ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1560]   Yassa   yattha   kāmarāgānusayo   ca  paṭighānusayo  ca
mānānusayo   ca   diṭṭhānusayo   ca  vicikicchānusayo  ca  appahīnā  tassa
tattha   bhavarāgānusayo   appahīnoti:   natthi   .  yassa  vā  pana  yattha
bhavarāgānusayo   appahīno  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo
ca   mānānusayo   ca   diṭṭhānusayo  ca  vicikicchānusayo  ca  appahīnāti:
tiṇṇaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  bhavarāgānusayo  ca
mānānusayo   ca   appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca
vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca   paṭighānusayo  ca
na   vattabbā   pahīnāti   vā   appahīnāti  vā  puthujjanassa  rūpadhātuyā
arūpadhātuyā    tassa    tattha    bhavarāgānusayo   ca   mānānusayo   ca
diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo  ca
paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā.
     {1560.1}   Yassa   yattha   kāmarāgānusayo  ca  paṭighānusayo  ca
mānānusayo   ca   diṭṭhānusayo   ca  vicikicchānusayo  ca  appahīnā  tassa
tattha   avijjānusayo   appahīnoti:   natthi   .   yassa  vā  pana  yattha
avijjānusayo  appahīno  tassa  tattha  kāmarāgānusayo  ca  paṭighānusayo ca
mānānusayo  ca  diṭṭhānusayo  ca vicikicchānusayo ca appahīnāti: anāgāmissa
rūpadhātuyā   arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca
appahīnā    no   ca  tassa  tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
Appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  appahīnā  no  ca
tassa   tattha   kāmarāgānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   paṭighānusayo   na   vattabbo   pahīnoti  vā  appahīnoti  vā
tasseva   puggalassa   dukkhāya   vedanāya   tassa   tattha   avijjānusayo
appahīno   no   ca   tassa   tattha   paṭighānusayo   ca  diṭṭhānusayo  ca
vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca   mānānusayo  ca
na  vattabbā  pahīnāti    vā  appahīnāti  vā dvinnaṃ puggalānaṃ rūpadhātuyā
arūpadhātuyā    tesaṃ    tattha    avijjānusayo    ca   mānānusayo   ca
appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tesaṃyeva   puggalānaṃ   kāmadhātuyā   dvīsu  vedanāsu
tesaṃ   tattha   avijjānusayo   ca   kāmarāgānusayo  ca  mānānusayo  ca
appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   paṭighānusayo   na   vattabbo   pahīnoti  vā  appahīnoti  vā
tesaṃyeva   puggalānaṃ   dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca
paṭighānusayo   ca   appahīnā   no   ca   tesaṃ   tattha  diṭṭhānusayo  ca
vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca   mānānusayo  ca
na   vattabbā   pahīnāti   vā   appahīnāti  vā  puthujjanassa  rūpadhātuyā
Arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca  diṭṭhānusayo
ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca  paṭighānusayo
ca   na   vattabbā   pahīnāti   vā  appahīnāti  vā  tasseva  puggalassa
kāmadhātuyā    dvīsu    vedanāsu    tassa    tattha   avijjānusayo   ca
kāmarāgānusayo  ca  mānānusayo  ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā   paṭighānusayo   na   vattabbo   pahīnoti  vā  appahīnoti  vā
tasseva   puggalassa   dukkhāya   vedanāya  tassa  tattha  avijjānusayo  ca
paṭighānusayo    ca    diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā
kāmarāgānusayo  ca  mānānusayo  ca  na  vattabbā pahīnāti vā appahīnāti
vā.



             The Pali Tipitaka in Roman Character Volume 38 page 730-732. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1560&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1560&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1560&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1560&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1560              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :