
                         disvana vannassati tani ceva
                         kamam bahum passatu appakam va
                         na hi tena suddhim kusala vadanti.
   |420.1338| Nivissavadi na hi subbinayo
                         pakappitam ditthi purekkharano
                         yannissito tattha subhamvadano
                         suddhimvado 2- tattha tathaddasa so.
   |420.1339| Na brahmano kappamupeti sankham
                         na ditthisari napi nanabandhu
                         natva ca so sammatiyo puthujja
                         upekkhati uggahanantimanne.
   |420.1340| Visajja ganthani munidha loke
                         vivadajatesu na vaggasari
                         santo asantesu upekkhako so
                         anuggaho uggahanantimanne.
   |420.1341| Pubbasave hitva nave akubbam
                         na chandagu napi nivissavado
                         sa vippamutto ditthigatehi dhiro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
                         Na limpati loke anattagarahi.
   |420.1342| Sa sabbadhammesu visenibhuto
                         yam kinci dittham va 1- sutam mutam va
                         sampannabharo muni vippamutto
                         na kappiyo nuparato na patthiyoti bhagavati.
                              Mahaviyuhasuttam terasamam
                                ------------
        suttanipate catutthassa atthakavaggassa cuddasamam tuvatakasuttam
     [421] |421.1343| 14 Pucchami tam adiccabandhum
                         vivekam santipadanca mahesim
                         katham disva nibbati bhikkhu
                         anupadiyano lokasmim kinci.
   |421.1344| Mulam papancasankhaya (ti bhagava)
                         manta asmiti sabbamuparuddhe
                         ya kaci tanha ajjhattam
                         tasam vinaya sada sato sikkhe.
   |421.1345| Yam kinci dhammam abhijanna 2-
                         ajjhattam atha vapi bahiddha
                         na tena thamam kubbetha 3-
@Footnote: 1 Po. ca. 2 Po. dhammamabhijanna. 3 Po. kurubbetha.
                         Na hi sa nibbuti satam vutta
   |421.1346| seyyo na tena manneyya
                         niceyyo atha vapi sarikkho
                         puttho anekarupehi
                         natumanam vikappayam titthe.
   |421.1347| Ajjhattameva upasame
                         na annato 1- bhikkhu santimeseyya
                         ajjhattam upasantassa
                         natthi atta kuto nirattam va 2-.
   |421.1348| Majjhe yatha samuddassa
                         umi no jayati thito hoti
                         evam thito anejassa
                         ussadam bhikkhu na kareyya kuhinci.
   |421.1349| Akittayi vivatacakkhu
                         sakkhidhammam parissayavinayam
                         patipadanca vadehi bhaddante
                         patimokkham atha vapi samadhim.
   |421.1350| Cakkhuhi neva lolassa
                         gamakathaya avaraye sotam
                         rase ca nanugijjheyya
@Footnote: 1 Yu. nannato. 2 Po. va.
                         Na ca mamayetha kinci lokasmim.
   |421.1351| Phassena yada phutthassa
                         paridevam bhikkhu na kareyya
                         kuhinci bhavanca nabhijappeyya
                         bheravesu ca na sampavedheyya.
   |421.1352| Annanamatho pananam
                         khadaniyanam athopi vatthanam
                         laddha na sannidhim kayira
                         na ca parittase tani alabhamano.
   |421.1353| Jhayi na padalolassa
                         virame kukkucca nappamajjeyya
                         atha va asanesu sayanesu
                         appasaddesu bhikkhu vihareyya.
   |421.1354| Niddam bahulam na kareyya
                         jagariyam bhajeyya atapi
                         tandim mayam hassam khiddam
                         methunam vippajahe savibhusam.
   |421.1355| Athabbanam supinam lakkhanam
                         no vidahe athopi nakkhattam
                         virutanca gabbhakaranam
                         Tikiccham mamako na seveyya.
   |421.1356| Nindaya nappavedheyya
                         na unnameyya pasamsito bhikkhu
                         lobham saha macchariyena
                         kodham pesuniyanca panudeyya.
   |421.1357| Kayavikkaye na tittheyya
                         upavadam bhikkhu na kareyya kuhinci
                         game ca nabhisajjeyya
                         labhakamya janam na lapayeyya.
   |421.1358| Na ca katthita siya bhikkhu
                         na ca vacam payuttam bhaseyya
                         pagabbhiyam na sikkheyya
                         katham vigahikam na katheyya.
   |421.1359| Mosavajje na niyyetha
                         sampajano sathani na kayira
                         atha jivitena pannaya
                         silabbatena nannamatimanne.
   |421.1360| Sutva rusito bahum vacam
                         samananam va puthuvacananam
                         pharusena nappativajja
                         Na hi santo patisenikaronti.
   |421.1361| Etanca dhammamannaya
                         vicinam bhikkhu sada sato sikkhe
                         santiti nibbutim natva
                         sasane gotamassa nappamajjeyya.
   |421.1362| Abhibhu hi so anabhibhuto
                         sakkhidhammam anitihamadassi
                         tasma hi tassa bhagavato sasane
                         appamatto sada namassamanusikkheti bhagavati.
                                        Tuvatakasuttam cuddasamam.
                                                -------------
                            Suttanipate catutthassa atthakavaggassa
                                   pannarasamam attadandasuttam
     [422] |422.1363| 15 Attadanda bhayam jatam  janam passatha medhagam
                          samvegam kittayissami         yatha samvijitam maya.
   |422.1364| Phandamanam pajam disva        macche appodake yatha
                          annamannehi byaruddhe  disva mam bhayamasivi.
   |422.1365| Samantamasaro loko         disa sabba samerita
                          iccham bhavanamattano          naddasasim anositam
   |422.1366| Osane tveva byaruddhe  disva me arati ahu
                          athettha sallamaddakkhim      duddasam hadayanissitam.
   |422.1367| Yena sallena otinno     disa sabba vidhavati
                          tameva sallam abbuyha       na dhavati na sidati.
   |422.1368| Tattha sikkhanugiyanti           ...............
                          (yani loke gadhitani)      na tesu pasuto siya
                          nibbijja sabbaso kame   sikkhe nibbanamattano.
   |422.1369| Sacco siya appagabbho     amayo rittapesuno
                          akkodhano lobhapapakam 1-    veviccham vitare muni.
   |422.1370| Niddam tandim sahe thinam        pamadena na samvase
                          atimane na tittheyya      nibbanamanaso naro.
   |422.1371| Mosavajjena niyyetha          rupe sneham na kubbaye
                          mananca parijaneyya      sahasa virato care.
   |422.1372| Puranam nabhinandeyya       nave khantimakubbaye
                          hiyyamane na soceyya     akasam na sito siya.
   |422.1373| Gedham brumi mahoghoti         ajavam brumi jappanam
                          arammanam pakappanam        kamapanko duraccayo.
   |422.1374| Sacca avokkamma muni      thale titthati brahmano
                          sabbaso patinissajja       sa ve santoti vuccati.
   |422.1375| Sa ve vidva 2- sa vedagu     natva dhammam anissito
@Footnote: 1 Yu. lobhapapam. 2 Po. viddha.
                          Samma so loke iriyano  na pihetidha kassaci.
   |422.1376| Yodha kame accuttari 1-    sangam loke duraccayam
                          na so socati najjheti     chinnasoto abandhano.
   |422.1377| Yam pubbe tam visosehi         paccha te mahu kincanam
                          majjhe ce no gahessasi    upasanto carissasi.
   |422.1378| Sabbaso namarupasmim         yassa natthi mamayitam
                          asata ca na socati           sa ve loke na jiyyati.
   |422.1379| Yassa natthi idam meti          paresam capi 2- kincanam
                          mamattam so asamvindam         natthi meti na socati.
   |422.1380| Anutthuri 3- ananugiddho    anejo sabbadhi samo
                          tamanisamsam pabrumi            pucchito avikappinam.
   |422.1381| Anejassa vijanato           natthi kaci nisankhati 4-
                          virato so viyarambha        khemam passati sabbadhi.
   |422.1382| Na samesu na omesu           na ussesu vadate muni
                          santo so vitamaccharo       nadeti na nirassatiti bhagavati.
                              Attadandasuttam pannarasamam.
                                               ----------
@Footnote: 1 Po. accattari. Yu. accatari .  2 Yu. vapi .  3 Po. anutthari. Yu.
@anitthuri .  4 Po. kacini sankhiti.
                         Suttanipate catutthassa atthakavaggassa
                              solasamam sariputtasuttam
     [423] |423.1383| 16 Name dittho ito pubbe  (iccayasma sariputto)
                                            na suto uda kassaci
                          evam vagguvado sattha        tusita ganimagato.
   |423.1384| Sadevakassa lokassa           yatha dissati cakkhuma
                          sabbantamam vinodetva     ekova ratimajjhaga.
   |423.1385| Tam buddham asitam tadim           akuham ganimagatam
                          bahunnamidha baddhanam         atthi panhena agamam
   |423.1386| bhikkhuno vijigucchato           bhajato rittamasanam
                          rukkhamulam susanam va          pabbatanam guhasu va
   |423.1387| uccavacesu sayanesu          givanto tattha bherava
                          yehi bhikkhu na vedheyya       nigghose sayanasane.
   |423.1388| Kati parissaya loke           gacchato agatam disam
                          ye bhikkhu abhisambhave         pantamhi sayanasane.
   |423.1389| Kyassa byapathayo assu    kyassassu idha gocara
                          kani silabbatanassa 1-  pahitattassa bhikkhuno
   |423.1390| kam so sikkham samadaya        ekodi nipako sato
                          kammaro rajatasseva         niddhame malamattano.
@Footnote: 1 Po. Yu. silabbanassu.
   |423.1391| Vijigucchamanassa yadidam phasu (sariputtati bhagava)
                         rittasanam sayanam sevato ce
                         sambodhikamassa yathanudhammam
                         tante pavakkhami yatha pajanam.
   |423.1392| Pancanna 1- dhiro bhayanam na bhaye
                         bhikkhu sato sa pariyantacari
                         damsadhipatanam sirimsapanam
                         manussaphassanam catuppadanam
   |423.1393| paradhammikanampi na santaseyya
                         disvapi tesam bahubheravani
                         athaparani abhisambhaveyya
                         parissayani kusalanuesi.
   |423.1394| Atankaphassena khudaya phuttho
                         sitam accunham adhivasayeyya
                         so tehi phuttho bahudha anoko
                         viriyam parakkamma dalham kareyya.
   |423.1395| Theyyam na kareyya na musa bhaneyya
                         mettaya phasse tasathavarani
                         yadavilattam manaso vijanna
                         kanhassa pakkhoti vinodayeyya.
@Footnote: 1 Po. Yu. pancannam.
   |423.1396| Kodhatimanassa vasam na gacche
                         mulampi tesam palikhanna titthe
                         athappiyam va pana appiyam va
                         addha bhavanto abhisambhaveyya.
   |423.1397| Pannam purakkhatva 1- kalyanapiti
                         vikkhambhaye tani parissayani
                         aratim sahetha sayanamhi pante
                         caturo sahetha paridevadhamme
   |423.1398| kimsu asissami kuvam va assissam
                         dukkham vata settha 2- kuvajjasessam
                         ete vitakke paridevaneyye
                         vinayetha sekkho aniketasari.
   |423.1399| Annanca laddha vasananca kale
                         mattam so janna idha tosanattham
                         so tesu gutto yatacari game
                         rusitopi vacam pharusam na vajja.
   |423.1400| Okkhittacakkhu na ca padalolo
                         jhananuyutto bahujagarassa
                         upekkhamarabbha samahitatto
                         takkasayam kukkucciyupachinde.
@Footnote: 1 Po. purakkhitva. 2 Po. dukkham vasayetha.
   |423.1401| Cudito vacibhi satimabhinande
                         sabrahmacarisu khilam pabhinde
                         vacam pamunce kusalam nativelam
                         janavadadhammaya na cetayeyya.
   |423.1402| Athaparam panca rajani loke
                         yesam satima vinayaya sikkhe
                         rupesu saddesu atho rasesu
                         gandhesu phassesu sahetha ragam.
   |423.1403| Etesu dhammesu vineyya chandam
                         bhikkhu satima suvimuttacitto
                         kalena so sammadhammam parivimamsamano
                         ekodibhuto vihane tamam soti bhagavati.
                              Sariputtasuttam  solasamam.
                               Atthakavaggo catuttho.
                                        Tassuddanam
           kamaguhanca duttha ca       suddhanca paramam jara
           metteyyo ca pasuro ca       magandi purabhedanam
           kalaham dve ca byuhani        punareva tuvattakam
           attadandavaram suttam          tena sariputtena 1- solasa
           iti etani suttani          sabbanatthakavaggikati.
@Footnote: 1 Yu. therapanhena solasa.



             The Pali Tipitaka in Roman Character Volume 25 page 484-523. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=408&items=16&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=408&items=16&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=408&items=16&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=408&items=16&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=408              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7768              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :