ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page513.

Pañcamaṃ padumakūṭāgārikattherāpadānaṃ (395) [397] |397.357| Piyadassī nāma bhagavā sayambhū lokanāyako vivekakāmo sambuddho samādhikusalo muni. |397.358| Vanasaṇḍaṃ samoggayha piyadassī mahāmuni paṃsukūlaṃ pattharitvā nisīdi purisuttamo. |397.359| Migaluddho pure āsiṃ irine 1- kānane ahaṃ pasadaṃ migamesanto āhiṇḍāmi ahaṃ tadā. |397.360| Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇaṃ anāsavaṃ pupphitaṃ sālarājaṃva sataraṃsīva uggataṃ. |397.361| Disvānāhaṃ devadevaṃ piyadassiṃ mahāyasaṃ jātassaraṃ samoggayha padumaṃ āhariṃ tadā. |397.362| Āharitvāna padumaṃ satapattaṃ manoramaṃ kūṭāgāraṃ karitvāna chādayiṃ padumenahaṃ. |397.363| Anukampako kāruṇiko piyadassī mahāmuni satta rattindive buddho kūṭāgāre vasī jino. |397.364| Purāṇaṃ chaḍḍayitvāna navena chādayiṃ ahaṃ añjaliṃ paggahetvāna aṭṭhāsiṃ tāvade ahaṃ. |397.365| Vuṭṭhahitvā samādhimhā piyadassī mahāmuni disā 2- anuvilokento nisīdi lokanāyako. @Footnote: 1 Ma. araññe. 2 Ma. disaṃ.

--------------------------------------------------------------------------------------------- page514.

|397.366| Tadā sudassano nāma upaṭṭhāko mahiddhiko cittamaññāya buddhassa piyadassissa satthuno. |397.367| Asītiyā sahassehi bhikkhūhi parivārito vanante sukhamāsīnaṃ upesi lokanāyakaṃ. |397.368| Yāvatā vanasaṇḍamhi adhivatthā ca devatā buddhassa cittamaññāya sabbe sannipatuṃ tadā. |397.369| Samāgatesu yakkhesu kumbhaṇḍe saharakkhase bhikkhusaṅghe ca sampatte gāthā sabyāharī 1- jino. |397.370| Yo maṃ sattāhaṃ pūjesi āvāsañca akāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |397.371| Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ ñāṇena kittayissāmi suṇātha mama bhāsato. |397.372| Catuddasāni kappāni devarajjaṃ karissati kūṭāgāraṃ brahantassa 2- padumapupphehi 3- chāditaṃ. |397.373| Ākāse dhārayissanti pubbakammassidaṃ phalaṃ catuddase 4- kappasate vokiṇṇaṃ saṃsarissati. |397.374| Tattha pupphamayaṃ byamhaṃ ākāse dhārayissati yathā padumapattamhi toyaṃ na upalimpati. |397.375| Tathevimassa ñāṇamhi kilesā nopalimpare manasā vinivaṭṭetvā pañcanīvaraṇe ayaṃ. @Footnote: 1 Ma. pabyāharī. Yu. mabyāharī. 2 Ma. mahantassa. 3 Ma. padmapupphehi. @4 Ma. Yu. catubbīse.

--------------------------------------------------------------------------------------------- page515.

|397.376| Cittaṃ janetvā nikkhamme agārā pabbajissati tato pupphamayaṃ 1- byamhaṃ dhārentaṃ nikkhamissati. |397.377| Rukkhamūle vasantassa nipakassa satīmato tattha pupphamayaṃ byamhaṃ matthake dhārayissati. |397.378| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ daditvā bhikkhusaṅghassa nibbāyissatināsavo. |397.379| Kūṭāgārena carite 2- pabbajjaṃ abhinikkhami 3- rukkhamūle vasantaṃpi kūṭāgāraṃ dharīyati. |397.380| Cīvare piṇḍapāte ca cetanā me na vijjati puññakammena saṃyutto labhāmi pariniṭṭhitaṃ. |397.381| Gaṇanāto asaṅjeyyā kappakoṭī bahū mama rittakā te atikkantā sumuttā 4- lokanāyakā. |397.382| Aṭṭhārase kappasate piyadassī vināyako tamahaṃ payirupāsitvā imaṃ yoniṃ 5- upāgato. |397.383| Tamaddasāmi 6- sambuddhaṃ anomaṃ nāma cakkhumaṃ tamahaṃ upagantvāna pabbajiṃ anagāriyaṃ. |397.384| Dukkhassantaṃ karo buddho saddhamme 7- desayī jino tassa dhammaṃ suṇitvāna pattomhi acalaṃ padaṃ. |397.385| Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Ma. tato pupphamaye byamhe dhārente nikkhamissati. 2 Ma. caratā. Yu. caraṇā. @3 Ma. Yu. abhinikkhamiṃ. 4 Ma. pamuttā. Yu. pavuttā lokanāyinā. @5 Po. jhānaṃ. 6 Ma. idha passāmi. 7 Ma. Yu. maggaṃ ....

--------------------------------------------------------------------------------------------- page516.

|397.386| Aṭṭhārase kappasate yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |397.387| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthidāni punabbhavo. |397.388| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā 1- kataṃ buddhassa sāsanaṃ. |397.389| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā padumakūṭāgāriko thero imā gāthāyo abhāsitthāti. Padumakūṭāgārikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 513-516. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=397&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=397&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=397&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=397&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=397              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :