[15] Vijjābhāgino dhammā avijjābhāgino dhammā vijjūpamā
dhammā vajirūpamā dhammā bālā dhammā paṇḍitā dhammā kaṇhā
dhammā sukkā dhammā tapaniyā dhammā atapaniyā dhammā adhivacanā
dhammā adhivacanapathā dhammā nirutti dhammā niruttipathā dhammā
paññatti dhammā paññattipathā dhammā nāmañca rūpañca avijjā ca
bhavataṇhā ca bhavadiṭṭhi ca vibhavadiṭṭhi ca sassatadiṭṭhi ca ucchedadiṭṭhi ca
antavādiṭṭhi ca anantavādiṭṭhi ca pubbantānudiṭṭhi ca
aparantānudiṭṭhi ca ahirikañca anottappañca hiri ca ottappañca
dovacassatā ca pāpamittatā ca sovacassatā ca kalyāṇamittatā ca
āpattikusalatā ca āpattivuṭṭhānakusalatā ca samāpattikusalatā ca
samāpattivuṭṭhānakusalatā ca dhātukusalatā ca manasikārakusalatā
Ca āyatanakusalatā ca paṭiccasamuppādakusalatā ca ṭhānakusalatā
ca aṭṭhānakusalatā ca ājjavo ca maddavo ca khanti ca
soraccañca sākhalyañca paṭisanthāro ca indriyesuaguttadvāratā ca
bhojane amattaññutā ca indriyesu guttadvāratā ca bhojane
mattaññutā ca muṭṭhasaccañca asampajaññañca sati ca sampajaññañca
paṭisaṅkhānabalañca bhāvanābalañca samatho ca vipassanā ca
samathanimittañca paggāhanimittañca paggāhoca avikkhepoca
sīlavipatti ca diṭṭhivipatti ca sīlasampadā ca diṭṭhisampadā ca sīlavisuddhi ca
diṭṭhivisuddhi ca diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānaṃ
saṃvego ca saṃvejaniyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā
ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ vijjā ca vimutti ca
khaye ñāṇaṃ anuppāde ñāṇanti.
Suttantamātikā.
Mātikā niṭṭhitā
-------
The Pali Tipitaka in Roman Character Volume 34 page 7-8.
http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=15&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=15&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=15&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=34&item=15&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=34&i=15
Contents of The Tipitaka Volume 34
http://84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com