ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [397] |397.357| Piyadassī nāma bhagavā        sayambhū lokanāyako
                           vivekakāmo sambuddho    samādhikusalo muni.
      |397.358| Vanasaṇḍaṃ samoggayha      piyadassī mahāmuni
                           paṃsukūlaṃ pattharitvā         nisīdi purisuttamo.
      |397.359| Migaluddho pure āsiṃ         irine 1- kānane ahaṃ
                           pasadaṃ migamesanto         āhiṇḍāmi ahaṃ tadā.
      |397.360| Tatthaddasāsiṃ sambuddhaṃ    oghatiṇṇaṃ anāsavaṃ
                           pupphitaṃ sālarājaṃva         sataraṃsīva uggataṃ.
      |397.361| Disvānāhaṃ devadevaṃ        piyadassiṃ mahāyasaṃ
                           jātassaraṃ samoggayha     padumaṃ āhariṃ tadā.
      |397.362| Āharitvāna padumaṃ          satapattaṃ manoramaṃ
                           kūṭāgāraṃ karitvāna        chādayiṃ padumenahaṃ.
      |397.363| Anukampako kāruṇiko      piyadassī mahāmuni
                           satta rattindive buddho  kūṭāgāre vasī jino.
      |397.364| Purāṇaṃ chaḍḍayitvāna      navena chādayiṃ ahaṃ
                           añjaliṃ paggahetvāna    aṭṭhāsiṃ tāvade ahaṃ.
      |397.365| Vuṭṭhahitvā samādhimhā    piyadassī mahāmuni
                           disā 2- anuvilokento nisīdi lokanāyako.
@Footnote: 1 Ma. araññe. 2 Ma. disaṃ.
      |397.366| Tadā sudassano nāma       upaṭṭhāko mahiddhiko
                           cittamaññāya buddhassa piyadassissa satthuno.
      |397.367| Asītiyā sahassehi          bhikkhūhi parivārito
                           vanante sukhamāsīnaṃ         upesi lokanāyakaṃ.
      |397.368| Yāvatā vanasaṇḍamhi       adhivatthā ca devatā
                           buddhassa cittamaññāya sabbe sannipatuṃ tadā.
      |397.369| Samāgatesu yakkhesu          kumbhaṇḍe saharakkhase
                           bhikkhusaṅghe ca sampatte  gāthā sabyāharī 1- jino.
      |397.370| Yo maṃ sattāhaṃ pūjesi       āvāsañca akāsi me
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |397.371| Sududdasaṃ sunipuṇaṃ            gambhīraṃ suppakāsitaṃ
                           ñāṇena kittayissāmi   suṇātha mama bhāsato.
      |397.372| Catuddasāni kappāni       devarajjaṃ karissati
                           kūṭāgāraṃ brahantassa 2- padumapupphehi 3- chāditaṃ.
      |397.373| Ākāse dhārayissanti      pubbakammassidaṃ phalaṃ
                           catuddase 4- kappasate  vokiṇṇaṃ saṃsarissati.
      |397.374| Tattha pupphamayaṃ byamhaṃ     ākāse dhārayissati
                           yathā padumapattamhi      toyaṃ na upalimpati.
      |397.375| Tathevimassa ñāṇamhi      kilesā nopalimpare
                           manasā vinivaṭṭetvā     pañcanīvaraṇe ayaṃ.
@Footnote: 1 Ma. pabyāharī. Yu. mabyāharī. 2 Ma. mahantassa. 3 Ma. padmapupphehi.
@4 Ma. Yu. catubbīse.
      |397.376| Cittaṃ janetvā nikkhamme   agārā pabbajissati
                           tato pupphamayaṃ 1- byamhaṃ dhārentaṃ nikkhamissati.
      |397.377| Rukkhamūle vasantassa         nipakassa satīmato
                           tattha pupphamayaṃ byamhaṃ   matthake dhārayissati.
      |397.378| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                           daditvā bhikkhusaṅghassa    nibbāyissatināsavo.
      |397.379| Kūṭāgārena carite 2-      pabbajjaṃ abhinikkhami 3-
                           rukkhamūle vasantaṃpi         kūṭāgāraṃ dharīyati.
      |397.380| Cīvare piṇḍapāte ca        cetanā me na vijjati
                           puññakammena saṃyutto  labhāmi pariniṭṭhitaṃ.
      |397.381| Gaṇanāto asaṅjeyyā     kappakoṭī bahū mama
                           rittakā te atikkantā  sumuttā 4- lokanāyakā.
      |397.382| Aṭṭhārase kappasate        piyadassī vināyako
                           tamahaṃ payirupāsitvā      imaṃ yoniṃ 5- upāgato.
      |397.383| Tamaddasāmi 6- sambuddhaṃ anomaṃ nāma cakkhumaṃ
                           tamahaṃ upagantvāna       pabbajiṃ anagāriyaṃ.
      |397.384| Dukkhassantaṃ karo buddho   saddhamme 7- desayī jino
                           tassa dhammaṃ suṇitvāna    pattomhi acalaṃ padaṃ.
      |397.385| Tosayitvāna sambuddhaṃ      gotamaṃ sakyapuṅgavaṃ
                           sabbāsave pariññāya   viharāmi anāsavo.
@Footnote: 1 Ma. tato pupphamaye byamhe dhārente nikkhamissati. 2 Ma. caratā. Yu. caraṇā.
@3 Ma. Yu. abhinikkhamiṃ. 4 Ma. pamuttā. Yu. pavuttā lokanāyinā.
@5 Po. jhānaṃ. 6 Ma. idha passāmi. 7 Ma. Yu. maggaṃ ....
      |397.386| Aṭṭhārase kappasate        yaṃ buddhamabhipūjayiṃ
                           duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
      |397.387| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthidāni punabbhavo.
      |397.388| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā 1-  kataṃ buddhassa sāsanaṃ.
      |397.389| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumakūṭāgāriko thero imā gāthāyo
abhāsitthāti.
                           Padumakūṭāgārikattherassa apadānaṃ samattaṃ.
                              Chaṭṭhaṃ bakkulattherāpadānaṃ (396)



             The Pali Tipitaka in Roman Character Volume 32 page 513-516. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=397&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=397&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=397&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=397&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=397              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :