ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [93]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   bahupatte   1-   sannicayaṃ  karonti  .  manussā  vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   bhikkhuniyo   bahupatte   sannicayaṃ   karissanti  pattavaṇijjaṃ  2-  vā
bhikkhuniyo   karissanti   āmattikāpaṇaṃ   vā   pasāressantīti  .  assosuṃ
kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {93.1}  Yā  tā  bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti
vipācenti    kathaṃ    hi    nāma   chabbaggiyā   bhikkhuniyo   pattasannicayaṃ
karissantīti  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhuniyo pattasannicayaṃ
karontīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ  hi
nāma   bhikkhave   chabbaggiyā   bhikkhuniyo   pattasannicayaṃ   karissanti  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {93.2}       yā       pana       bhikkhunī       pattasannicayaṃ
@Footnote: 1 Ma. bahūpatte  2 Ma. pattavāṇijjaṃ.

--------------------------------------------------------------------------------------------- page65.

Kareyya nissaggiyaṃ pācittiyanti. [94] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . patto nāma dve pattā ayopatto mattikāpatto . tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto . ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanīyaṃ 1- tadūpiyaṃ byañjanaṃ . Majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanīyaṃ tadūpiyaṃ byañjanaṃ . omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanīyaṃ tadūpiyaṃ byañjanaṃ . tato ukkaṭṭho apatto omako apatto . sannicayaṃ kareyyāti anadhiṭṭhito avikappito . Nissaggiyo hoti 2- saha aruṇuggamanā nissaggiyo hoti nissajjitabbo saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbo. [95] Tāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ayaṃ me ayye patto rattātikkanto nissaggiyo imāhaṃ saṅghassa nissajjāmīti . @Footnote: 1 Ma. Yu. khādanaṃ. 2 ito paraṃ sabbattha itisaddo dissati so atirekoti veditabbo @īdisānaṃ pāṭhānaṃ mātikāyaṃ anāgatattā.

--------------------------------------------------------------------------------------------- page66.

Nissajjitvā āpatti desetabbā . byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo {95.1} suṇātu me ayye saṅgho ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho . yadi saṅghassa pattakallaṃ saṅgho imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyāti. [96] Tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajjāmīti . nissajjitvā āpatti desetabbā . byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā . nissaṭṭhapatto dātabbo {96.1} suṇantu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho . yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti. [97] Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyā ayaṃ me ayye patto rattātikkanto nissaggiyo imāhaṃ ayyāya nissajjāmīti . nissajjitvā āpatti desetabbā . tāya bhikkhuniyā āpatti paṭiggahetabbā . nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammīti.

--------------------------------------------------------------------------------------------- page67.

[98] Rattātikkante atikkantasaññā nissaggiyaṃ pācittiyaṃ . Rattātikkante vematikā nissaggiyaṃ pācittiyaṃ . rattātikkante anatikkantasaññā nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite adhiṭṭhitasaññā nissaggiyaṃ pācittiyaṃ . avikappite vikappitasaññā nissaggiyaṃ pācittiyaṃ . avissajjite vissajjitasaññā nissaggiyaṃ pācittiyaṃ . anaṭṭhe naṭṭhasaññā ... avinaṭṭhe vinaṭṭhasaññā ... Abhinne bhinnasaññā ... avilutte viluttasaññā nissaggiyaṃ pācittiyaṃ. [99] Nissaggiyaṃ 1- pattaṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . rattānatikkante 2- atikkantasaññā āpatti dukkaṭassa . rattānatikkante vematikā āpatti dukkaṭassa . Rattānatikkante anatikkantasaññā anāpatti. [100] Anāpatti antoaruṇaṃ 3- adhiṭṭheti vikappeti vissajjeti nassati vinassati bhijjati acchinditvā gaṇhanti vissāsaṃ gaṇhanti ummattikāya ādikammikāyāti. [101] Tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ na denti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave bhikkhuniyā 4- nissaṭṭhapatto na dātabbo yā na dadeyya āpatti dukkaṭassāti. ------- @Footnote: 1 Ma. nissaggiya. 2 Ma. rattātikkante. 3 Ma. antoaruṇe. @4 Po. Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page68.

Pattavaggassa dutiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 3 page 64-68. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=93&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=93&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=93&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=93&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11125              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11125              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :