[59] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kuṇḍiyāyaṃ 5-
viharati kuṇḍiṭṭhānavane 6- . tena kho pana samayena suppavāsā
koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā .
Sā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi
adhivāseti sammāsambuddho vata so 7- bhagavā yo imassa evarūpassa
dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato
sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno
susukhaṃ vata [8]- nibbānaṃ yatthidaṃ 9- evarūpaṃ dukkhaṃ na saṃvijjatīti.
@Footnote: 1 Ma. Yu. tena . 2 Po. piyarūpasātarūpagadhitā ye. Ma. piyarūpassādagadhitāse. Yu.
@piyarūpāsātagadhitā ve . 3 Po. puthumanusā ca. Ma. puthumanussā . 4 Po. ajhāvino
@parisajjanā . 5 Ma. kuṇḍikāyaṃ . 6 Ma. kuṇḍadhānavane . 7 Yu. bho.
@8 Ma. taṃ . 9 Po. Yu. yadidaṃ.
[60] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi
ehi tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā
mama vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha suppavāsā bhante koliyadhītā
bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ
balaṃ phāsuvihāraṃ pucchatīti evañca vadehi suppavāsā bhante
koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā
dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi
adhivāseti sammāsambuddho vata so bhagavā yo imassa evarūpassa
dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato
sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno
susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti.
{60.1} Paramanti kho 1- so koliyaputto suppavāsāya koliyadhītāya
paṭissutvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi 3- . ekamantaṃ nisinno 4- kho koliyaputto bhagavantaṃ
etadavoca suppavāsā bhante koliyadhītā bhagavato pāde sirasā
vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati
evañca vadeti suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti
sattāhaṃ mūḷhagabbhā sā dukkhāhi tippāhi kaṭukāhi vedanāhi
phuṭṭhā tīhi vitakkehi adhivāseti sammāsambuddho vata so bhagavā
@Footnote: 1 Yu. khosaddo natthi . 2 Po. paṭisuṇitvā . 3 Po. Yu. aṭṭhāsi.
@4 Po. Yu. ṭhito.
Yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti supaṭipanno
vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa
pahānāya paṭipanno susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ
na saṃvijjatīti . sukhinī hotu suppavāsā koliyadhītā arogā
arogaṃ puttaṃ vijāyatūti . saha vacanā ca pana bhagavato suppavāsā
koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi . evaṃ bhanteti
kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ
gharaṃ tena paccāyāsi.
{60.2} Addasā kho so koliyaputto suppavāsaṃ koliyadhītaraṃ
sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ disvānassa etadahosi acchariyaṃ
vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā
yatra hi nāmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana
bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatīti 1- attamano
pamudito pitisomanassajāto ahosi.
[61] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi ehi
tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā mama
vacanena bhagavato pāde sirasā vandāhi suppavāsā bhante koliyadhītā
bhagavato pāde sirasā vandatīti evañca vadehi suppavāsā bhante
koliyadhītā satta vassāni gabbhaṃ dhāreti 2- sattāhaṃ mūḷhagabbhā
sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ
@Footnote: 1 Yu. vijāyati . 2 Yu. dhāresi.
Buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante
bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti.
Paramanti kho so koliyaputto suppavāsāya koliyadhītāya
paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so
koliyaputto bhagavantaṃ etadavoca suppavāsā bhante koliyadhītā
bhagavato pāde sirasā vandati evañca vadeti suppavāsā bhante
koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā
sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ
buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante
bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti.
[62] Tena kho pana samayena aññatarena upāsakena buddhappamukho
bhikkhusaṅgho svātanāya bhattena nimantito hoti . so ca
upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti .
Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi ehi tvaṃ
moggallāna yena so upāsako tenupasaṅkama upasaṅkamitvā
taṃ upāsakaṃ evaṃ vadehi suppavāsā āvuso koliyadhītā satta
vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā sā etarahi sukhinī
arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ
Bhattena nimanteti 1- karotu suppavāsā koliyadhītā satta bhattāni
pacchā 2- so karissati tuyhaṃ 3- so upaṭṭhākoti. Evaṃ bhanteti kho
āyasmā mahāmoggallāno bhagavato paṭissutvā yena so
upāsako tenupasaṅkami upasaṅkamitvā taṃ upāsakaṃ etadavoca
suppavāsā āvuso koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ
mūḷhagabbhā . sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā
sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti karotu
suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti.
{62.1} Sace me bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ
pāṭibhogo bhogānañca jīvitassa ca saddhāya ca karotu suppavāsā
koliyadhītā satta bhattāni pacchā 4- karissāmīti . Dvinnaṃ kho te 5-
ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya
pana tvaṃ yeva pāṭibhogoti . sace 6- bhante ayyo mahāmoggallāno
dvinnaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca karotu
suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti.
{62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca saññāto 7-
bhante so upāsako [8]- karotu suppavāsā koliyadhītā satta bhattāni
pacchā so karissatīti . atha kho suppavāsā koliyadhītā sattāhaṃ
buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
@Footnote: 1 Yu. nimantesīti . 2 Ma. pacchā tvaṃ karissasīti . 3 Ma. Yu. tuyheso.
@4 Ma. Yu. pacchāhaṃ . 5 Po. tenāhaṃ. Yu. tesaṃ . 6 Ma. Yu. sace me.
@7 Ma. Yu. saññatto . 8 Ma. Yu. mayā.
Santappesi sampavāresi tañca dārakaṃ bhagavantaṃ vandāpesi
bhikkhusaṅghaṃ 1- . atha kho āyasmā sārīputto taṃ dārakaṃ etadavoca
kacci vo 2- dāraka khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci
dukkhanti . kuto me bhante sārīputta khamanīyaṃ kuto yāpanīyaṃ
satta me vassāni lohitakucchiyā 3- vutthānīti.
{62.3} Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā
saddhiṃ mantetīti attamanā pamuditā pītisomanassajātā ahosi . atha
kho bhagavā suppavāsaṃ koliyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ
viditvā suppavāsaṃ koliyadhītaraṃ etadavoca iccheyyāsi tvaṃ suppavāse
aññampi evarūpaṃ puttanti . iccheyyāhaṃ 4- bhante bhagavā aññānipi
evarūpāni satta puttānīti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
asātaṃ sātarūpena piyarūpena appiyaṃ
dukkhaṃ sukhassa rūpena pamattamativattatīti. Aṭṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 93-98.
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=59&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=59&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=59&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=59&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=59
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2826
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2826
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com