ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [18] |18.68| Padumuttarassa bhagavato  lokajeṭṭhassa tādino
                    sattabhūmimhi pāsāde       ādāsaṃ santhariṃ ahaṃ.
      |18.69| Khīṇāsavasahassehi             parikiṇṇo mahāmuni
                    upāgami gandhakuṭiṃ             dipadindo narāsabho.
      |18.70| Virocayaṃ gandhakuṭiṃ               devadevo narāsabho
                    bhikkhusaṅghe ṭhito satthā      imā gāthā abhāsatha.
@Footnote: 1 Ma. rājāhaṃ.
      |18.71| Yenāyaṃ jotitā seyyā     ādāsova susanthato.
                    Tamahaṃ kittayissāmi           suṇātha mama bhāsato.
      |18.72| Soṇṇamayā rūpimayā        atho veḷuriyāmayā
                    nibbattissanti pāsādā  yekeci manaso piyā.
      |18.73|  Catusaṭṭhikkhattuṃ devindo   devarajjaṃ karissati
                    sahassakkhattuṃ cakkavatti     bhavissati anantarā.
      |18.74| Ekavīsatikappamhi             vimalo nāma khattiyo
                    cāturanto vijitāvī            cakkavatti bhavissati.
      |18.75| Nagaraṃ reṇuvati nāma            iṭṭhakāhi sumāpitaṃ
                    āyāmato tīṇisataṃ           caturassasamāyutaṃ.
      |18.76| Sudassano nāma pāsādo   visukammena māpito
                    kūṭāgāravarūpeto              sattaratanabhūsito.
      |18.77| Dasasaddāvivittantaṃ          vijjādharasamākulaṃ
                    sudassanaṃva nagaraṃ                devatānaṃ bhavissati.
      |18.78| Pabhā niggacchate tassa       uggacchanteva sūriye
                    virocissati taṃ niccaṃ            samantā aṭṭhayojanaṃ.
      |18.79| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma nāmena        satthā loke bhavissati.
      |18.80| Tusitāva cavitvāna             sukkamūlena codito
                    gotamassa bhagavato             atrajo so bhavissati.
      |18.81| Sace vaseyya agāraṃ            cakkavatti bhaveyya so
                    aṭṭhānametaṃ yaṃ tādi         agāre ratimajjhagā.
      |18.82| Nikkhamitvā agāramhā      pabbajissati subbato
                    rāhulo nāma nāmena         arahā so bhavissati.
      |18.83| Kikīva aṇḍaṃ rakkheyya         cāmarīriva vāladhiṃ
                    nipako sīlasampanno         mamaṃ dakkhi 1- mahāmuni.
      |18.84| Tassāhaṃ dhammamaññāya     vihāsiṃ sāsane rato
                    sabbāsave pariññāya       viharāmi anāsavo.
      |18.85| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo
abhāsitthāti.
                         Rāhulattherassa apadānaṃ samattaṃ.
                    Sattamaṃ upasenavaṅgantaputtattherāpadānaṃ (17)



             The Pali Tipitaka in Roman Character Volume 32 page 85-87. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=18&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=18&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=18&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=18&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=18              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=364              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=364              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :