ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [87]   Atha   kho   āyasmā   meghiyo   uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā   yena   taṃ   ambavanaṃ   tenupasaṅkami
upasaṅkamitvā   taṃ   ambavanaṃ   ajjhogahetvā  1-  aññatarasmiṃ  rukkhamūle
divāvihāraṃ   nisīdi   .  atha  kho  āyasmato  meghiyassa  tasmiṃ  ambavane
viharantassa   yebhuyyena   tayo   pāpakā  akusalā  vitakkā  samudācaranti
seyyathīdaṃ    kāmavitakko    byāpādavitakko    vihiṃsāvitakko   .   atha
kho   āyasmato   meghiyassa   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ
vata  bho  saddhā  ca  vatamhi  agārasmā  anagāriyaṃ  pabbajito atha kho 2-
panimehi   tīhi  pāpakehi  akusalehi  vitakkehi  anvāsato  3-  seyyathīdaṃ
kāmavitakkena    byāpādavitakkena    vihiṃsāvitakkenāti   .   atha   kho
āyasmā   meghiyo   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   āyasmā   meghiyo   bhagavantaṃ
etadavoca   idha  [4]-  bhante  tasmiṃ  ambavane  viharantassa  yebhuyyena
@Footnote: 1 Ma. ajjhogāhetvā .  2 Ma. Yu. atha ca .  3 Po. anusantā. Ma. anvāsattā.
@Yu. anvāsanno .  4 Ma. Yu. mayhaṃ.
Tayo   pāpakā   akusalā   vitakkā  samudācaranti  seyyathīdaṃ  kāmavitakko
byāpādavitakko    vihiṃsāvitakko    tassa    mayhaṃ   bhante   etadahosi
acchariyaṃ   vata   bho   abbhūtaṃ   vata  bho  saddhā  ca  vatamhi  agārasmā
anagāriyaṃ   pabbajito   atha   kho   panimehi   tīhi   pāpakehi  akusalehi
vitakkehi    anvāsato    seyyathīdaṃ    kāmavitakkena   byāpādavitakkena
vihiṃsāvitakkenāti.



             The Pali Tipitaka in Roman Character Volume 25 page 125-126. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=87&items=1&bgc=seashell              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=87&items=1&bgc=seashell&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=87&items=1&bgc=seashell              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=87&items=1&bgc=seashell              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=87&bgc=seashell              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :