Pañcamaṃ mahākassapattherāpadānaṃ (3)
[5] |5.395| Padumuttarassa bhagavato lokajeṭṭhassa tādino
nibbute lokanāthasmiṃ pūjaṃ kubbanti satthuno.
|5.396| Udaggacittā janatā āmoditappamoditā
tesu saṃvegajātesu pīti me upapajjatha 1-.
|5.397| Ñātimitte samānetvā idaṃ vacanamabraviṃ
parinibbuto mahāvīro handa pūjaṃ karoma se.
|5.398| Sādhūti te paṭissutvā bhiyyo hāsaṃ janiṃsu me
buddhasmiṃ lokanāthasmiṃ kāhāma puññasañcayaṃ.
|5.399| Agghiyaṃ sukataṃ katvā satahatthaṃ samuggataṃ
diyaḍḍhaṃ hatthasataṃpi vimānaṃ nabhamuggataṃ.
|5.400| Katvāna agghiyaṃ tattha kusalapantīhi cittitaṃ
sakaṃ cittaṃ pasādetvā cetiyaṃ pūjayuttamaṃ.
@Footnote: 1 Ma. Yu. udapajjatha.
|5.401| Aggikkhandhova jalati sālarājāva phullito 1-
indalaṭṭhīva ākāse obhāsati 2- catuddisā.
|5.402| Tattha cittaṃ pasādetvā katvāna kusalaṃ bahuṃ
pubbakammaṃ saritvāna tidasaṃ upapajjahaṃ.
|5.403| Sahassayuttaṃ hayavāhiṃ dibbayānaṃ adhiṭṭhito
ubbiddhaṃ bhavanaṃ mayhaṃ sattabhummaṃ samuggataṃ.
|5.404| Kūṭāgārasahassāni sabbasoṇṇamayā ahu 3-
jalanti sakatejena disā sabbā pabhāsayuṃ 4-.
|5.405| Santi aññepi niyyuhā lohitaṅkamayā 5- tadā
tepi jotanti ābhāya samantā caturo disā.
|5.406| Puññakammābhinibbattā kūṭāgārā sunimmitā
maṇimayāpi jotanti disodisaṃ 6- samantato.
|5.407| Tesaṃ ujjotamānānaṃ obhāso vipulo ahu
sabbe deve abhibhomi puññakammassidaṃ phalaṃ.
|5.408| Saṭṭhikappasahassamhi ubbiddho nāma khattiyo
cāturanto vijitāvī paṭhaviṃ āvasiṃ ahaṃ
|5.409| tatheva bhaddake kappe tiṃsakkhattuṃ ahosahaṃ.
Sakakammābhiraddhomhi cakkavatti mahabbalo.
|5.410| Sattaratanasampanno catudīpamhi issaro
tatthāpi bhavanaṃ mayhaṃ indalaṭṭhīva uggataṃ.
@Footnote: 1 Ma. aggikkhandhova jalito kiṃsukoiva phullito. Yu... jalito.... 2 Ma. obhāseti.
@3 Ma. ahaṃ. Yu. sabbe sovaṇṇamayā ahaṃ. 4 Ma. Yu. pabhāsayaṃ.
@5 Ma. niyyūhā lohitaṅgamayā. 6 Ma. Yu. disā dasa.
|5.411| Āyāmato catubbīsā vitthārena ca dvādasā
rammakaṃ 1- nāma nagaraṃ daḷhapākāratoraṇaṃ.
|5.412| Āyāmato pañcasataṃ vitthārena tadaḍḍhakaṃ
ākiṇṇaṃ janakāyehi tidasānaṃ puraṃ viya.
|5.413| Yathā sūcighare sūci pakkhittā paṇṇavīsati
aññamaññaṃ paghaṭṭenti ākiṇṇā hoti satatā 2-.
|5.414| Evampi nagaraṃ mayhaṃ hatthassarathasaṅkulaṃ 3-
manussehi tadākiṇṇaṃ rammakaṃ 1- nagaruttamaṃ.
|5.415| Tattha bhutvā pivitvā ca puna devattataṃ gato
bhave pacchimake mayhaṃ ahosi kulasampadā.
|5.416| Brahmaññakulasambhūto mahāratanasañcayo
asītikoṭiyo hitvā hiraññassa paribbajiṃ 4-.
|5.417| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.
Mahākassapattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. rammaṇaṃ. 2 Ma. ākiṇṇaṃ hoti laṅkataṃ. Yu. .. hoti taṃ tadā.
@3 Ma. hatthissarathasaṅkulaṃ. 4 Ma. hiraññassāpi pabbajiṃ.
The Pali Tipitaka in Roman Character Volume 32 page 48-50.
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=5&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=5&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=5&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=5&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=5
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7562
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7562
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]