[970] Katame dhammā dassanenapahātabbā cattāro
diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo ime
dhammā dassanenapahātabbā . cattāro diṭṭhigatavippayuttalobhasahagatā
cittuppādā dve domanassasahagatā cittuppādā ime
Dhammā siyā dassanenapahātabbā siyā nadassanenapahātabbā .
Katame dhammā nadassanenapahātabbā uddhaccasahagato cittuppādo
catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nadassanenapahātabbā.
[971] Katame dhammā bhāvanāyapahātabbā uddhaccasahagato
cittuppādo ime dhammā bhāvanāyapahātabbā . cattāro
diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā
cittuppādā ime dhammā siyā bhāvanāyapahātabbā siyā
nabhāvanāyapahātabbā . katame dhammā nabhāvanāyapahātabbā cattāro
diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo
catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbā.
[972] Katame dhammā dassanenapahātabbahetukā cattāro
diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo
etthuppannaṃ mohaṃ ṭhapetvā ime dhammā dassanenapahātabbahetukā .
Cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā
dve domanassasahagatā cittuppādā ime dhammā siyā dassanena-
pahātabbahetukā siyā nadassanenapahātabbahetukā . katame dhammā
nadassanenapahātabbahetukā vicikicchāsahagato moho uddhaccasahagato
cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko
Tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā
nadassanenapahātabbahetukā.
[973] Katame dhammā bhāvanāyapahātabbahetukā uddhaccasahagato
cittuppādo etthuppannaṃ mohaṃ ṭhapetvā ime dhammā bhāvanāya-
pahātabbahetukā . cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā
dve domanassasahagatā cittuppādā ime dhammā siyā
bhāvanāyapahātabbahetukā siyā nabhāvanāyapahātabbahetukā . katame
dhammā nabhāvanāyapahātabbahetukā cattāro diṭṭhigatasampayuttā
cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato
moho catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbahetukā.
[974] Katame dhammā savitakkā kāmāvacarakusalaṃ akusalaṃ kāmāvacara-
kusalassa vipākato ekādasa cittuppādā akusalassa vipākato
dve kiriyato ekādasa rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca
vipākato ca kiriyato ca lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca
vipākato ca etthuppannaṃ vitakkaṃ ṭhapetvā ime dhammā savitakkā .
Katame dhammā avitakkā dve pañcaviññāṇāni rūpāvacaratikacatukkajjhānā
kusalato ca vipākato ca kiriyato ca cattāro
āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā
Kusalato ca vipākato ca vitakko ca rūpañca
nibbānañca ime dhammā avitakkā.
[975] Katame dhammā savicārā kāmāvacarakusalaṃ akusalaṃ
kāmāvacarakusalassa vipākato ekādasa cittuppādā akusalassa vipākato
dve kiriyato ekādasa rūpāvacaraekadukajjhānā kusalato ca
vipākato ca kiriyato ca lokuttaraekadukajjhānā kusalato ca
vipākato ca etthuppannaṃ vicāraṃ ṭhapetvā ime dhammā savicārā .
Katame dhammā avicārā dve pañcaviññāṇāni rūpāvacaratikatikajjhānā
kusalato ca vipākato ca kiriyato ca cattāro āruppā
kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā
kusalato ca vipākato ca vicāro ca rūpañca nibbānañca ime
dhammā avicārā.
[976] Katame dhammā sappītikā kāmāvacarakusalato cattāro
somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa
vipākato pañca kiriyato pañca rūpāvacaradukatikajjhānā
kusalato ca vipākato ca kiriyato ca lokuttaradukatikajjhānā kusalato ca
vipākato ca etthuppannaṃ pītiṃ ṭhapetvā ime dhammā sappītikā .
Katame dhammā appītikā kāmāvacarakusalato cattāro upekkhāsahagatā
cittuppādā akusalato aṭṭha kāmāvacarakusalassa vipākato ekādasa
akusalassa vipākato satta kiriyato cha rūpāvacaradukadukajjhānā
Kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato
ca vipākato ca kiriyato ca lokuttaradukadukajjhānā kusalato ca
vipākato ca pīti ca rūpañca nibbānañca ime dhammā appītikā.
[977] Katame dhammā pītisahagatā kāmāvacarakusalato cattāro
somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa
vipākato pañca kiriyato pañca rūpāvacaradukatikajjhānā
kusalato ca vipākato ca kiriyato ca lokuttaradukatikajjhānā kusalato ca
vipākato ca etthuppannaṃ pītiṃ ṭhapetvā ime dhammā pītisahagatā .
Katame dhammā napītisahagatā kāmāvacarakusalato cattāro upekkhāsahagatā
cittuppādā akusalato aṭṭha kāmāvacarakusalassa vipākato
ekādasa akusalassa vipākato satta kiriyato cha rūpāvacaradukadukajjhānā
kusalato ca vipākato ca kiriyato ca cattāro
āruppā kusalato ca vipākato ca kiriyato ca lokuttaradukadukajjhānā
kusalato ca vipākato ca pīti ca rūpañca nibbānañca
ime dhammā napītisahagatā.
[978] Katame dhammā sukhasahagatā kāmāvacarakusalato cattāro
somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa
vipākato cha kiriyato pañca rūpāvacaratikacatukkajjhānā
kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā
kusalato ca vipākato ca etthuppannaṃ sukhaṃ ṭhapetvā ime
Dhammā sukhasahagatā . katame dhammā nasukhasahagatā kāmāvacarakusalato
cattāro upekkhāsahagatā cittuppādā akusalato aṭṭha
kāmāvacarakusalassa vipākato dasa akusalassa vipākato satta
kiriyato cha rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca
kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca
lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca sukhañca rūpañca
nibbānañca ime dhammā nasukhasahagatā.
[979] Katame dhammā upekkhāsahagatā kāmāvacarakusalato cattāro
upekkhāsahagatā cittuppādā akusalato cha kāmāvacarakusalassa
vipākato dasa akusalassa vipākato cha kiriyato cha rūpāvacaraṃ
catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca cattāro
āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ catutthaṃ
jhānaṃ kusalato ca vipākato ca etthuppannaṃ upekkhaṃ ṭhapetvā
ime dhammā upekkhāsahagatā . katame dhammā naupekkhāsahagatā
kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato
cha kāmāvacarakusalassa vipākato cha akusalassa vipākato eko
kiriyato pañca rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca
kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca
upekkhā ca rūpañca nibbānañca ime dhammā naupekkhāsahagatā.
[980] Katame dhammā kāmāvacarā kāmāvacarakusalaṃ akusalaṃ
Sabbo kāmāvacarassa vipāko kāmāvacarakiriyābyākataṃ sabbañca
rūpaṃ ime dhammā kāmāvacarā . katame dhammā nakāmāvacarā
rūpāvacarā arūpāvacarā apariyāpannā ime dhammā nakāmāvacarā.
[981] Katame dhammā rūpāvacarā rūpāvacaracatukkapañcakajjhānā
kusalato ca vipākato ca kiriyato ca ime dhammā rūpāvacarā .
Katame dhammā narūpāvacarā kāmāvacarā arūpāvacarā apariyāpannā
ime dhammā narūpāvacarā.
[982] Katame dhammā arūpāvacarā cattāro āruppā kusalato
ca vipākato ca kiriyato ca ime dhammā arūpāvacarā . katame
dhammā naarūpāvacarā kāmāvacarā rūpāvacarā apariyāpannā ime
dhammā naarūpāvacarā.
[983] Katame dhammā pariyāpannā tīsu bhūmīsu kusalaṃ akusalaṃ
tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime
dhammā pariyāpannā . katame dhammā apariyāpannā cattāro
maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime
dhammā apariyāpannā.
[984] Katame dhammā niyyānikā cattāro maggā apariyāpannā
ime dhammā niyyānikā . katame dhammā aniyyānikā tīsu bhūmīsu
kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ
rūpañca nibbānañca ime dhammā aniyyānikā.
[985] Katame dhammā niyatā cattāro diṭṭhigatasampayuttā
cittuppādā dve domanassasahagatā cittuppādā ime dhammā
siyā niyatā siyā aniyatā cattāro maggā apariyāpannā ime
dhammā niyatā. Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā
cittuppādā vicikicchāsahagato cittuppādo
uddhaccasahagato cittuppādo tīsu bhūmīsu kusalaṃ catūsu bhūmīsu
vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime
dhammā aniyatā.
[986] Katame dhammā sauttarā tīsu bhūmīsu kusalaṃ akusalaṃ
tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ
ime dhammā sauttarā . katame dhammā anuttarā cattāro
maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca
ime dhammā anuttarā.
[987] Katame dhammā saraṇā dvādasa akusalacittuppādā
ime dhammā saraṇā . katame dhammā araṇā catūsu bhūmīsu kusalaṃ
catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca
ime dhammā araṇāti.
Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 34 page 374-381.
http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=970&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=970&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=970&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=34&item=970&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=34&i=970
Contents of The Tipitaka Volume 34
http://84000.org/tipitaka/read/?index_34
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]