[750] Catasso appamaññāyo mettā karuṇā muditā upekkhā.
[751] Tattha katamā mettā idha bhikkhu yasmiṃ samaye
rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ
upasampajja viharati mettāsahagataṃ yā tasmiṃ samaye metti mettāyanā
mettāyitattaṃ mettā cetovimutti ayaṃ vuccati mettā avasesā
dhammā mettāya sampayuttā . tattha katamā mettā idha bhikkhu
yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā
.pe. Dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ yā tasmiṃ
samaye metti mettāyanā mettāyitattaṃ mettā cetovimutti ayaṃ
vuccati mettā avasesā dhammā mettāya sampayuttā.
{751.1} Tattha katamā mettā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ bhāveti pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati
mettāsahagataṃ yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ
mettā cetovimutti ayaṃ vuccati mettā avasesā dhammā mettāya
sampayuttā.
{751.2} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ
yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettā cetovimutti
ayaṃ vuccati mettā avasesā dhammā mettāya sampayuttā.
{751.3} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
avitakkaṃ vicāramattaṃ vivekajaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati
mettāsahagataṃ yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ
mettā cetovimutti ayaṃ vuccati mettā avasesā dhammā mettāya
sampayuttā.
{751.4} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
vitakkavicārānaṃ vūpasamā .pe. tatiyaṃ jhānaṃ upasampajja viharati
mettāsahagataṃ yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ
mettā cetovimutti ayaṃ vuccati mettā avasesā dhammā mettāya
sampayuttā.
{751.5} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
Pītiyā ca virāgā .pe. catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ
yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettā cetovimutti
ayaṃ vuccati mettā avasesā dhammā mettāya sampayuttā.
[752] Tattha katamā karuṇā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja
viharati karuṇāsahagataṃ yā tasmiṃ samaye karuṇā karuṇāyanā
karuṇāyitattaṃ karuṇā cetovimutti ayaṃ vuccati karuṇā avasesā
dhammā karuṇāya sampayuttā.
{752.1} Tattha katamā karuṇā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja
viharati karuṇāsahagataṃ yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ
karuṇā cetovimutti ayaṃ vuccati karuṇā avasesā dhammā karuṇāya sampayuttā.
{752.2} Tattha katamā karuṇā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ bhāveti pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati
karuṇāsahagataṃ yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā
cetovimutti ayaṃ vuccati karuṇā avasesā dhammā karuṇāya sampayuttā.
{752.3} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ
yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā
Cetovimutti ayaṃ vuccati karuṇā avasesā dhammā karuṇāya
sampayuttā.
{752.4} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati karuṇāsahagataṃ yā tasmiṃ samaye karuṇā karuṇāyanā
karuṇāyitattaṃ karuṇā cetovimutti ayaṃ vuccati karuṇā avasesā dhammā
karuṇāya sampayuttā.
{752.5} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
vitakkavicārānaṃ vūpasamā .pe. tatiyaṃ jhānaṃ upasampajja viharati
karuṇāsahagataṃ yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ
karuṇā cetovimutti ayaṃ vuccati karuṇā avasesā dhammā karuṇāya
sampayuttā.
{752.6} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
pītiyā ca virāgā .pe. catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ
yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā cetovimutti
ayaṃ vuccati karuṇā avasesā dhammā karuṇāya sampayuttā.
[753] Tattha katamā muditā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati
muditāsahagataṃ yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ
muditā cetovimutti ayaṃ vuccati muditā avasesā dhammā muditāya
sampayuttā.
{753.1} Tattha katamā muditā idha bhikkhu yasmiṃ samaye
rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā
.pe. Dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ yā tasmiṃ
samaye muditā muditāyanā muditāyitattaṃ muditā cetovimutti ayaṃ
vuccati muditā avasesā dhammā muditāya sampayuttā.
{753.2} Tattha katamā muditā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ bhāveti pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati
muditāsahagataṃ yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditā
cetovimutti ayaṃ vuccati muditā avasesā dhammā muditāya sampayuttā.
{753.3} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ
yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditā cetovimutti
ayaṃ vuccati muditā avasesā dhammā muditāya sampayuttā.
{753.4} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati
muditāsahagataṃ yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ
muditā cetovimutti ayaṃ vuccati muditā avasesā dhammā muditāya
sampayuttā.
{753.5} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
vitakkavicārānaṃ vūpasamā .pe. tatiyaṃ jhānaṃ upasampajja viharati
muditāsahagataṃ yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ
muditā cetovimutti ayaṃ vuccati muditā avasesā dhammā muditāya
sampayuttā.
{753.6} Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
Pītiyā ca virāgā .pe. catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ
yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditā cetovimutti
ayaṃ vuccati muditā avasesā dhammā muditāya sampayuttā.
[754] Tattha katamā upekkhā idha bhikkhu yasmiṃ samaye
rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā .pe. catutthaṃ
jhānaṃ upasampajja viharati upekkhāsahagataṃ yā tasmiṃ samaye upekkhā
upekkhāyanā upekkhāyitattaṃ upekkhā cetovimutti ayaṃ vuccati
upekkhā avasesā dhammā upekkhāya sampayuttā.
The Pali Tipitaka in Roman Character Volume 35 page 375-380.
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=750&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=750&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=750&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=750&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=750
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9623
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9623
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com