![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
![]() |
![]() |
[104] |104.17| Vinatānadiyā 1- tīre vihāsi purisuttamo addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. |104.18| Madhugandhassa pupphena ketakassa ahaṃ tadā pasannacitto sumano buddhaseṭṭhassa pūjayiṃ. |104.19| Ekanavute ito kappe yaṃ pupphaṃ abhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |104.20| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |104.21| Svāgataṃ vata me āsi mama buddhassa santike @Footnote: 1 Yu. vitthāya nadiyā. Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |104.22| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti. Ketakapupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ nāgapupphiyattherāpadānaṃ (515)The Pali Tipitaka in Roman Character Volume 33 page 154-155. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=104&items=1&mode=bracket Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=104&items=1 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=104&items=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=104&items=1&mode=bracket Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=104 Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]