ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page23.

Sattarasakaṇḍaṃ ime kho panayyāyo sattarasa saṅghādisesā dhammā uddesaṃ āgacchanti. Paṭhamasaṅghādisesaṃ [31] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro upāsako bhikkhunīsaṅghassa uddositaṃ datvā kālakato hoti . tassa dve puttā honti eko assaddho appasanno eko saddho pasanno . te pettikaṃ sāpateyyaṃ vibhajiṃsu . athakho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca amhākaṃ uddosito taṃ bhājemāti 1- . evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca māyyo evaṃ avaca amhākaṃ pitunā bhikkhunīsaṅghassa dinnoti. Dutiyampi kho assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca amhākaṃ uddosito taṃ bhājemāti. {31.1} Athakho so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca māyyo evaṃ avaca amhākaṃ pitunā bhikkhunīsaṅghassa dinnoti . Tatiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca amhākaṃ uddosito taṃ bhājemāti . athakho so saddho pasanno sace @Footnote: 1 Ma. Yu. bhājāmāti.

--------------------------------------------------------------------------------------------- page24.

Mayhaṃ bhavissati ahaṃpi bhikkhunīsaṅghassa dassāmīti taṃ assaddhaṃ appasannaṃ etadavoca bhājemāti . athakho so uddosito tehi bhājiyamāno tassa assaddhassa appasannassa pāpuṇi 1-. {31.2} Athakho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etadavoca nikkhamathayye amhākaṃ uddositoti . evaṃ vutte thullanandā bhikkhunī taṃ purisaṃ etadavoca māyyo evaṃ avaca tumhākaṃ pitunā bhikkhunīsaṅghassa dinnoti . dinno na dinnoti vohārike mahāmatte pucchiṃsu . mahāmattā evamāhaṃsu ko ayye jānāti bhikkhunīsaṅghassa dinnoti . evaṃ vutte thullanandā bhikkhunī te mahāmatte etadavoca apinvayyā 2- tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ dīyamānanti . athakho te mahāmattā saccaṃ kho ayyā āhāti taṃ uddositaṃ bhikkhunīsaṅghassa akaṃsu. {31.3} Athakho so puriso parājito ujjhāyati khīyati vipāceti assamaṇiyo imā muṇḍā bandhakiniyo kathaṃ hi nāma amhākaṃ uddositaṃ acchinnāpessantīti . thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi . mahāmattā taṃ purisaṃ daṇḍāpesuṃ . Athakho so puriso daṇḍito 3- bhikkhunūpassayassa avidūre ājīvakaseyyaṃ kārāpetvā ājīvake uyyojesi etā bhikkhuniyo accāvadathāti. {31.4} Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi . mahāmattā taṃ purisaṃ bandhāpesuṃ . manussā @Footnote: 1 Ma. Yu. pāpuṇāti . 2 Ma. Yu. apinayyo . 3 Ma. Yu. daṇḍiko.

--------------------------------------------------------------------------------------------- page25.

Ujjhāyanti khīyanti vipācenti paṭhamaṃ 1- hi nāma bhikkhuniyo uddositaṃ acchindāpesuṃ dutiyampi daṇḍāpesuṃ tatiyampi bandhāpesuṃ idāni ghātāpessantīti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. {31.5} Yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā usuyyavādikā viharissatīti. Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī usuyyavādikā viharatīti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī usuyyavādikā viharissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {31.6} yā pana bhikkhunī usuyyavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakarena 2- vā antamaso samaṇaparibbājakenāpi ayaṃ bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.


             The Pali Tipitaka in Roman Character Volume 3 page 23-25. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=31&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=31&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=31&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=31&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10864              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10864              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :