ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [393] |393.1| Nagare haṃsavatiyā           āsiṃ dovāriko ahaṃ
                     akkhobbhaṃ 1- amitaṃ bhogaṃ       ghare sannicitaṃ mama.
      |393.2| Rahogato nisīditvā              pahaṃsitvāna mānasaṃ
                     nisajja pāsādavare               evaṃ cintesahaṃ tadā.
      |393.3| Bahū meva 2- gatā bhogā       phītaṃ antepuraṃ mama
                     rājāpi maṃ nimantesi 3-       ānando paṭhavissaro.
      |393.4| Ayañca buddho uppanno      adhiccuppattiko muni
                     saṃvijjanti ca me bhogā          dānaṃ dassāmi satthuno.
      |393.5| Padumena 4- rājaputtena      dinnaṃ dānavaraṃ jine
                     hatthināge ca pallaṅke        apassenaṃ canappakaṃ.
      |393.6| Ahaṃpi dānaṃ dassāmi             saṅghe gaṇavaruttame 5-
                     adinnapubbaṃ dānavaraṃ 6-       bhavissaṃ ādikammiko.
      |393.7| Cintetvāhaṃ bahuvidhaṃ              yāge yassa sukhaṃ phalaṃ
                     parikkhāradānamaddakkhiṃ         mama saṅkappapūraṇaṃ.
      |393.8| Parikkhārāni dassāmi           saṅghe gaṇavaruttame 7-
                     adinnapubbamaññesaṃ          bhavissaṃ ādikammiko.
@Footnote: 1 Ma. Yu. akkhobhaṃ. 2 Ma. Yu. bahūmedhigatā. 3 Ma. Yu. rājāpi sannimantesi.
@4 Yu. padume. 5-7 Po. Yu. guṇavaruttame. 6 Ma. Yu. adinnapubbamaññesaṃ.
      |393.9| Naḷakāre upāgamma             chattaṃ kāresi tāvade
                     chattasatasahassāni               ekato sannipātayiṃ.
      |393.10| Dussasatahassāni               ekato sannipātayiṃ
                        pattasatasahassāni            ekato sannipātayiṃ.
      |393.11| Vāsiyo satthake cāpi         sūciyo nakhachedane
                        heṭṭhā chatte ṭhapāpesiṃ    kāretvā tadanucchave.
      |393.12| Vidhūpane tālapaṇṇe 1-    morahatthe ca cāmare
                        parissāvane teladhāre       kārayiṃ tadanucchave.
      |393.13| Sūcighare aṃsavaddhe              athopi kāyabandhane
                        ādhārake ca sukate            kārayiṃ tadanucchave.
      |393.14| Paribhogabhājane ca              athopi lohathālake
                        bhesajje 2- pūrayitvāna     heṭṭhāchatte ṭhapesahaṃ.
      |393.15| Vacaṃ usīraṃ laṭṭhimadhuṃ              pipphalimaricāni ca
                        harītakiṃ siṅgiveraṃ                sabbe pūresi bhājane.
      |393.16| Upāhanā pādukāyo        atho udakapuñchane
                        kattaradaṇḍe sukate         kārayiṃ tadanucchave.
      |393.17| Osathaṃ añjanāpica 3-      salākā dhammakuttarā
                        kuñcikā pañcavaṇṇehi   sibbite kuñcikāghare.
      |393.18| Āyoge dhūmanette ca       athopi dīpadhārake
                        tumbake ca karaṇḍe ca       kārayiṃ tadanucchave.
@Footnote: 1 Ma. Yu. tālavaṇṭe. 2 Yu. bhesajjaṃ. 3 Ma. Yu. osadhañjananāḷī ca.
      |393.19| Saṇḍāse pipphale ceva     athopi malahārino 1-
                        bhesajjathavike ceva             kārayiṃ tadanucchave.
      |393.20| Āsandiyo pīṭhake ca          pallaṅke caturomaye
                        tadanucchave kāretvā       heṭṭhāchatte ṭhapesahaṃ.
      |393.21| Uṇṇābhisiṃ 2- tulabhisiṃ      athopi pīṭhakābhisiṃ
                        bibbohane ca sukate         kārayiṃ tadanucchave.
      |393.22| Kuruvinde madhusitthe           telahatthapatāpakaṃ
                        siveṭiphalakaṃ 4- suciṃ            mañcaṃ attharaṇena ca.
      |393.23| Senāsane pādapuñche      sayanāsanaḍaṇḍake
                        dantapoṇe ca kathaliṃ 5-     sīsalepanagandhake 6-.
      |393.24| Araṇiṃ 7- phalapīṭhe ca          pattapidhānathālake
                        udakassa kaṭacchuñca 8-    cuṇṇakaṃ rajanambaṇaṃ.
      |393.25| Sammuñjanaṃ 9- udavatthaṃ    tathā vassikasāṭakaṃ
                        nisīdanaṃ kaṇḍucchādiṃ         atha antaravāsakaṃ.
      |393.26| Uttarāsaṅgasaṅghāṭiṃ         natthukaṃ mukhasodhanaṃ
                        bilaṅgaloṇabhūtañca 10-   madhuṃ ca dadhipānakaṃ.
      |393.27| Pupphasitthaṃ pilotiñca        mukhapuñchanasuttakaṃ
                        dātabbaṃ nāma yaṃ atthi      yañca kappati satthuno.
      |393.28| Sabbametaṃ samānetvā      ānandaṃ upasaṅkamiṃ
                        upasaṅkamma rājānaṃ         janetāraṃ mahāyasaṃ 11-.
@Footnote: 1 Ma. Yu. malahārake. 2 Ma. Yu. ūṇṇābhisī ... piṭhakābhisī. 3 Ma. Yu. bimbohane.
@4 Ma. Yu. sipāṭiphalake sucī. 5 Ma. āṭlī. 6 Ma. Yu. sīsālepanagandhake.
@7 Ma. Yu. araṇī. 8 Ma. kaṭacchū ca. 9 Ma. sammajjanaṃ. 10 Ma. bilaṅgaloṇaṃ pahūtaṃ ca.
@11 Ma. mahesino.
      |393.29| Sirasā abhivādetvā         idaṃ vacanamabraviṃ
                        ekato jātisaṃvaḍḍhā       ubhinnaṃ ekato yaso 1-.
      |393.30| Sādhāraṇā sukhe dukkhe      ubho ca anuvattakā
                        atthi cetasikaṃ dukkhaṃ           tavādheyyaṃ 2- arindama.
      |393.31| Yadi sakkosi taṃ dukkhaṃ          vinodeyyāsi khattiya
                        tava dukkhaṃ mama dukkhaṃ           abhinnaṃ ekato manaṃ 3-.
      |393.32| Niṭṭhitanti vijānāsi 4-    taṃ moceyya sace tuvaṃ
                        jānāhi kho mahārāja        dukkhaṃ me dubbinodayaṃ.
      |393.33| Bahuṃ samāno gajjassu        etante duccajaṃ dhanaṃ 5-
                        yāvatā vijite 6- atthi     yāvatā mama jīvitaṃ.
      |393.34| Etehi yadi te attho        dassāmi avikampito
                        gajjitaṃ kho tayā deva         micchā taṃ bahugajjitaṃ.
      |393.35| Jānissāmi tuvaṃ ajja        sabbadhamme patiṭṭhitaṃ
                        atibāḷhaṃ nipīḷesi          dadamānassa me sato.
      |393.36| Kinte 7- sallapitenattho  patthitaṃ te kathehi me
                        icchāmahaṃ mahārāja          buddhaseṭṭhaṃ anuttaraṃ.
      |393.37| Bhojayissāmi sambuddhaṃ       vajjaṃ me māhu jīvitaṃ
                        aññaṃ tehaṃ varaṃ dammi        ayācito 8- tathāgato.
      |393.38| Adeyyo kassaci buddho      maṇi jotiraso yathā
                        nanu te gajjitaṃ deva           yāva 9- jīvitamatthikaṃ.
@Footnote: 1 Ma. manaṃ. Yu. yasaṃ. 2 Po. vinodetuṃ. 3 Ma. mano. 4 Ma. Yu. vijānāhi.
@5 Ma. varaṃ. 6 Yu. vijitaṃ. 7 Ma. kiṃ te me piḷitenattho. 8 Ma. māyācittho
@8 Ma. māyācittho tathāgataṃ. 9 Ma. yāva jīvitamattano.
      |393.39| Jīvitaṃ dadamānena               yuttaṃ dātuṃ tathāgataṃ
                        ṭhapanīyo mahāvīro             adeyyo kassaci jino.
      |393.40| Na me paṭissuto buddho      varassu amitaṃ dhanaṃ
                        vinicchayaṃ pāpuṇāmi 1-     pucchissāmi 2- vinicchaye.
      |393.41| Yathā saṇhaṃ kathessanti      paṭipucchāma taṃ tathā
                        rañño hatthe gahetvāna  agamāsiṃ vinicchayaṃ.
      |393.42| Purato akkhadassānaṃ          idaṃ vacanamabraviṃ
                        suṇantu me akkhadassā      rājā varaṃ adāsi me.
      |393.43| Na kiñci ṭhapayitvāna          jīvitaṃpi pavārayiṃ 3-
                        tassa me varadinnassa         buddhaseṭṭhaṃ variṃ ahaṃ.
      |393.44| Sudinno hoti me buddho     chindatha 4- saṃsayaṃ mama
                        sussāma tava vacanaṃ             bhūmipālassa rājino.
      |393.45| Ubhinnaṃ vacanaṃ sutvā           chindissāmettha saṃsayaṃ
                        sabbaṃ deva tayā dinnaṃ       imassa sabbagāhitaṃ 5-.
      |393.46| Na kiñci ṭhapayitvāna          jīvitaṃpi pavārayiṃ
                        kicchappattova hutvāna     yāvajīvamanuttaraṃ 6-.
      |393.47| Imaṃ sudukkhitaṃ ñatvā         adāsiṃ sabbagāhitaṃ 7-
                        parājayo tuvaṃ deva             assa deyyo tathāgato.
      |393.48| Ubhinnaṃ saṃsayo chinno         yathā saṇṭhamhi tiṭṭhatha
                        rājā tattheva ṭhatvāna      akkhadassetadabravi.
@Footnote: 1 Ma. Yu. pāpuṇāma. 2 Ma. Yu. pucchissāma. 3 Po. Ma. Yu. pavārayi.
@4 Yu. athavā. 5-7 Ma. Yu. sabbagāhikaṃ. 6 Ma. Yu. yācīvaramanuttaraṃ.
      |393.49| Sammā mayhaṃpi deyyātha      puna buddhaṃ labhāmahaṃ
                       pūretvā tava saṅkappaṃ          bhojayitvā tathāgataṃ.
      |393.50| Puna deyyāsi sambuddhaṃ        ānandassa yasassino
                       akkhadassebhivādetvā        ānandamapi 1- khattiyaṃ.
      |393.51| Tuṭṭho pamudito hutvā         sambuddhaṃ upasaṅkamiṃ
                       upasaṅkamma sambuddhaṃ          oghatiṇṇaṃ anāsavaṃ.
      |393.52| Sirasā abhivādetvā            idaṃ vacanamabraviṃ
                       vasīsatasahassehi                 adhivāsehi cakkhumā.
      |393.53| Hāsayanto mama cittaṃ          nivesanamupehi me
                       padumuttaro lokavidū            āhutīnaṃ paṭiggaho.
      |393.54| Mama saṅkappamaññāya        adhivāsesi cakkhumā
                       adhivāsanamaññāya            abhivādiya satthuno.
      |393.55| Haṭṭho udaggacittohaṃ         nivesanamupāgamiṃ
                       mittāmacce samānetvā     idaṃ vacanamabraviṃ.
      |393.56| Sudullabho mayā laddho         maṇi jotiraso yathā
                       kena taṃ pūjayissāmi 2-        appameyyo anūpamo.
      |393.57| Atulo asamo dhīro 3-          jino appaṭipuggalo
                       tathāsamasamo ceva               adutiyo narāsabho.
      |393.58| Dukkaraṃ adhikāraṃ hi               buddhānucchavikaṃ mayā 4-
                       nānāpupphe samānetvā    karoma pupphamaṇḍapaṃ.
@Footnote: 1 Ma. Yu. ānandañcāpi. 2 Ma. Yu. pūjayissāma. 3 Yu. vīro. 4 Yu. tayā.
      |393.59| Buddhānucchavikaṃ etaṃ            sabbapūjā bhavissati
                       uppalaṃ padumaṃ vāpi             vassikaṃ adhimuttakaṃ.
      |393.60| Campakaṃ nāgapupphañca         maṇḍapaṃ kārayiṃ ahaṃ
                       satāsanasahassāni             chattachāyāya paññapiṃ.
      |393.61| Pacchimaṃ āsanaṃ mayhaṃ           adhikaṃ satamagghati
                       satāsanasahassāni             chattachāyāya paññapiṃ.
      |393.62| Paṭiyādetvā annapānaṃ     kālaṃ ārocayiṃ ahaṃ
                       ārocitamhi kālamhi         padumuttaro mahāmuni.
      |393.63| Vasīsatasahassehi                 nivesanamupesi me
                       dhārentaṃ uparicchattaṃ          suphullapupphamaṇḍape.
      |393.64| Vasīsatasahassehi                 nisīdi purisuttamo
                       chattasatasahassāni             satasahassamāsanaṃ.
      |393.65| Kappiyaṃ anavajjañca           paṭiggaṇhāhi cakkhumā
                       padumuttaro lokavidū           āhutīnaṃ paṭiggaho.
      |393.66| Mamaṃ tāretukāmo so          sampaṭicchi mahāmuni
                       bhikkhuno ekamekassa          paccekaṃ pattadāsahaṃ.
      |393.67| Jahiṃsu sambhataṃ 1- pattaṃ       lohapattaṃ adhārayuṃ
                       sattarattindivaṃ buddho        nisīdi pupphamaṇḍape.
      |393.68| Bodhayanto bahū satte        dhammacakkaṃ pavattayi
                       dhammacakkaṃ pavattento       heṭṭhato pupphamaṇḍape.
@Footnote: 1 Ma. sumbhakaṃ. Yu. pupphakaṃ.
      |393.69| Cullāsītisahassānaṃ            dhammābhisamayo ahu
                       sattame divase patte          padumuttaro mahāmuni.
      |393.70| Chattachāyāya nisinno         imā gāthā abhāsatha
                       anūnakaṃ dānavaraṃ                 yo me pādāsi māṇavo.
      |393.71| Tamahaṃ kittayissāmi            suṇātha mama bhāsato
                       hatthī assā rathā pattī       senā ca caturaṅginī.
      |393.72| Parivāressanti taṃ 1- niccaṃ   sabbadānassidaṃ phalaṃ
                       hatthiyānaṃ assayānaṃ          sivikaṃ 2- sandamānikaṃ.
      |393.73| Upaṭṭhissanti taṃ niccaṃ         sabbadānassidaṃ phalaṃ
                       saṭṭhī rathasahassāni             sabbālaṅkārabhūsitā.
      |393.74| Parivāressanti taṃ niccaṃ        sabbadānassidaṃ phalaṃ
                       saṭṭhī turiyasahassāni           bheriyo samalaṅkatā.
      |393.75| Vajjayissanti taṃ niccaṃ          sabbadānassidaṃ phalaṃ
                       chaḷāsītisahassāni             nāriyo samalaṅkatā.
      |393.76| Vicittavatthābharaṇā            āmuttamaṇikuṇḍalā
                       āḷāramukhā 3- hasulā       susaññā tanumajjhimā.
      |393.77| Parivāressanti taṃ niccaṃ        sabbadānassidaṃ phalaṃ
                       tiṃsakappasahassāni            devaloke ramissati.
      |393.78| Sahassakkhattuṃ devindo       devarajjaṃ karissati
                       sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
@Footnote: 1 Ma. Yu. sabbattha maṃ. 2 Ma. sivikā sandamānikā. 3 Ma. āḷārapamhā.
      |393.79| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                       devaloke vasantassa           puññakammasamaṅgino.
      |393.80| Devalokānupariyante 1-      ratanachattaṃ dharissati
                       icchissati yadā vāyaṃ 2-     chadanaṃ dussapupphajaṃ.
      |393.81| Imassa cittamaññāya        nivaddhaṃ chādayissati
                       devalokā cavitvāna           sukkamūlena codito.
      |393.82| Puññakammena saṃyutto       brahmabandhu bhavissati
                       kappasatasahassamhi            okkākakulasambhavo.
      |393.83| Gotamo nāma nāmena         satthā loke bhavissati
                       sabbametaṃ abhiññāya        gotamo sakyapuṅgavo.
      |393.84| Bhikkhusaṅghe nisīditvā          etadagge ṭhapessati
                       pilindavaccho nāmena         hessati satthusāvako.
      |393.85| Devānaṃ asurānañca            gandhabbānañca sakkato
                       bhikkhūnaṃ bhikkhunīnañca           gihīnañca tatheva so.
      |393.86| Piyo hutvāna sabbesaṃ         viharissatināsavo
                       satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha.
      |393.87| Sumutto saravegova              kilese jhāpayiṃ 3- ahaṃ
                       aho me sukataṃ kammaṃ           puññakkhette anuttare.
      |393.88| Yattha kāraṃ karitvāna           pattosmi acalaṃ padaṃ
                       anūnakaṃ dānavaraṃ                 adāsi yo hi māṇavo.
@Footnote: 1 Ma. devalokapariyantaṃ. 2 Ma. chāyaṃ. Yu. cāyaṃ. 3 Ma. jhāpayī mama. Yu. jhāpayissati.
      |393.89| Ādipubbaṅgamo āsi         tassa dānassidaṃ phalaṃ
                       chatte 1- sugate datvāna     saṅghe gaṇavaruttame 2-.
      |393.90| Aṭṭhānisaṃse anubhomi          kammānucchavike mama
                       sītaṃ uṇhaṃ na jānāmi          rajojallaṃ na limpati.
      |393.91| Anupaddavo anīti ca            homi apacito sadā
                       sukhumacchaviko homi              visadaṃ homi mānasaṃ.
      |393.92| Chattasatasahassāni             bhave saṃsarato mama
                       sabbālaṅkārayuttāni        tassa kammassa vāhasā.
      |393.93| Imaṃ 3- jātiṃ ṭhapetvāna       matthake dhārayanti me
                       tasmā 4- imāya jātiyā   natthi me chattadhāraṇā.
      |393.94| Mama sabbaṃ kataṃ kammaṃ           vimuttichattapattiyā
                       dussāni sugate datvā         saṅghe gaṇavaruttame.
      |393.95| Aṭṭhānisaṃse anubhomi          kammānucchavike mama
                       suvaṇṇavaṇṇo virajo          sappabhāso patāpavā.
      |393.96| Siniddhaṃ hoti me gattaṃ          bhave saṃsarato mama
                       dussasatasahassāni             setā pītā ca lohitā.
      |393.97| Dhārenti matthake mayhaṃ       dussadānassidaṃ phalaṃ
                       koseyyakambaliyāni          khomakappāsikāni ca.
      |393.98| Sabbattha paṭilabhāmi           tesaṃ nissandato ahaṃ
                       patte ca sugate datvā         saṅghe gaṇavaruttame.
@Footnote: 1 Ma. chatte ca sukate datvā. 2 Po. Ma. Yu. guṇavaruttame. ito paraṃ īdisameva.
@3 Yu. idaṃ. 4 Ma. kasmā.
      |393.99| Dasānisaṃse anubhomi           kammānucchavike mama
                        suvaṇṇathāle maṇithāle     rajatepica thālake.
      |393.100| Lohitaṅkamaye thāle         paribhuñjāmi sabbadā
                          anupaddavo anīti ca        homi apacito sadā.
      |393.101| Lābhī annassa pānassa    vatthassa sayanassa ca
                          na vinassanti me bhogā     ṭhitacitto bhavāmahaṃ.
      |393.102| Dhammakāmo sadā homi      appakleso anāsavo
                          devaloke manusse vā       anubandhā ime guṇā.
      |393.103| Chāyā yathāpi rūpassa 1-   sabbattha na jahanti maṃ
                          cittabandhanasambaddhā     sukatā vāsiyo bahū.
      |393.104| Datvāna buddhaseṭṭhassa     saṅghassa ca tathevahaṃ
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.105| Sūro 2- homi 3- visārī ca  vesārajjesu pāramī
                          dhitiviriyavā homi              paggahitamano sadā.
      |393.106| Kilesacchedanaṃ ñāṇaṃ         sukhumaṃ atulaṃ suciṃ
                          sabbattha paṭilabhāmi        tassa nissandato mama.
      |393.107| Akakkase apharuse             adhote satthake bahū
                          pasannacitto datvāna     buddhe saṅghe tatheva ca.
      |393.108| Pañcānisaṃse anubhomi      kammānucchavike mama
                          kalyāṇamittaṃ viriyaṃ         khantiñca mettisatthakaṃ.
@Footnote: 1 Ma. Yu. rukkhassa. 2 Po. sīho. 3 Ma. homa.
      |393.109| Taṇhāsallassa chinnattā   paññāsatthaṃ anuttaraṃ
                          vajirena samaṃ ñāṇaṃ          tesaṃ nissandato labhe.
      |393.110| Sūciyo sugate datvā         saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.111| Namassiyo kaṅkhacchedo      abhirūpo ca bhogavā
                          tikkhapañño sadā homi   saṃsaranto bhavābhave.
      |393.112| Gambhīraṃ nipuṇaṃ ṭhānaṃ          atthaṃ ñāṇena passayiṃ
                          vajiraggasamaṃ ñāṇaṃ          hoti me tamaghātanaṃ.
      |393.113| Nakhacchedane sugate datvā saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.114| Dāsadāsī gavasse ca        bhaṭake nāṭake 1- bahū
                          nhāpite bhattake sūde    sabbattheva labhāmahaṃ.
      |393.115| Vidhūpane sugate datvā       tālapaṇṇe ca sobhane
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.116| Sītaṃ uṇhaṃ na jānāmi      pariḷāho na vijjati
                          darathaṃ nābhijānāmi          cittasantāpanaṃ mama.
      |393.117| Rāgaggi dosamohaggi       mānaggi diṭṭhiaggi ca
                          sabbaggi nibbuto mayhaṃ  tassa nissandato mama.
      |393.118| Morahatthe cāmariyo         datvā saṅghe gaṇuttame
                          upasantakilesohaṃ           viharāmi anaṅgaṇo.
@Footnote: 1 Yu. ārakkhe.
      |393.119| Parissāvane sugate datvā  sugate 1- dhammakuttare
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.120| Sabbesaṃ samatikkamma       dibbaṃ āyuṃ labhāmahaṃ
                          appasayho sadā homi    corapaccatthikehi vā.
      |393.121| Satthena vā visena vā       vihesaṃpi na kubbate
                          antarāmaraṇaṃ natthi         tesaṃ nissandato mama.
      |393.122| Teladhāre sugate datvā     saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.123| Sucārurūpo subhaddo 2-     susamuggatamānaso
                          avikkhepamano homi         sabbārakkhehi rakkhito.
      |393.124| Sūcighare sugate datvā        saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.125| Cetosukhaṃ kāyasukhaṃ             iriyāpathajaṃ sukhaṃ
                          ime guṇe paṭilabhāmi 3-  tassa nissandato ahaṃ.
      |393.126| Aṃsavaddhe jine datvā        saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.127| Saddhamme gāḷhaṃ 4- vindāmi  sarāmi dutiyaṃ bhavaṃ
                          sabbattha succhavi homi      tassa nissandato ahaṃ.
      |393.128| Kāyabandhe jine 5- datvā saṅghe gaṇavaruttame
                          chānisaṃse anubhomi          kammānucchavike mama.
@Footnote: 1 Yu. saṅghe gaṇuttame. Ma. dhammakaruttame. 2 Yu. sugato. 3 Ma. paṭilabhe.
@4 Po. bandhāmi. Ma. Yu. gādhaṃ. 5 Yu. sugate.
      |393.129| Samādhīsu na kampāmi         vasī homi samādhisu
                          abhejjapariso homi          ādeyyavacano sadā.
      |393.130| Upaṭṭhitassati homi          tāso mayhaṃ na vijjati
                          devaloke manusse vā      anubandhā ime guṇā.
      |393.131| Ādhārake jine datvā       saṅghe gaṇavaruttame
                          pañcavaṇṇe 1- bhayābhāvo    acalo homi kenaci.
      |393.132| Yekeci me sutā dhammā     satiñāṇappabodhanā
                          dhatā 2- me na vinassanti bhavanti suvinicchitā.
      |393.133| Bhājane paribhoge ca          datvā buddhe gaṇuttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.134| Sovaṇṇamaye maṇimaye     athopi phalikāmaye
                          lohitaṅkamaye ceva           labhāmi bhājane ahaṃ.
      |393.135| Bhariyā dāsadāsī ca          hatthissarathapattike
                          itthī patibbatā ceva       paribhogāni sabbadā.
      |393.136| Vijjā mantapade ceva        vividhe āgame bahū
                          sabbasippaṃ nisāmemi       paribhogāni sabbadā.
      |393.137| Thālake sugate datvā        saṅghe guṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.138| Sovaṇṇamaye maṇimaye     athopi phalikāmaye
                          lohitaṅkamaye ceva           labhāmi thālake ahaṃ.
@Footnote: 1 Ma. Yu. pañcavaṇṇehi dāyādo. 2 Yu. vatā.
      |393.139| Assaṭṭhake phalamaye          atho pokkharapattake
                          madhupānakasaṅkhe ca           labhāmi thālake ahaṃ.
      |393.140| Vatte guṇe paṭipattiṃ 1- ācārakiriyāsu ca
                          ime guṇe paṭilabhe          tassa nissandato ahaṃ.
      |393.141| Bhesajjaṃ sugate datvā        saṅghe gaṇavaruttame
                          dasānisaṃse anubhomi        kammānucchavike mama.
      |393.142| Āyuvā balavā dhīro          vaṇṇavā yasavā sukhī
                          anupaddavo anīti ca        homi 2- apacito sadā
                          na me piyaviyogatthi          tassa nissandato mama.
      |393.143| Upāhane jine datvā       saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.144| Hatthiyānaṃ assayānaṃ        sivikaṃ sandamānikaṃ
                          saṭṭhī rathasahassāni          parivārenti maṃ sadā.
      |393.145| Maṇimayā tambamayā 3-    soṇṇarajatapādukā
                          nibbattanti paduddhāre   bhave saṃsarato mama.
      |393.146| Niyāmaṃ paṭidhāvanti 4-     ācāraguṇasodhanaṃ 5-
                          ime guṇe paṭilabhe          tassa nissandato ahaṃ.
      |393.147| Pāduke sugate datvā        saṅghe guṇavaruttame
                          iddhipādukamāruyha        viharāmi yathicchakaṃ.
@Footnote: 1 Ma. paṭipatti. Yu. paṭilabhe. 2 Yu. bhomi cāpacito sadā. 3 Yu. maṇḍalakā.
@4 Ma. sati dhāvanti. 5 Ma. āguācārasodhanaṃ.
      |393.148| Mukhapuñchanaṃ 1- sugate datvā   saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.149| Suvaṇṇavaṇṇo virajo       sappabhāso patāpavā
                          siniddhaṃ hoti me gattaṃ      rajojallaṃ na limpati.
      |393.150| Ime guṇe paṭilabhe           tassa nissandato ahaṃ
                          kattaradaṇḍe sugate datvā  saṅghe gaṇavaruttame 2-.
      |393.151| Pañcānisaṃse 3- anubhomi kammānucchavike mama
                          puttā mayhaṃ bahū honti  tāso mayhaṃ na vijjati.
      |393.152| Appasayho sadā homi     sabbārakkhehi rakkhito
                          khalitampi 4- na jānāmi   abhantaṃ mānasaṃ mama.
      |393.153| Osathaṃ añjanaṃ datvā       saṅghe 5- gaṇavaruttame
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.154| Visālanayano homi           setapito ca lohito
                          anāvilapasannakkho         sabbarogavivajjito.
      |393.155| Labhāmi dibbanayanaṃ          paññācakkhuṃ anuttaraṃ
                          ime guṇe paṭilabhe          tassa nissandato ahaṃ.
      |393.156| Kuñcike sugate datvā      saṅghe gaṇavaruttame
                          dhammadvāravivaraṇaṃ           labhāmi ñāṇakuñcikaṃ.
      |393.157| Kuñcikānaṃ ghare datvā     saṅghe 6- gaṇavaruttame
                          dvānisaṃse anubhomi        kammānucchavike mama.
@Footnote: 1 Ma. Yu. mukhapuñchanacole datvā buddhe gaṇuttame. 2 Ma. gaṇuttame.
@3 Ma. Yu. chānisaṃse. 4 Yu. jalitaṃ maṃ na jānāmi. 5-6 Ma. Yu. buddhe
@saṅghe gaṇuttame.
      |393.158| Appakodho anupāyāso   saṃsaranto bhave ahaṃ
                          āyoge sugate datvā     saṅghe gaṇavaruttame.
      |393.159| Pañcānisaṃse anubhomi     kammānucchavike mama
                          samādhīsu na kampāmi       vasī homi samādhisu.
      |393.160| Abhejjapariso homi          ādeyyavacano sadā
                          jāyati 1- bhogasampatti  bhave saṃsarato mama.
      |393.161| Dhūmanette jine datvā      saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.162| Sati me ujukā hoti          susambandhā ca nhāruyo 2-
                          labhāmi dibbasayanaṃ 3-     tassa nissandato ahaṃ.
      |393.163| Dīpadāne 4- jine datvā  saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.164| Jātimā aṅgasampanno    paññavā buddhasammato
                          ime guṇe paṭilabhe         tassa nissandato mama 5-.
      |393.165| Tumbake ca karaṇḍe ca      datvā buddhe gaṇuttame
                          dasānisaṃse anubhomi       kammānucchavike mama.
      |393.166| Tadā 6- gutto 7- sukhasamaṅgī mahāyasavā tathā gati
                          vibhattigatto 8- sukhumālo  sabbītiparivajjito.
      |393.167| Vipule ca guṇe lābhī         sammānacalanā 9- mama
                          suvivajjitaubbego          tumbake ca karaṇḍake.
@Footnote: 1 Yu. jāticca. 2 Ma. nahāravo. 3 Ma. Yu. dibbanayanaṃ. 4 Ma. Yu. dīpadhāre.
@5 Ma. Yu. ahaṃ. 6 Yu. sadā. 7 Ma. sugutto. 8 Ma. vipattivigato. Yu. bhattikato.
@9 Ma. samāvacalanā.
      |393.168| Labhāmi caturo vaṇṇe       hatthissaratanāni ca
                          tāni me na vinassanti     tumbakāre 1- idaṃ phalaṃ.
      |393.169| Hatthalīlaṅgake 2- datvā  buddhe saṅghe gaṇuttame
                          pañcānisaṃse anubhomi    kammānucchavike mama.
      |393.170| Sabbalakkhaṇasampanno    āyupaññāsamāhito
                          sabbāyāsavinimutto      kāyo me hoti sabbadā.
      |393.171| Tanudhāre sunisite             saṅghe datvāna pipphale
                          kilesakantanaṃ ñāṇaṃ        labhāmi atulaṃ suciṃ.
      |393.172| Saṇḍāse sugate datvā   saṅghe gaṇavaruttame
                          kilesaluñcanaṃ 3- ñāṇaṃ  labhāmi atulaṃ suciṃ.
      |393.173| Natthuke sugate datvā       saṅghe gaṇavaruttame
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.174| Saddhā sīlaṃ hiriñcāpi      atha ottappiyaṃ guṇaṃ
                          sutaṃ cāgañca khantī 4- ca paññā me aṭṭhamaṃ guṇaṃ.
      |393.175| Pīṭhake sugate datvā         saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.176| Ucce kule pajāyāmi        mahābhogo bhavāmahaṃ
                          sabbe maṃ apacāyanti      kitti abbhuggatā mama.
      |393.177| Kappasatasahassāni          pallaṅkā caturassakā
                          parivārenti maṃ niccaṃ        saṃvibhāgarato ahaṃ.
@Footnote: 1 Ma. Yu. tumbadāne. 2 Ma. malaharaṇiyo. 3 Ma. kilesabhañjanaṃ. 4 Ma. Yu. khantiñca.
      |393.178| Bhisiyo sugate datvā        saṅghe gaṇavaruttame
                          chānisaṃse anubhomi          kammānucchavike mama.
      |393.179| Samasugattopacito 1-       muduko cārudassano
                          labhāmi ñāṇapavaraṃ 2-     bhisidānassidaṃ phalaṃ.
      |393.180| Tūlikā vikatikāyo           kaṭissā cittakā bahū
                          varapotthake kambale ca    labhāmi vividhe ahaṃ.
      |393.181| Pāvārake ca muduke          mudukājinaveṇiyo
                          labhāmi vividhaṭṭhāne 3-    bhisidānassidaṃ phalaṃ.
      |393.182| Yato sarāmi attānaṃ        yato pattosmi viññutaṃ
                          atuccho jhānamañcomhi bhisidānassidaṃ phalaṃ.
      |393.183| Bibbohane jine datvā    saṅghe gaṇavaruttame
                          chānisaṃse anubhomi          kammānucchavike mama.
      |393.184| Uṇṇike padumake ca        atho lohitacandane
                          bibbohane upātemi 4-  uttamaṅgaṃ sadā mama.
      |393.185| Aṭṭhaṅgike maggavare         sāmaññe caturo phale
                          tesu ñāṇaṃ uppādetvā 5-  vihare niccakālikaṃ.
      |393.186| Dāne dame saññame ca    appamaññāsu rūpisu
                          tesu ñāṇaṃ uppādetvā vihare sabbakālikaṃ.
      |393.187| Vatte guṇe ca 6- paṭime    ācārakiriyāsu ca
                          tesu ñāṇaṃ uppādetvā vihare sabbadā ahaṃ.
@Footnote: 1 Yu. samaṃ sambhattopacito. 2 Ma. Yu. ñāṇaparivāraṃ. 3 Ma. Yu. vividhatthāre.
@4 Ma. upādhemi. Yu. upādemi. 5 Yu. sabbattha upānetvā.
@6 Ma. paṭipatti. Yu. pañcame.
      |393.188| Caṅkame vā padhāne vā      viriye bodhipakkhike 1-
                          tesu ñāṇaṃ uppādetvā viharāmi yathicchakaṃ.
      |393.189| Sīlaṃ samādhi paññā ca       vimutti ca anuttarā
                          tesu ñāṇaṃ uppādetvā viharāmi sukhaṃ ahaṃ.
      |393.190| Phalapīṭhe jine datvā         saṅghe gaṇavaruttame
                          dvānisaṃse 2- anubhomi   kammānucchavike mama.
      |393.191| Soṇṇamaye maṇimaye       dantasāramaye bahū
                          pallaṅkaseṭṭhe vindāmi   phalapīṭhassidaṃ phalaṃ.
      |393.192| Pādapīṭhe jine datvā       saṅghe gaṇavaruttame
                          dvānisaṃse anubhomi        kammānucchavike mama.
      |393.193| Labhāmi bahuke yāne        pādapīṭhassidaṃ phalaṃ
                          dāsī dāsā ca bhariyā      ye caññe anujīvino.
      |393.194| Sammā paricaranteva 3-     pādapīṭhassidaṃ phalaṃ
                          telaabbhañjane datvā   saṅghe gaṇavaruttame.
      |393.195| Pañcānisaṃse anubhomi     kammānucchavike mama
                          abyādhitā rūpavatā        khippaṃ dhammanisandhitā 4-.
      |393.196| Lābhitā annapānassa     āyuṃ pañcamakaṃ mama
                          sappitelañca datvāna    saṅghe gaṇavaruttame.
      |393.197| Pañcānisaṃse anubhomi     kammānucchavike mama
                          thāmavā rūpasampanno     pahaṭṭhatanujo sadā.
@Footnote: 1 Ma. bodhipakkhiye. 2 Yu. caturānisaṃse. 3 Ma. Yu. paricarante maṃ.
@4 Ma. Yu. dhammanisantitā.
      |393.198| Abyādhi 1- ca sadā homi sappitelassidaṃ phalaṃ
                          mukhadhovanaṃ datvāna          saṅghe gaṇavaruttame.
      |393.199| Pañcānisaṃse anubhomi     kammānucchavike mama
                          visuddhakaṇṭho madhussaro   kāsasāsavivajjito.
      |393.200| Uppalagandho mukhato        upavāyati  me sadā
                          dadhiṃ datvāna sampannaṃ     buddhe saṅghe gaṇuttame.
      |393.201| Bhuñjāmi amataṃ bhattaṃ 2-  varaṃ kāyagatāsatiṃ
                          vaṇṇagandharasopetaṃ        madhuṃ datvā jine gaṇe.
      |393.202| Anūpamaṃ anaññampi 3-   labhāmi vimuttirasaṃ
                          yathābhūtaṃ rasaṃ datvā         buddhe saṅghe gaṇuttame.
      |393.203| Caturo phale anubhomi          kammānucchavike mama
                          annapānañca datvāna    buddhe saṅghe gaṇuttame.
      |393.204| Dasānisaṃse anubhomi         kammānucchavike mama
                          āyuvā balavā dhīro         vaṇṇavā yasavā sukhī.
      |393.205| Lābhī annassa pānassa    sūro paññāṇavā tathā 4-
                          ime guṇe paṭilabhe          saṃsaranto bhave ahaṃ.
      |393.206| Dhūpaṃ datvāna sugate          saṅghe gaṇavaruttame
                          dasānisaṃse anubhomi        kammānucchavike mama.
      |393.207| Sugandhadeho yasavā          sīghapañño ca kittimā
                          tikkhapañño bhūripañño  hāsagambhīrapaññavā.
@Footnote: 1 Ma. abyādhi visado homi. Yu. ... visajī .... 2 Yu. cittaṃ.
@3 Ma. Yu. atuliyaṃ pive muttirasaṃ ahaṃ. 4 Ma. sadā.
      |393.208| Vepullajavanasappañño 1-     saṃsaranto bhavābhave
                          tasseva vāhasā dāni      patto santisukhaṃ sivaṃ.
      |393.209| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |393.210| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |393.211| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo
abhāsitthāti.
                            Pilindavacchattherassa apadānaṃ samattaṃ.
                              Dutiyaṃ selattherāpadānaṃ (392)



             The Pali Tipitaka in Roman Character Volume 32 page 476-497. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=393&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=393&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=393&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=393&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=393              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5304              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5304              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :