![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
![]() |
![]() |
Chaṭṭhaṃ ajjunapupphiyattherāpadānaṃ (516) [106] |106.28| Candabhāgānadītīre ahosiṃ kinnaro tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. |106.29| Pasannacitto sumano vedajāto katañjalī gahetvā ajjunapupphaṃ sayambhuṃ abhipūjayiṃ. |106.30| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnaraṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |106.31| Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ dasakkhattuṃ cakkavatti mahārajjamakārayiṃ. |106.32| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ sukhette 1- vappitaṃ vījaṃ sayambhusmiṃ ahosi 2- me. |106.33| Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ pūjāraho ahaṃ ajja sakyaputtassa sāsane. |106.34| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |106.35| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |106.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. sukhetteva phītaṃ bījaṃ. 2 Ma. Yu. aho mamaṃ.--------------------------------------------------------------------------------------------- page157.
Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti. Ajjunapupphiyattherassa apadānaṃ samattaṃ.The Pali Tipitaka in Roman Character Volume 33 page 156-157. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=106&items=1&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=106&items=1&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=106&items=1&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=106&items=1&pagebreak=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=106 Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]