[7] |7.1| Yanidha bhutani samagatani
bhummani va yani va antalikkhe.
Sabbeva bhuta sumana bhavantu
athopi sakkacca sunantu bhasitam
|7.2| tasma hi bhuta nisametha sabbe
mettam karotha manusiya pajaya.
Diva ca ratto ca haranti ye balim
tasma hi ne rakkhatha appamatta.
|7.3| Yam kinci vittam idha va huram va
saggesu va yam ratanam panitam
na no samam atthi tathagatena
idampi buddhe ratanam panitam.
Etena saccena suvatthi hotu.
|7.4| Khayam viragam amatam panitam
yadajjhaga sakyamuni samahito
na tena dhammena samatthi kinci
idampi dhamme ratanam panitam.
Etena saccena suvatthi hotu.
|7.5| Yambuddhasettho parivannayi sucim
samadhimanantarikannamahu
samadhina tena samo na vijjati
idampi dhamme ratanam panitam.
Etena saccena suvatthi hotu.
|7.6| Ye puggala attha satam pasattha
cattari etani yugani honti
te dakkhineyya sugatassa savaka
etesu dinnani mahapphalani
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|7.7| Ye suppayutta manasa dalhena
nikkamino gotamasasanamhi
te pattipatta amatam vigayha
laddha mudha nibbutim bhunjamana
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|7.8| Yathindakhilo pathavim sito siya
catubbhi vatebhi asampakampiyo
tathupamam sappurisam vadami
Yo ariyasaccani avecca passati
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|7.9| Yeriyasaccani 1- vibhavayanti
gambhirapannena sudesitani
kincapi te honti bhusappamatta
na te bhavam atthamamadiyanti
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|7.10| Sahavassa dassanasampadaya
tayassu dhamma jahita bhavanti
sakkayaditthi vicikicchitanca
silabbatam vapi yadatthi kinci
|7.11| catuhapayehi ca vippamutto
cha cabhithanani abhabbo katum
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|7.12| Kincapi so kammam karoti papakam
kayena vacayuda cetasa va
abhabbo so tassa paticchadaya
@Footnote: 1 idani payato pathanti "ye ariyasaccani vibhavayantiti ."
Abhabbata ditthapadassa vutta
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|7.13| Vanappagumbe yatha phussitagge
gimhanamase pathamasmim gimhe
tathupamam dhammavaram adesayi
nibbanagamim paramam hitaya
idampi buddhe ratanam panitam.
Etena saccena suvatthi hotu.
|7.14| Varo varannu varado varaharo
anuttaro dhammavaram adesayi
idampi buddhe ratanam panitam.
Etena saccena suvatthi hotu.
|7.15| Khinam puranam navam natthi sambhavam
virattacittayatike bhavasmim
te khinabija avirulhichanda
nibbanti dhira yathayampadipo
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|7.16| Yanidha bhutani samagatani
Bhummani va yaniva antalikkhe
tathagatam devamanussapujitam
buddham namassama suvatthi hotu.
|7.17| Yanidha bhutani samagatani
bhummani va yaniva antalikkhe
tathagatam devamanussapujitam
dhammam namassama suvatthi hotu.
|7.18| Yanidha bhutani samagatani
bhummani va yaniva antalikkhe
tathagatam devamanussapujitam
sangham namassama suvatthi hotu.
Ratanasuttam nitthitam.
-------
Khuddakapathe tirokuddakandam
The Pali Tipitaka in Roman Character Volume 25 page 5-9.
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=7&items=1&modeTY=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=7&items=1&modeTY=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=7&items=1&modeTY=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=7&items=1&modeTY=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=7
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=3641
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=3641
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com