![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
![]() |
![]() |
[773] |773.1| Kassa bherī mudiṅgā ca saṅkhā paṇavadindimā purato paṭipannāni hāsayantā rathesabhaṃ. |773.2| Kassa kañcanapaṭṭena puthunā vijjuvaṇṇinā @Footnote: 1 Sī. Yu. sabbe te sabbesaṃ catunna . 2 Ma. karonti. Yuvā kalāpasannaddho ko eti siriyā jalaṃ. |773.3| Ukkāmukhe pahaṭṭhaṃva khadiraṅgārasannibhaṃ mukhaṃ cārurivābhāti ko eti siriyā jalaṃ. |773.4| Kassa jambonadaṃ chattaṃ sasalākaṃ manoramaṃ ādiccaraṃsāvaraṇaṃ ko eti siriyā jalaṃ. |773.5| Kassa aṅgapariggayha 1- vālavījanimuttamaṃ ubhato varapaññassa 2- muddhani uparūpari. |773.6| Kassa pekkhuṇahatthāni citrāni ca mudūni ca suvaṇṇamaṇidaṇḍāni 3- caranti ubhatomukhaṃ. |773.7| Khadiraṅgāravaṇṇābhā ukkāmukhapahaṃsitā kassete kuṇḍalā vaggū sobhanti ubhatomukhaṃ. |773.8| Kassa vātena chupitā siniddhaggā dumu kāḷikā 4- sobhayanti nalātantaṃ nabhā vijjurivuggatā. |773.9| Kassa etāni akkhīni āyatāni puthūni ca ko sobhati visālakkho kassetaṃ uṇṇajaṃ mukhaṃ. |773.10| Kassete lapanajātā suddhā saṅkhavarūpamā bhāsamānassa sobhanti dantā kuppilasādisā. |773.11| Kassa lākhārasasamā hatthapādā sukhe ṭhitā ko so bimboṭṭhasampanno divā suriyova sobhati. |773.12| Himaccaye himavato 5- brahāsālova 6- pupphito @Footnote: 1 Ma. aṅgaṃ pariggayha. Sī. Yu. aṅkaṃ ... . 2 Sī. Yu. carate varapaññassa . 3 Ma. @kāñcanamaṇidaṇḍāni. Sī. Yu. tapaññamaṇidaṇḍāni . 4 Ma. niddhantā mudukāḷakā. @5 Ma. himavati . 6 Ma. mahāsālo va. Ko so odātapāvāro jayaṃ indova sobhati. |773.13| Suvaṇṇapīḷakākiṇṇaṃ maṇidaṇḍavicittakaṃ ko so parisamoggayha aṃse 1- khaggaṃ pamuñcati. |773.14| Suvaṇṇavikatā citrā sukatā citrasibbinī 2- ko so omuñcate pādā namo katvā mahesino.The Pali Tipitaka in Roman Character Volume 28 page 270-272. http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=773&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=773&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=773&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=773&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=773 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=1 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=1 Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]