[1116] Pañcannaṃ khandhānaṃ kati savitakkasavicārā kati
avitakkavicāramattā kati avitakkaavicārā .pe. sattannaṃ cittānaṃ kati
savitakkasavicārā kati avitakkavicāramattā kati avitakkaavicārā .
Rūpakkhandho avitakkaavicāro tayo khandhā siyā savitakkasavicārā
siyā avitakkavicāramattā siyā avitakkaavicārā saṅkhārakkhandho
siyā savitakkasavicāro siyā avitakkavicāramatto siyā avitakkaavicāro
siyā na vattabbo savitakkasavicārotipi avitakkavicāramattotipi
avitakkaavicārotipi.
{1116.1} Dasāyatanā avitakkaavicārā manāyatanaṃ siyā
savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ
dhammāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā
avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāra-
mattantipi avitakkaavicārantipi . paṇṇarasadhātuyo avitakkaavicārā
Manodhātu savitakkasavicārā manoviññāṇadhātu siyā savitakkasavicārā
siyā avitakkavicāramattā siyā avitakkaavicārā dhammadhātu siyā
savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā
siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi
avitakkaavicārātipi . samudayasaccaṃ savitakkasavicāraṃ nirodhasaccaṃ
avitakkaavicāraṃ maggasaccaṃ siyā savitakkasavicāraṃ siyā avitakka-
vicāramattaṃ siyā avitakkaavicāraṃ dukkhasaccaṃ siyā savitakkasavicāraṃ
siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ
savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi.
{1116.2} Navindriyā avitakkaavicārā domanassindriyaṃ
savitakkasavicāraṃ upekkhindriyaṃ siyā savitakkasavicāraṃ siyā avitakkaavicāraṃ
ekādasindriyā siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā . tayo akusalahetū savitakkasavicārā cha hetū siyā
savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā .
Kabaḷiṅkāro āhāro avitakkaavicāro tayo āhārā siyā
savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā .
Pañca phassā avitakkaavicārā manodhātusamphasso savitakkasavicāro
manoviññāṇadhātusamphasso siyā savitakkasavicāro siyā avitakka-
vicāramatto siyā avitakkaavicāro . pañca vedanā pañca saññā pañca
cetanā pañca cittā avitakkaavicārā manodhātu savitakkasavicārā
Manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā.
The Pali Tipitaka in Roman Character Volume 35 page 585-587.
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1116&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1116&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1116&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1116&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=1116
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]