ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
             [772] |772.1| Sace hi so sujjhati yo hanāti
                                      hatopi so saggamupeti ṭhānaṃ
                                      bhovādi bhovādinamārayeyyuṃ
                                      ye vāpi tesaṃ abhisaddaheyyuṃ.
                       |772.2| Neva migā na pasunopi gāvo
                                     āyācanti attavadhāya keci
                                     vipphandamānā idha jīvikatthā
                                     yaññesu pāṇe pasumārabhanti 2-.
                      |772.3| Yūpassa ne 3- pasubandhe ca bālā
                                    citrehi vaṇṇehi mukhaṃ nayanti
                                    ayante yūpo kāmaduho parattha
                                    bhavissati sassato samparāye.
|772.4| Sace ca yūpe maṇisaṅkhamuttaṃ
@Footnote: 1 Ma. bhekā .  2 pasumāharantītipi pāṭho .    3 Sī. yūpassa te.
                                     Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                                     sukkhesu kaṭṭhesu navesu cāpi
                                     sace duhe tidive sabbakāme
                                     tevijjasaṅghāva puthū yajeyyuṃ
                                     na brāhmaṇā 1- kiñci na yājayeyyuṃ.
                       |772.5| Kuto ca yūpe maṇisaṅkhamuttaṃ
                                      dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                                      sukkhesu kaṭṭhesu navesu cāpi
                                      kuto duhe tidive sabbakāme.
                        |772.6| Saṭhā ca luddā ca paluddhabālā 2-
                                      citrehi 3- vaṇṇehi mukhaṃ nayanti
                                      ādāya aggiṃ mama dehi vittaṃ
                                      tato sukhī hohisi sabbakāme.
                        |772.7| Tamaggihuttaṃ saraṇaṃ pavissa
                                      citrehi 3- vaṇṇehi mukhaṃ nayanti
                                      oropayitvā kesamassuṃ nakhañca
                                      vedehi vittaṃ atigāḷhayanti.
                        |772.8| Kākā ulūkaṃva raho labhitvā
                                      ekaṃ samānaṃ bahukā samecca
                                      annāni bhutvā kuhakā kuhitvā
@Footnote: 1 Ma. abrāhmaṇaṃ .    2 Sī. Yu. upaladadhabālā .      3 Ma. citatehi.
                                        Muṇḍaṃ karitvā yaññapathosajanti 1-.
                          |772.9| Evaṃ hi so vañcito brāhmaṇehi
                                         eko samāno bahukā samecca
                                         te yogayogena vilumpamānā
                                         diṭṭhaṃ adiṭṭhena dhanaṃ haranti.
                        |772.10| Akāsiyā rājūhi vānusiṭṭhā
                                         tadassa ādāya dhanaṃ haranti
                                         te tādisā corasamā asantā
                                         vajjhā na haññanti ariṭṭha loke.
                        |772.11| Indassa bāhārasi dakkhiṇāti
                                         yaññesu chindanti palāsayaṭṭhiṃ
                                         tañcepi saccaṃ maghavā chinnabāhu
                                         kenassa indo asure jināti.
                        |772.12| Tañceva tucchaṃ maghavā samaṅgī
                                         hantvā avajjho paramo sudevo 2-
                                         mantā ime brāhmaṇā tuccharūpā
                                         sandiṭṭhikā vañcanā esa loke.
                        |772.13| Mālāgiri himavā yo ca vijjhā
                                         sudassano nisabho kākaveru 3-
                                         ete ca aññe ca nagā mahantā
@Footnote: 1 Ma. ...pathossajanti .     2 Ma. sa devo .    3 Ma. kuveru.
                                        Cityā katā yaññakarebhimāhu.
                       |772.14| Yathāpakārāni hi iṭṭhakāni
                                        cityā katā yaññakarebhimāhu
                                        na pabbatā honti tathāpakārā
                                        aññādisā acalā diṭṭhaselā.
                      |772.15| Na iṭṭhakā honti silā cirena
                                       na tattha sañjāyati ayo na lohaṃ
                                       yaññañca etaṃ parivaṇṇayantā
                                       cityā katā yaññakarebhimāhu.
                      |772.16| Ajjhāyakaṃ mantaguṇūpapannaṃ
                                       tapassinaṃ yācayogītidhāhu 1-
                                       tīre samuddassudakaṃ sajantaṃ
                                       taṃ sāgarajjhohari 2- tenapeyyo.
                      |772.17| Parosahassaṃpi samantavede
                                       mantūpapanne nadiyo vahanti
                                       na tena byāpannarasūdakāni
                                       kasmā samuddo atulo apeyyo.
                     |772.18| Yekeci kūpā idha jīvaloke
                                      loṇūdakā kūpakhaṇehi khātā
                                      na brāhmaṇajjhoharaṇena tesu
@Footnote: 1 Ma. ...yogoti... .    2 Ma. sāgarojjhohari.
                               Āpo apeyyo dirasaññurāhu 1-.
               |772.19| Pure puratthā kā kassa bhariyā
                               mano manussaṃ ajanesi pubbe
                               tenāpi dhammena na koci hīno
                               evampi vossaggavibhaṅgamāhu.
               |772.20| Caṇḍālaputtopi adhicca vede
                               bhāseyya mante kusalo matīmā 2-
                               na tassa muddhā viphaleyya sattadhā
                               mantā ime attavadhāya katā 3-.
               |772.21| Vācā katā giddhi katā gahitā
                               dummocayā kābyāpathānupannā
                               bālāna cittaṃ visame niviṭṭhaṃ
                               tadappapaññā abhisaddahanti.
              |772.22| Sīhassa byagghassa ca dīpino ca
                               na vijjatī porisiyaṃbalena
                               manussabhāvo ca gavaṃva pekkho
                               jātī hi tesaṃ asamā samānaṃ 4-.
              |772.23| Sace ca rājā paṭhaviṃ vijitvā
                               sajīvavā assavā pārisajjo
                               sayameva so sattusaṅghaṃ vijeyya
@Footnote: 1 Ma. dvarasaññumāhu .  2 Sī.Yu. mutīmā .  3 Sī.Yu. kattā .  4 Ma. samānā.
                               Tassappajā nicca sukhī bhaveyya.
              |772.24| Khattiyamantā ca tayo ca vedā
                                atthena ete samakā bhavanti
                               tesañca atthaṃ avinicchinitvā
                               na bujjhati oghapathaṃva channaṃ.
             |772.25| Khattiyamantā ca tayo ca vedā
                              atthena ete samakā bhavanti
                              lābho alābho yaso ayaso ca
                             sabbeva tesaṃ catunnañca 1- dhammā.
             |772.26| Yathāpi ibbhā dhanadhaññahetu
                               kammāni kārenti 2- puthū paṭhabyā
                               tevijjasaṅghāpi tatheva ajja
                               kammāni kārenti 2- puthū paṭhabyā.
             |772.27| Ibbhehi ete samakā bhavanti
                              niccussukā kāmaguṇesu yuttā
                              kammāni kārenti 2- puthū paṭhabyā
                              tadappapaññā dirasaññurā te.



             The Pali Tipitaka in Roman Character Volume 28 page 265-270. http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=772&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=772&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=772&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=772&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=772              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :